________________
उत्तराध्ययन सूत्र.
२५१
ne
सो तस्स सव्वस्स मुक्को, जं दुहस्स वाहई सययं जन्तुमेयं । दीहामयविमुको पत्थो, तो होड़ अतिसुही कयत्थो ॥ ११०॥ अणाइकालप्पभवस्स एसो, सव्वस्स दुक्खस्स पमोक्खमग्गो । वियाहिओ जं समुविच सत्ता, क्रमेण अच्चतसुही भवति ॥ १११ ॥
तिमि ॥
॥ बत्रीसमं पमायट्ठाणं अज्झय समतं ॥
स तस्मात्सर्वस्मादुःखान्मुक्तः, यद् बाधते सततं जन्तुमेनम् दीर्घामयविप्रमुक्तः प्रशस्तस्ततो भवत्यत्यन्तमुखी कृतार्थः ॥ ११० ॥ अनादिकालप्रभवस्य एष सर्वस्य दुःखस्य प्रमोक्षमार्गः, व्याख्यातो यं समुपेत्य सभ्वाः क्रमेणात्यन्तसुखिनो भवन्तीति ब्रवीमि ॥ १११ ॥