________________
अध्ययन १५ arerananenerananaranchar
छिण्णं सरं भोममन्तलिक्खं, सुमिणं लक्खणं दण्डवत्थुविज्जं । अङ्गवियारं सरस्स विजयं, जे विनाहिं ण जीवति स भिक्खू ॥७॥ मन्तं मूलं विविहं विजचिन्तं, वमणविरेयणधूमनित्तसिणाणं । आउरे सरणं तिगिच्छियं च, तं परिण्णाय परिव्वए स भिक्खू ॥८॥ खत्तियगणउग्गरायपुत्ता, माहणभोई य विविहा य सिप्पिणो । णो तेसिं वयइ सिलोगपूयं, तं परिण्णाय परिव्वए स भिक्खू ॥९॥ गिहिणो जे पवइएण दिट्ठा, अप्पव्वइएण व संथुया हविजा । तेसिं इहलोइयफलट्ठयाए, जो संथ ण करेइ स भिक्खू ॥१०॥ सयणासणपाणभोयणं, विविहं खाइमसाइमं परेसि । अदए पडिसेहिए णियण्ठे, जे तत्थ ण पस्सई स भिक्खू ॥११॥ जं किंचि आह.रपाणं, विविहं खाइमसाइमं लद्धं, परेसि । जो तं तिविहेण णाणुकम्पे, मणवयकायसुसंवुडे जे स भिक्खू ॥१२॥
छिन्नं स्वरं भौममन्तरिक्ष स्वप्नं लक्षणं दण्डो वास्तुविद्याम् । अङ्गविकारः स्वरस्य विजयं पो विद्याभिन जीवति स भिक्षुः : ७॥ मंत्र मूलं विविध वैद्यचिन्तां वमन-विरेचन-धूमनेत्रत्रानम् । आतुरस्य स्मरणं चिकित्सितं च तत् परिज्ञाय परिव्रजेत्स भिक्षुः ॥८॥ क्षत्रियगण उग्रराजपुत्रा माइनभोगिकाश्च विविधाश्च शिल्पिनः । न तेषां वदति श्लोकपूजे तं परिज्ञाय परिव्रजेत्स भिक्षुः ॥९॥ गृहिणो ये प्रबजितेन दृष्टा अप्रव्रजितेन वा संस्तुता भवेयुः । तैरिह लोकफलार्थ यस्संस्तवं न करोति स भिक्षुः ॥१०॥ शयनासनपानभोजनं विविधं खादिमस्वादिमं परेभ्यः। अददद्भ्यः प्रतिषिद्धो निर्ग्रन्थः यस्तत्र न प्रदुष्यति स भिक्षुः ॥११॥ यत्कि चिदाहारपानं विविधं खादिमस्वादिमं परेभ्यो लब्ध्वा । यस्तं त्रिविधेन नानुकम्पते मनोवाकायसुसंवृतो यः स मिक्षुः ॥१२॥