________________
उत्तराध्ययन सूत्र.
अङ्गपच्चङ्गसंठाणं, चारुल्लवियपेहियं I बम्भचेररओ थी, चक्खुगिज्झं विवजए ॥४॥ कुइतं रुइतं गीतं, हसितं थणियकन्दियं । बम्भचेररओ थीणं, सोयगिज्झ विवज्जए ॥५॥ हा कि रईं दप्पं, सहसावत्तासियाणि य । बम्भचेररओ थीणं, णाणुचिन्ते कयाइ वि ॥६॥ पणीयं भत्तपाणं च खिष्पं मयविवड्ढणं । बम्भचेररओ भिक्खू, णिचसो परिवज्जए ॥७॥ धम्मलद्धं मितं काले, जत्तत्थं पणिहाणवं । णाइमत्तं तु भुञ्जिज्जा, बम्भचेररओ सया ॥८॥ विभूसं परिवज्जिज्जा, सरीरपरिमंडणं । बम्भचेररओ भिक्खू, सिङ्गारत्थं ण धारए ॥९॥
९३
अङ्गप्रत्यङ्गसंस्थानं, चारूल्लपितप्रेक्षितम् । ब्रह्मचर्यरतो स्त्रीणां, चक्षुर्ग्राह्यं विवर्जयेत् ||४|| कुजितं रुदितं गीतं, हसितं स्तनितकन्दितं । ब्रह्मचर्यरतो स्त्रीणां श्रोत्रगाद्यं विवर्जयेत् ||५|| हास्य क्रीडां रतिं दर्पं, सहसाऽपत्रासितानि च । ब्रह्मचर्यरतस्त्रीणां नानुचिन्तयेत्कदाचिदपि ||६|| प्रणीतं भक्तपानं च, क्षिप्रं मदविवर्धनम् । ब्रह्मचर्यरतो भिक्षुर्नित्यं परिवर्जयेत् ॥७॥ धर्मलब्धं मितं काले, यात्रार्थं प्रणिधानवान् । नातिमात्रं तु भुञ्जीत, ब्रह्मचर्य रस्सा ||८|| विभूषां परि-र्जयेच्छरीरपरिमण्डनम् । ब्रह्मचर्य तो भिक्षुः शृङ्गारार्थं न धारयेत् ||९||
"