________________
८०
4x 4
पुरोहियं तं ससुयं सदारं, सोच्चाऽभिणिक्खम्म पहाय भोए । अभिक्खं समुवाय देवी ॥ ३७॥
कुडुम्बसारं विलुत्तमं तं रायं वन्तासी पुरिसो रायं, ण सो माहण परिच्चत्तं, धणं
अध्ययन १४
सो होइ पसंसिओ । आदाउमिच्छसि ॥ ३८ ॥
सव्वं
सव्वं जंगं जइ तुहं, सव्वं पि ते अपज्जत्तं, णेव
वावि
धणं भवे ।
ताणाय तं तव ॥३९॥
मरिहिसि रायं जया तया वा, मणोरमे कामगुणे पहाय । एक्को हु धम्मो नरदेव ताणं, ण विज्जई अण्णमिहेह किंचि ॥४०॥ णाहं रमे पक्खिणि पञ्जरे वा, संताण च्छिण्णा चरिस्सामि माणं । अकिचणा उज्जुकडा णिरामिसा, परिग्गहारम्भणियत्तदासा ॥४१॥ दवग्गिणा जहा रणे, अण्ण सत्ता पोयन्ति,
डज्ऊमाणेसु रागद्दोसवसं
जन्तुसु ।
गया ॥ ४२ ॥
पुरोधसं तं ससुतं सदारं श्रुत्वाऽभिनिष्क्रम्य प्रहाय भोगान् । कुटुम्बसारं विपुलोत्तमं तद् राजानमभिक्ष्णं समुवाच देवी ||३७|| वान्ताशी पुरुषो राजन्न स भवति प्रशंसिता । माहनेन परित्यक्तं धनमादातुमिच्छसि ||३८|| सर्वं जगद्यदि तव सर्वं वापि धनं भवेत् । सर्वमपि dsपर्याप्तं नैव त्राणाय तत्त्व || ३९ || मरिष्यसि राजन्यदा तदा वा मनोरमान्कामगुणान्प्रहाय । एको हु धर्मो नरदेव ! त्राणं न विद्यतेऽन्यदिहेह किंचित् ||४०|| नाहं रमे पक्षिणी पअरे इव सन्तानच्छिन्ना चरिष्यामि मौनम् । अकिञ्चनर्जुकृता निरामिषा परिग्रहारम्भनिर्वृताऽदोपा ॥ ४१ ॥ दवाग्निना यथाऽरण्ये दह्यमानेषु जन्तुषु । अन्ये सत्त्वा प्रमोदन्ते रागद्वेषवशङ्गताः ||४२ ||