________________
उत्तराध्ययन सूत्र. renarrarererereresina
एवमेव वयं मूढा, कामभागेसु मुच्छिया । उज्झमाणं ण बुज्झामो, रागदोसग्गिणा जगं ॥४३॥ भोगे भोच्चा वमित्ता य, लहुभूयविहारिणो । आमोयमाणा गच्छन्ति, दिया कामकमा इव ॥४४॥ इमे य बद्धा फन्दण्ति, मम हत्थजा मागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥४५॥ सामिसं कुललं दिस्सा, वज्झमाणं निरामिसं । आमिसं सव्वमुज्झित्ता, विहरिस्सामो णिरामिसा ॥४६॥ गिद्धोवमे उ नचा णं, कामे संसारवड्ढणे । उरगो सुवण्णपासि व्व, सङ्कमाणो तणुं चरे ॥४७॥ णागु ब्व बन्धणं छित्ता, अप्पणो वसहिं वए । एयं पत्थं महारायं, उसुयारि त्ति मे सुयं ॥४८॥
एवमेव वयं मूढाः कामभोगेषु मूच्छिताः । दह्यमानं न बुध्यामहे रागद्वेषाग्निना जगत् ॥४३॥ भोगान्मुक्त्वा वान्त्वा च लघुभूतविहारिणः। आमोदमाना गच्छन्ति द्विजाः कामक्रमा इवे ॥४४॥ इमे च बद्धारस्यन्दन्ते मम हस्तं आर्य ! आगताः। वयं च शक्ताः कामेषु भविष्यामो यथेमे ॥४५।। सामिपं कुललं दृष्ट्वा वाध्यमानं निरामिषं । आमिपं सर्वमुज्झित्वा विहरिष्यामो निरामिषाः ॥४६॥ गृद्धोपमानांस्तु ज्ञात्वा नु कामान् संसारवर्धनान् । उरगस्सुपर्णपाच इव शङ्कमानस्तनु चरेः ॥४७॥ नाग इव बन्धनं छित्वाऽऽत्मनो वसति व्रजेत् । एतत्पथ्यं महाराज इषुकारं इति मया श्रुतम् ॥४८॥