________________
उत्तराध्ययन सूत्र.
७९
सुसंभिया कामगुणा इमे ते, संपिण्डिया अग्गरसप्पभूया । भुञ्जामु ता कामगुणे पगामं, पच्छा गमिस्सामु पहाणमगं ॥३१॥ भुत्ता रसा भोइ जहाड़ णे वओ, ण जीविया पजहामि भोए । लाभं अलाभं च सुहं च दुक्खं, संचिक्खमाणो चरिस्सामि मोणं ॥ ३२ ॥ माहू तुमं सोयरियाण सम्भरे, जुण्णो व्व हंसो पडिसोयगामी । भुञ्जाहि भोगाइ मए समाणं, दुक्खं खु भिक्खायरिया विहारो ॥ ३३ ॥ जहा य भोई तणुयं भुयंगो, णिम्मोयणि हिच पलेइ मुत्तो । एमेव जाया पजहन्ति भोए, ते हं कहं णाणुगमिस्समेको ॥३४॥ छिन्दित्तु जालं अवलं व रोहिया, मच्छा जहा कामगुणे पहाय । घोरेयसीला तवसा उदारा, धीरा हु भिक्खायरियं चरन्ति ॥ ३५॥
हेव कुञ्जा समइकमन्ता, तयाणि जालाणि दलित हंसा | पलेन्ति पुत्ता य पई य मज्झं, ते हं कहं णाणुगमिस्समेक्का ||३६||
सुसंभृता कामगुणा इमे ते संपिण्डिता अग्ररसाः प्रभूताः । भुञ्जीमहि तत्कामगुणान्प्रकामं पश्चाद् गमिष्यामः प्रधानमार्गम् ||३१|| भुक्ता रसा भवति ! जहाति नो वयो न जीवितार्थ प्रजहामि भोगान् । लाभमलाभं च सुखं च दुःखं समीक्ष्यमानश्चरिष्यामि मौनम् ||३२|| मा हृः त्वं सौदर्यानामध्मार्षीः जीर्णो वा हंसः प्रतिस्रोतगामी । भुङ्क्ष्व भोगान्मया समानं दुःखं खु मिक्षाचर्या विहारः ||३३|| यथा च भोगिनि ! तनुजां भुजङ्गमो निर्मोचनीं हीत्वा पर्येति मुक्तः । इमौ ते जातौ प्रजहीतो भोगान् ता अहं कथं नानुगमिष्याम्येकः ||३४|| छत्वा जालमबलमित्र रोहिता मत्स्या यथा कामगुणान् प्रहाय । धौरेयशीलास्तपसेोदारा धीरा हु भिक्षा चरन्ति ||३५|| नभसीव क्रौञ्चास्समतिक्रमन्तस्ततानि जालानि दलयित्वा हंसा | परियन्ति पुत्रा मम तानहं कथं नानुगमिष्याम्येका ||३६||