SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र. भावे विरत्तो मणुओ विसोगो, एएण दुक्खोघपरंपरेण; ण लिए भवमज्झे वि सन्तो, जलेण वा पुक्खरिणीपलासं ॥ ९९ ॥ २४९ 4 एर्विदियत्था य मणस्स अत्था, दुवखस्स हेऊ मणुयस्स रागिणो । ते चैव थोवं पि कयाइ दुक्खं, ण वीयरागस्स करेंति किंचि ॥१००॥ ण कामभोगा समयं उवेंति, ण यावि भोगा विगई उवेंति । जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगईं उवेइ ॥ १०१ ॥ कोहं च माणं च तहेब मायं, लोहं दुर्गुलं अरई रई च । हासं भयं सोग - पुमित्थवेयं, णपुंसवेयं विविहे य भावे ॥१०२॥ आवज्जई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तों । अण्णे य एयप्पभवे विसेसे, 'कारुण्णदीणे हिरिमे वहस्से ॥ १०३ ॥ पंण इच्छिज्ज सहायलिच्छू, पच्छाणुतावेण त्वप्पभावं । एवं वियारे अमियप्पयारे, आवजई इंदियचोरवसे ॥ १०४ ॥ भावे ||९९ || एवमिन्द्रियार्थाश्च मनसोऽर्धा, दुःखस्य हेतवो मनुष्यस्य रागिणः । तं चैव स्तोकमपि कदाचिद्दुःखं न वीतरागस्य कुर्वन्ति किञ्चित् ॥ १००॥ न कामभोगाः समतामुपयान्ति न चापि भोगा विकृतिमुपयान्ति यस्तत्प्रद्वेषी च परग्रही च स तेषु मोहाद्विकृतिमुपैति ॥ १०१ ॥ क्रोधं च मानं च तथैव मायां, लोभं जुगुप्सामरति रतिं च; हासं भयं शोकपुंस्त्रीवेदं, नपुंसक वेदं विविधांव भावान् ||१०२ || आपद्यत एवेमनेकरूपानेवंविधान्कामगु षु सक्तः; अन्यांश्च तत्प्रभवान्विशेषान्, कारुण्यदीनो हीमान् द्वेष्यः || १०३ || कल्पं नेच्छेत्स.. हायलिप्सुः, पश्चादनुतापेन तपः प्रभावम्; एवं विकारानमितप्रकारानापद्यत इन्द्रियचौरवश्यः ॥ १०४॥ | १. कारुण्यदीनः - अत्यन्त दीन इत्यर्थः । ३२
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy