________________
उत्तराध्ययन सूत्र. மிசி
श्री
अरहन्तपण्णत्तस्स धम्मस्स आराहणयाए अम्भुट्टिता पर लोगधम्मस्स आहए भवइ ॥ ५० ॥ करणसच्चेणं भंते! जीवे किं जणयइ, ? करणसच्चेणं करणसतिं करणसच्चे वट्टमाणे जीवे जहावाई तहाकारी आवि भवइ ॥ ५१ ॥ जो सच्चे भंते जीवे किं जणयइ ? जोगसच्चेण जोगं विसो || ५२ || मणगुत्तयाए णं भंते! जीवे किं जणयइ ? मणगुत्तयाए णं जीवे एगगं जणयइ, गग्गचित्ते णं जीवे 'मणगुत्ते संजमाराहए भवइ || ५३॥ वयगुत्तयाए णं भंते ! जीवे किं जणय ? वयगुत्तयाए णं णिविकारं जणयह, णिन्विकारे णं जीवे बड़गुत्ते अज्झपजेोगसा हणजुत्ते यावि भवः || ५४ ॥ कायगुत्तयाए
२१५
छा
अर्हत्प्रज्ञप्तस्य धर्मस्याराधनायायभ्युत्थाय परलोकधर्मस्याराधको भवति ॥५०॥ करणसत्येन भदन्त ! जीवः किं जनयति ?; क० करणशक्ति जनयति, करणसत्ये वर्तमानो जीवा यथावादी तथाकारी चापि भवति ॥५१॥ योगसत्येन भदन्त ! जीवः किं जनयति ?; योगसत्येन योगान्विशोधयति || ५२|| मनोगुप्ततया भदन्त ! जीवः किं जनयति ?; म० जीव एकाग्रयं जनयति, एकाग्रचित्तो नु जीवो मनोगुप्तः संयमाराधको भवति || ५३ || वाग्गुप्ततया भदन्त ! जीवः किं जनयति ; वा० निर्विकारत्वं जनयति, निर्विकारो नु जीवो वाग्गुप्तोsध्यात्म योगसाधनयुक्तश्चापि भवति ||५४ || कायगुप्ततया
१ मणगुप्ते = गुप्तमनाः ।