SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २१४ अध्ययन २९ परीस जि ॥४६॥ मुत्तीए णं भंते! जीवे कि जणय ? मुत्तीए णं अकिंचणं जणयह, अकिंचणे य जीवे अथलोलाणं पुरसा अपत्थणिजो भवः ॥४७॥ अज्जवयाए णं भंते! जीवे किं जणयइ ? अज्जवयाए णं काउज्जुययं भापुज्जुययं 'अविसंवायणं जणयइ, अविसंवायणंसपण्णयाए णं जीवे धम्मस्स आराहए भवइ ॥४८॥ मद्दवयाए णं भंते! जीवे किं जणय ? मद्दवयाए णं अणुस्सियत्तं जणयइ, अणुस्सियत्तेण जीवे मिउमद्दवसंपणे अट्ठ मयट्ठाणाई णिट्टवे ॥४९॥ भावसच्चेणं भंते! जीवे किं जणयइ ? भावसच्चेण भावविसोहि जणयइ, भावविसोहीए अ वट्टमाणे जीवे अरहंतपण्णत्तस्स धम्मस्स आराहणयाए अन्भुटुइ, परीषान् जयति ||४६ || मुक्त्या भदन्त ! जीवः किं जनयति ?; मुक्त्यान्वकिंचनत्वं जनयति, अकिंचनश्च जीवोऽर्थलोलानां पुरुषाणामप्रार्थनीयो भवति || ४७|| आर्जवेन भदन्त ! जीवः किं जनयति ?; आर्जवेन नु कायर्जुकतां भावर्जुकतां भाषर्जुकतामविसंवादनं जनयति, अविसंवाद संपन्नतया च नु जीवो धर्मस्याराधको भवति || ४८ || मार्दवेन भदन्त ! जीवः कि जनयति ; मा० अनुत्सेकत्वं जनयति अनुत्सेकत्वेन जीवो मृदुमार्दवसंपन्नोऽष्ट मदस्थानानि निष्ठापयति ||४९ || भावसत्येन भदन्त ! जीवः किं जनयति ; भा० भावविशुद्धि जनयति, भावविशुद्धया च वर्तमानो जीवोऽर्हत्प्रज्ञप्तस्य धर्मस्याराधनायायाभ्युत्तिष्ठते, १ अविसंवादनं पराविप्रतारणम् ॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy