________________
cาาาา
उत्तराध्ययन सूत्र. ложилогом.
देवदाणवगन्धव्वा, जक्खरक्खसकिण्णस । बम्भयारिं नमंसन्ति, दुक्करं जे करन्ति तं ॥१६॥ एस धम्मे धुवे णिच्चे, सासए जिणदेसिए । सिद्धा सिझन्ति चाणेण, सिज्झिस्सन्ति तहावरे ॥१७॥
॥ ति बेमि ॥
॥१६॥ सोलसं वम्भचेरसमाहिठाणज्झयणं सम्मतं ॥
देवदानवगन्धर्वा, यक्षराक्षसकिन्नराः । ब्रह्मचारिणं नमस्यन्ति, दुष्करं यः करोति तम् ॥१६॥ एष धर्मों ध्रुवो नित्यः, शाश्वतो जिनदेशितः । सिद्धास्सिध्यन्ति चानेन, सेत्स्यन्ति तथापरे ॥१७॥ इति ब्रवीमि ॥ पोडशं ब्रह्मचर्यसमाध्यध्ययनं समाप्तम् ॥१६॥