________________
उचराध्ययन सूत्र. กกกกกก ภecากภtectากภ
॥ अथ समिक्षुनामकं पञ्चदशमध्ययनम् ॥
मोगं चरिस्सामि समिञ्च धम्मं, सहिए उज्जुकडे णियाणछिण्णे । संथवं जहिज अकामकामे, अण्णायएसी परिव्वए स भिक्खू ॥१॥ राओवरयं चरेज लाढे, विरए वेयवियायरक्खिए । पण्णे अभिभूय सव्वदंसी, जे कम्हि वि ण मुच्छिए स भिक्खू ॥२॥ अक्कोसवहं विइत्तु धीरे, मुणी चरे लाढे णिच्चमायगुत्ते । अव्वग्गमणे असंपहि?, जे कसिणं अहियासए स भिक्खू ॥३॥ पन्तं सपणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं । . अव्वग्गमणे असंपहिढे, जे कसिणं अहियासए स भिक्खू ॥४॥ णो सक्कियमिच्छई ण पूर्य, णो वि य वन्दणगं कुओ पसंसं । से संजए सुब्बए तवस्सी, सहिए आयगवेसए स भिक्खू ॥५॥ जेण पुण जहाइ जीवियं, मोहं वा कसिणं नियच्छई । णरणारि पजह सया तवस्सी, ण य कोऊहलं उवेइ स भिक्खू ॥६॥
मौनं चरिष्यामि समेत्य धर्म स्वहितो रुजुकृतो निदानछिन्नः। संस्तवं जह्यादकामकामोऽज्ञातैपी परिव्रजेत्स भिक्षुः ॥१॥ रागोपरतं चरेल्लाढो (सदनुष्ठानप्रधानो) विरतो वेदविदात्मरक्षितः। प्राज्ञोभिभूय सर्वदर्शी (सर्वदंशी) यः कस्मिंश्चिदपि न मूर्छितस्स भिक्षुः ॥२॥ आक्रोशवधं विदित्वा धीरो मुनिश्चरेल्लाको नित्यमात्मगुप्तः । अव्यग्रमना असम्प्रहृष्टो यः कृत्स्नमध्यास्ते स भिक्षुः ॥३॥ प्रांत शयनासनं भुक्त्वा शीतोष्णं विविधं च दंशमशकम् । अव्यग्रमना असंप्रहृष्टो यो कृत्स्नमध्यास्ते स भिक्षुः ॥४॥ नो सत्कृतमिच्छति न पूजां नोऽपी च वन्दनकं कुतः प्रशंसां । स संयतस्मुव्रतस्तपस्वी सहित आत्मगवेषकः स भिक्षुः ॥५॥ येन पुनर्जहाति जीवितम्मोहं वा कृष्णं ( कृत्स्नं ) नियच्छति । नरनारी प्रजह्यात्सदा तपस्वी न कुतूहलमुपैति स भिक्षुः ॥६॥