SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ cาาาา उत्तराध्ययन सूत्र. ложилогом. देवदाणवगन्धव्वा, जक्खरक्खसकिण्णस । बम्भयारिं नमंसन्ति, दुक्करं जे करन्ति तं ॥१६॥ एस धम्मे धुवे णिच्चे, सासए जिणदेसिए । सिद्धा सिझन्ति चाणेण, सिज्झिस्सन्ति तहावरे ॥१७॥ ॥ ति बेमि ॥ ॥१६॥ सोलसं वम्भचेरसमाहिठाणज्झयणं सम्मतं ॥ देवदानवगन्धर्वा, यक्षराक्षसकिन्नराः । ब्रह्मचारिणं नमस्यन्ति, दुष्करं यः करोति तम् ॥१६॥ एष धर्मों ध्रुवो नित्यः, शाश्वतो जिनदेशितः । सिद्धास्सिध्यन्ति चानेन, सेत्स्यन्ति तथापरे ॥१७॥ इति ब्रवीमि ॥ पोडशं ब्रह्मचर्यसमाध्यध्ययनं समाप्तम् ॥१६॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy