________________
'अध्ययन ३२
तओ से जायंति पओयणाई, णिमज्जिउं मोहमहण्णवम्मि | सुसिणो दुक्खविणोयणट्टा, तप्पच्चर्यं उज्जमए य रागी ॥ १०५ ॥ विरज्जमाणस्स य इन्दियत्था, सद्दाइया तावइयप्पगारा । ण तस्स सव्वे वि मणुण्णयं वा, णिव्वत्तयंती अमणुण्णयं वा ॥ १०६ ॥ एवं ससंकष्प - विकपणासुं, संजायई समयमुवट्टियस्स । अत्थे अ संकप्पयओ तओ से, पहीयए कामगुणेसु तन्हा ॥ १०७ ॥ स वीयरागो कयसव्वकिचो, खवेह णाणावर खणे । तहेव जं दंसणमावरेइ, जं चन्तरायं पकरेइ कम्मं ॥ १०८ ॥ सव्वं तओ जाणइ पासए य, अमोहणे होइ णिरंतराए । अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवे सुद्धे ॥ १०९ ॥
२५०
ततस्तस्य जायन्ते प्रयोजनानि, निमञ्जयितुं मोहमहार्णवे सुखेषिणो दुःखविमोचनार्थं, तत्प्रत्ययमुद्यच्छति च रागी || १०५ || विरज्यमानस्य चेन्द्रियार्थाः शब्दादिकास्तावत्प्रकाशः; न तस्य सर्वेपि मनोज्ञतां वा, निर्वर्तयन्त्यमनोज्ञतां वा ।। १०६ ।। एवं स्वसङ्कल्पविकल्पनासु, सञ्जायते समयमुपस्थितस्य; अर्थीच संकल्पयतस्तस्य प्रहीयते कामगुणेषु तृष्णा ॥ १०७॥ स वीतरागः कृतसर्वकार्यः, क्षपयति ज्ञानावरणं क्षणेन तथैव यद्दर्शनमावृणोंति, यच्चान्तरायं. प्रकरोति कर्म ॥ १०८ ॥ सर्वं ततो जानाति पश्यति चाऽमोहनो भवति निरन्तरायः; अनाश्रवो, ध्यानसमाधियुक्त, आयुः क्षये मोक्षमुपैति शुद्धः || १०९ ||
१ समयं = समता माध्यस्थमिति भावः ॥