________________
उत्तराभ्ययन सूत्र. amananenananananananananananarena.net पाणभोयणं आहारेत्ता भवति से णिग्गन्थे । तं कहमिति चेदायरियाह-णिग्गन्थस्स खलु अतिमायाए पाणभोयणं आहारेमाणस्स बम्भयारिस्स बम्भचेरे सङ्का वा कंखा वा विइगिच्छा वा समुपजिज्जा भेदं वा लभेज्जा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायत हवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा; तम्हा खलु णो णिग्गंथे अतिमायाए पाणभोयणं आहारेज्जा ॥८॥णो विभूसाणुवादी हवति से णिग्गन्थे । तं कहमिति चेदायरियाह-विभूसावत्तिए खलु विभूसियसरीरे इथिजणस्स अभिलस्सगिज्जे हवति। तओ णं तस्स इत्थिजणेणं अभिलसिज्जमाणस्स वम्भयारिस्स बम्भचेरे संका वा कंखा वा विइगिच्छा वा समुपज्जिज्जा भेदं वा लभेज्जा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायङ्क हवेज्जा, केवलिवन्नत्ताओ वा धम्माओ भंसेज्जा । तम्हा खलु णो णिग्गंथे विभूसाणुवादी
पानभोजनमाहारयिता भवति स निर्ग्रन्थः तत्कथमिति चेदाचार्य आह-अतिमात्रया पानभोजनमाहरयितुब्रह्मचारिणी ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत भेद वा लभेतोन्माद वा प्राप्नुयादीर्घकालिक रोगातङ्क वा भवेत्केवलिप्रज्ञप्ताद्वा धर्माद्भश्येत्तस्मात्खलु नो निर्ग्रन्थोऽतिमात्रया पानभोजनं भुजीत ॥८॥ नो विभूषानुपाती भवति स निर्ग्रन्थः । तत्कथमिति चेदाचार्य आह-विभूषावर्तिको खलु विभूषितशरीरो स्त्रीजनस्याभिलपणीयो भवति ततोऽनु तस्य स्त्रीजनेनाभिलष्यमाणस्य ब्रह्मचारिणा ब्रह्मचर्य शङ्का वा कांक्षा वा विचिकित्सा वा समुत्पद्येत भेद वा लभेतोन्माद वा प्राप्नुयादीर्घकालिकं वा रोगातङ्क भवेत्केवलिप्रज्ञप्ताद्वा धर्माद् भ्रश्येत्तस्मात् खलु नो निर्ग्रन्था विभूषानुपाती