________________
९४
- अध्ययन १६
फस
परिवज्जए ॥ १० ॥
सद्द रूवे य गन्धे य, रसे फासे तहेव य । पञ्चविहे कामगुणे, णिच्चसो आलओ थीजणाइण्णो थीकहा य मणोरमा । संथवा चेव णारीणं, तासि इन्दियदरिसणं ॥ ११ ॥ कुइयं रुइयं गीयं, हसियं सहसा भुत्तासियाणि य । पणीयं भत्तपाणं च अइमायं पाणभोअणं ॥ १२ ॥ गत्तभूसणमिट्ठे च कामभोगाय दुज्जया । रस्सत्तगवेसिस्स, विसं तालउड जहा ॥१३॥ दुज्जए कामभोगे य, निच्चसो परिवज्जए । सङ्काठाणाणि सव्वाणि, वज्जेज्जा पणिहाणवं ॥ १४ ॥ धम्मारामे चरे भिक्खू, धिमं धम्मसारही । धम्मारामरते दन्ते, बम्भचेरसमाहिए ॥१५॥
शब्दान् रूपांश्च गन्धांश्च, रसान्स्पर्शास्तथैव च । पञ्चविधान्कामगुणान्नित्यं परिवर्जयेत् ॥१०॥ आलयः स्त्रीजनाकीर्णस्त्रीकथां च मनोरमां । संस्तवश्चैव नारीणां तासामिन्द्रियदर्शनम् ॥११॥ कुजितं रुदितं गीतं सहसा भुक्तानसितानि च प्रणीतं भक्तपानं चातिमात्रं पानभोजनम् ॥१२॥ गात्रभूषणमिष्टं च, कामभोगाश्च दुर्जयाः । नरस्यात्मगवेषिणो विषं तालपुटं यथा ||१३|| दुर्जयान् कामभोगांव, नित्यं परिवर्जयेत् । शङ्कास्थानानि सर्वाणि, वर्जयेत्प्रणिधान - वान् ||१४|| धर्मारामे चरेद्भिक्षुर्धृतिमान्धर्मसारथिः । धर्मारामरतो दान्तो ब्रह्मचर्यसमाहितः ॥१५॥