________________
७८
ene
अध्ययन १४
nean
सा
सम्मत्तसंजुया ।
कुले कुले ॥२६॥
जा जा वच्चइ रयणी, ण धम्मं च कुणमाणस्स सफला जन्ति एगओ संवसित्ता णं, दुहओ पच्छा जाया गमिस्सामो, भिक्खमाणा जस्सऽत्थि मच्चुणा सक्खं, जस्स वत्थि पलायणं । जो जाणइ ण मरिस्सामि, सो हु कंखे सुए सिया ॥२७॥ अज्जेव धम्मं पडिवज्जायामो, जहि पवण्णा ण पुणभवामो । अणागयं णेव य अत्थि किंची, सद्धाखमं णो विणइत्तु रागं ॥ २८ ॥ पहीणपुत्तस्स हु णत्थि वासो, वासिद्विभिक्खायरियाई कालो । साहाहि रुक्खो लहई समाहि, छिष्णाहि साहाहि तमेव खागुं ॥ २९ ॥ पंखाविहूणो व्व जव पक्खी, भिच्चव्विहूणो व्व रणे णरिन्दो । विवण्णसारो वणिओ व पोए, पहीणपुत्तो मि तहा अहं पि ॥ ३० ॥
पडिणियत्त । राहओ ॥ २५ ॥
I
या या व्रजति रजनी न सा प्रतिनिवर्तते । धर्मे च कुवर्तस्सफला यान्ति रात्रयः ||२५|| एकतस्समुष्यणं द्वये सम्यक्त्वसंयुताः । पश्चाज्जातौ गमिष्यामो भिक्षमाणा कुले कुले ||२६|| यस्यास्ति मृत्युना सख्यं यस्य वाऽस्ति पलायनम् । यो जानीते न मरिष्यामि स हु का - क्षति श्वस्स्यात् ||२७|| अद्यैव धर्मं प्रतिपद्यामहे यं प्रपन्ना न पुनर्भविष्यामः । अनागतं नैव चास्ति किंचिद् श्रद्धाक्षमं ना व्यपनीय रागम् ||२८|| प्रहीणपुत्रस्य हु नास्ति वासो वाशिष्टि ! भिक्षा चर्यायाः कालः । शाखाभिर्वृक्षो लभते समाधिं छिन्नाभिश्शाखाभिस्तमेव स्थाणुम् ||२९|| पक्षविहीना वा यथेह पक्षी भृत्यविहीनेो वा रणे नरेन्द्रः । विपन्नसारो वणिक्वा पोते ग्रहणपुत्रोऽस्मि तथाऽहमपि ||३०||