________________
उत्तराध्ययन सूत्र.
सव्वजीवाण कम्मे तु संगहे छद्दिसागयं । सन्वेसु वि पसेसु सव्वं सव्वेण बद्धगं ॥ १८ ॥ उदहिसरिसणामाण, तीसई कोडिकोडीओ | कोसिया हो टिई. अंतीमुहृत्तं जहणिया ||१९|| आवरणिजाण दहं पि, वेयणिज्जे तहेव य । अंतराए य कम्मम्मि ठिई एसा वियाहिया ॥२०॥ उदहिसरिसणामागं, सत्तरि कोडिकोडीओ । मोहणिज्जस्स उकोसा, अंतोमुहुतं जहणिया ॥ २१ ॥ तेत्तीस सागरीवमा, उकोसेणं वियाहिया । ठिई उ आउकम्मस्स, अंतोमुहुत्तं जहणिया ॥२२॥ उदहिसरसणामागं, वीसई कोडिकोडीओ । णामगोत्ताण उकोसा, अट्टमुहुत्ता जहणिया ॥२३॥
२५५
म ै
सर्वजीवानां कर्म तु, संगृह्णन्ति पइदिशागतम् ; सर्वैरपि प्रदेश, सर्वे सर्वेण बद्धकम् ॥१८॥ उदधिसदृशनाम्नां, त्रिंशत्कोटीकोटथः ; उत्कृष्टा भवति स्थित्यन्तर्मुहूर्त्तं जघन्या ॥ १९॥ आवरणीययोर्द्वयोरपि, वेदनीये तथैव च अन्तराये च कर्मणि, स्थितिरेषा व्याख्याता ॥ उद० सप्तति कोटी कोटथः मोहनीयस्योत्कृष्टाऽन्तर्मुहूर्त जघन्या ॥२१॥ त्रयस्त्रिंशत्सागरोपमान्युत्कर्षेण व्याख्याता; स्थितिस्त्वायुः कर्मणोऽन्तर्मुहूर्त जघन्या ||२२|| उ० विंशतिकोटीकोटथः ; नामगोत्रयोरुत्कृष्टा, अष्टमुहूर्त्ता जघन्या ||२३||