________________
२१६
अध्ययन २९
णं भंते ! जीवे किं जणयइ ? कायगुत्तयाए णं संवरं जणयइ, संवरेणं कायगुत्ते पुणो पावासवणिरोहं करेइ ॥५५॥ मणसमाहारणयाए णं भंते ! जीवे कि जणयइ ? मणसमाहारणयाए णं एगग्गं जणयइ, एगग्गं जणइत्ता णाणपजवे जणयइ, ना० जणइत्ता सम्मत्तं विसोहेइ मिच्छत्तं च गिजरेइ ॥५६॥ वयसमाहारणयाए णं भंते ! जीवे किं जणयइ ? वयसमाहारणयार णं वइसाहारणदंसणपज्जवे विसोहेइ, वयसाहारणदसणपज्जवे विसोहित्ता सुलहबोहियत्तं णिवतेइ, दुल्लहबोहियत्त च णिजरेइ ॥५७॥ कायसमाहारणयाए णं भंते ! जीवे कि जणयइ ? कायसमाहारणयाए णं चरित्तपनवे विसोहेइ, चरित्तपजवे विसोहित्ता अहक्खायचरितं विसोहेइ, अहक्खायचरितं
भदन्त ! जीवः किं जनयति ?, संवरं जनयति, संवरेण कायगुप्तः पुनः पापाश्रवनिरोधं करोति ॥५५॥ मनसमाधारणया भदन्त ! जीवः किं जनयति ?; म० ऐकाग्रयं जनयति, ऐकाग्रयं जनयित्वा ज्ञानपर्यवान् जनयति, ज्ञानपर्यवान् जनयित्वा, सम्यक्त्वं विशोधयति, मिथ्यात्वं च निर्जरयति ॥५६॥ वाक्समाधारणया भदन्त ! जीवः किं जनयति ?; वा० वाक्साधारणदर्शनपर्यवान्विशोधयति, वाक्साधारणदर्शनपर्यवान्विशोधयित्वा, सुलभबोधित्वं निवर्तयति, दुर्लभवोधित्वं च निर्जरयति ॥५७॥ कायसमाधारणया भदन्त ! जीवः, किं जनयति ?; का० नु चारित्रपर्यवान्विशोधयति, चारित्रपर्यवान्विशोधयित्वा, यथाख्यातचारित्रं विशोधयति, यथाख्यातचारित्रं