________________
८२
cau
चहत्ता विउलं रज्जं, कामभोगे यदुच्चए । णिव्विसया णिरामिसा, णिण्णेहा णिप्परिग्गहा ॥४९॥
अध्ययन १४
सम्मं धम्मं वियाणित्ता, चिच्चा कामगुणे वरे । तवं परिज्झ जहक्खायं, घोरं घोरपरक्कम्मा ॥ ५० ॥ एवं ते कमसो बुद्धा, सव्वे धम्मपरायणा । जम्ममच्चुभउब्विग्गा, दुक्खस्सन्तगवेसिणो ॥५१॥ सासणे विगयमोहाणं, पुर्वि भावणभाविया । अचिरेणेव काण, दुक्खस्सन्तमुवागया ॥ ५२ ॥
राया य सह देवीए माहणो य पुरोहिओ । माहणी दारगा चैव सव्वे ते परिणिव्बुडा ॥ ५३ ॥ त्ति बेमि ॥
"
||१४|| चउदसमं उसुयारिज्जं अज्झयणं सम्मतं ॥
NWWWWW
164
त्यक्त्वा विपुलं राज्यं कामभोगांश्च दुस्त्यजान् । र्निविषयौ निरामिषौ निःस्नेहौ निष्परिग्रहौ ||४९ || सम्यग्धर्म विज्ञाय त्यक्त्वा कामगुणान् वरान् । तपः प्रगृह्य यथाख्यातं घोरं घोरपराक्रमौ ॥५०॥ एवं तानि क्रमशो बुद्धानि सर्वाणि परम्पराधर्माणि । जन्ममृत्युभयेोद्विग्नानि दुःखस्सान्तगवेषकानि ॥५१ || शासने विगतमोहानां पूर्वं भावना भावितानि । अचिरेणैव कालेन दुःखस्यान्तमुपागतानि || ५२ || राजा च सह देव्या माहनश्च पुरोहितः । माहनी दारकौ चैव सर्वाणि तानि परिनिर्वृतानि ||५३ || इति ब्रवीमि ॥