SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र. २५१ ne सो तस्स सव्वस्स मुक्को, जं दुहस्स वाहई सययं जन्तुमेयं । दीहामयविमुको पत्थो, तो होड़ अतिसुही कयत्थो ॥ ११०॥ अणाइकालप्पभवस्स एसो, सव्वस्स दुक्खस्स पमोक्खमग्गो । वियाहिओ जं समुविच सत्ता, क्रमेण अच्चतसुही भवति ॥ १११ ॥ तिमि ॥ ॥ बत्रीसमं पमायट्ठाणं अज्झय समतं ॥ स तस्मात्सर्वस्मादुःखान्मुक्तः, यद् बाधते सततं जन्तुमेनम् दीर्घामयविप्रमुक्तः प्रशस्तस्ततो भवत्यत्यन्तमुखी कृतार्थः ॥ ११० ॥ अनादिकालप्रभवस्य एष सर्वस्य दुःखस्य प्रमोक्षमार्गः, व्याख्यातो यं समुपेत्य सभ्वाः क्रमेणात्यन्तसुखिनो भवन्तीति ब्रवीमि ॥ १११ ॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy