SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ उत्तराभ्ययन सूत्र. २१७ nahanmmomona . विसोहित्ता चत्तारि केवलिकम्मंसे खवेइ, तओ पच्छा सिज्झइ बुझइ मुच्चइ परिणिव्वाइ सव्वदुक्खाणमंतं करेइ ॥५८॥ णाणसंपण्णयाए णं भंते ! जीवे किं जणयइ ? णाणसंपण्णयाए णं जीवे सव्वभावाहिगमं जणयइ, णाणसंपण्णे णं जीवे चाउरंते संसारकन्तारे ण विणस्सइ, “जहा सूई ससुत्ता, पडिआ ण विणस्सइ; तहा जीवे ससुत्ते, संसारे ण विणस्सइ ॥१॥" णाण-विणय-तव-चरित्तजोगे संपाउणइ ससमयपरसमयविसारणेऊसंघायणिज्जे भवइ ॥५९॥ दसणसंपण्णयाए णं भंते ! जीवे कि जणयइ ? दसणसंपण्णयाए णं जीवे भवमिच्छत्तछेयणं करेइ, परं ण विज्झायइ, अणुत्तरेणं णाणदंसणेणं अप्पाणं संजोएमाणे सम्म विशोध्य, चत्वारि केवलिसत्कर्माशान् क्षपयति, ततः पश्चासिध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोति ॥५८॥ ज्ञानसंपन्नतया भदन्त ! जीवः किं जनयति ? ज्ञा० सर्वभावाभिगमं जनयति, ज्ञानसंपन्नश्च नु जीवश्चतुरन्ते संसारकान्तारे न विनश्यति, "यथा सूची ससूत्रा पतिता न विनश्यति; तथा जीवः ससूत्रः संसारे न विनश्यति ॥१॥" ज्ञानविनयतपश्चारित्रयोगान् सम्प्राप्नोति, स्वसमयपरसमयसङ्घातनीयो भवति ॥५९॥ दर्शनसंपन्नतया भदन्त ! जीवः किं जनयति ?; द० भवमिथ्यात्वच्छेदनं करोति, परं न विध्यायति अनुत्तरेण ज्ञानदर्शनेनात्मानं संयोजयन्सम्यग् २८८
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy