________________
अध्ययन १६
हविज्जा ॥ ९॥ णो सरूवरसगन्धफासाणुवादी हवइ से निग्गन्थे, तं कहमिति चेदायरियाह - णिग्गन्थस्स खलु सद्दरूवरसगन्धफासाणुवादियस्स बम्भयारिस्त बम्भचेरे संका वा कंखा वा विहमिच्छा वा समुपज्जिज्जा भेदं वा लभेज्जा, उम्मादं वा पाउणिज्जा दीहकालियं वा रोगायक हवेज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसेज्जा । तम्हा खलु णो णिग्गंथे सद्दरूवरसगन्धफासाणुवादी भवेज्जा से णिग्गन्थे । दसमे बम्भचेरसमाहिाणे भवति ॥ १० ॥ भवन्ति य इत्थ सिलोगा
९२
जं विवित्तमणाइणं, रहियं इत्थिजणेण य । बम्भचेरस्व रक्खट्टा, आलयं तु निसेवए ॥१॥ मणपल्हायजणणी, कामरागविवढणी 1 बम्भचेररओ भिक्खू, थीकहं तु विवज्जए ॥२॥ समं च संथवं थीहि, संकहं च अभिवखणं । बम्भचेररओ भिक्खु, निचसो परिवज्जए ॥३॥
रयात् ||९|| ना शब्दरूपरसगन्धस्पर्शानुपाती भवति स निर्ग्रन्थस्तत्कथमिति चेदाचार्य आहनिर्ग्रन्थस्य क्लु शब्दरूपरसगन्धस्पर्शानुपातिना ब्रह्मचारिणो ब्रह्मचर्ये शङ्का वा कांक्षा वा विचिकित्सा वा समुत्पद्येत भेद वा लभेतोन्माद वा प्राप्नुयाद्दीर्धकालिकं वा रोगातकं भवेत्केवलिप्रज्ञप्ताद्वा धर्माद्भश्येत्तस्मात्स्वलु नो निर्ग्रन्थश्शरूपरसगन्धस्पर्शानुपाती भवति स निर्ग्रन्थः दशमं ब्रह्मचर्यसमाधिस्थानं भवति || १० || भवन्ति चात्र श्लोकाः यद्विविक्तमनाकीर्ण, रहितं स्त्रीजनेन च । ब्रह्मचर्यस्य रक्षार्थमालयं तु निषेवते ||१|| मनःप्रह्लादजननी कामरा - गविवर्धनी । ब्रह्मचर्यरतो भिक्षुस्त्रीकथां तु विवर्जयेत् ||२|| समं च संस्तवं स्त्रिभिस्संकथां चाभिक्ष्णं । ब्रह्मचर्यरतो भिक्षुर्नित्यं परिवर्जयेत् ॥३॥
1