________________
अध्ययन. १७ anananananaranepanchar
ภาcาลาภctา
॥ अथ पापश्रमणीयारूख्यं सप्तदशमध्ययनम् ॥
जे केइ उ पब्बइए णियण्ठे, धम्म सुणित्ता विणओववण्णे । सुदुल्लहं लहिउंबोहिलाभ, विहरेज्ज पच्छा य जहा सुहं तु ॥१॥ सेजा दढा पाउरणंमि अत्थि, उप्पजई भोत्तुं तहेव पाउं । जाणामि जं वट्टइ आउसो त्ति, कि नाम काहामि सुएण भन्ते ॥२॥ जे केईउ पव्वए, निदासीले पगामसो । भोच्चा पेच्चा सुहं सुअइ, पावसमणि त्ति वुच्चई ॥३॥ आयरियउवज्झाएहि, सुयं विणयं च गाहिए । ते चेव खिसई बाले, पावसमणित्ति वुच्चई ॥४॥ आयरियउवज्झायाणं, सम्मं णो - परितप्पई । अप्पडिपूयए थद्धे, पावसमणित्ति वुच्चई ॥५॥ समदम्माणे पाणाणि, बीयाणि हरियाणि य । असंजते संजयमण्णमाणे, पावसमणि त्ति वुच्चई ॥६॥
यः कश्चित्तु प्रबजितो निम्रन्थो, धर्म श्रुत्वा विनयोपपन्नः । सुदुर्लभ लब्ध्वा बोधिलाभ, विहरेत्पश्चाच्च यथा सुखं तु ॥१॥ शय्या दृढा प्रावरणं मेऽस्त्युत्पद्यते भोक्तुं तथैव पातुम् । जानामि यद् वर्तते आयुष्यमन् किं नाम करिष्यामि श्रुतेन भदन्त ॥२॥ यः कश्चित्त प्रबजितः, निद्राशील: प्रकामशः । भुक्त्वा पीत्वा सुखं स्वपिति, पापश्रमण इत्युच्यते ॥३॥ आचार्योपाध्यागः, श्रुतं विनयं च ग्राहितः। तांश्चैव निन्दति बालः पापश्रमण इत्युच्यते ॥४॥ आचार्योपाध्यायानां, सम्यन्न परितप्यते । अप्रतिपूजकः स्तब्धः, पापश्रमण इत्युच्यते ॥५॥ संमर्दयन् प्राणान् , बीजानि हरितानि च । असंयतः संयतं मन्यमानः, पापश्रमण इत्युच्यते ॥६॥