SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५२ . अध्ययन ३३ noonommomommomonomomom ॥ अथ कर्मप्रकृतिरिति नाम त्रयस्त्रिंशतममध्ययनम् ॥ अट्ठ कम्माई वोच्छामि, आणुपुब्बि जहकर्म । जेहिं बद्धो अयं जीवो, संसारे परिवत्तई ॥१॥ णाणस्सावरणिज्ज, सणावरणं तहा । वेयणिज्जं तहा मोहं, आउकम्मं तहेवं य ॥२॥ णामकम्मं च गोत्तं च, अंतरायं तहेव य । एवमेयाइ कम्माइं, अट्ठेव य समासओ ॥३॥ णाणावरणं पंचविहं, सुयं आभिणिबोहियं । ओहिणाणं तइयं, मणणाणं च केवलं ॥४॥ णिद्दा तहेव पयला, गिद्दाणिद्दा य पयलपयला य । तत्तो य थीणगिद्धी, पञ्चमा होइ णायव्वा ॥५॥ अष्ट कर्माणि वक्ष्याम्यानुपा यथाक्रमम् । यद्धोऽयं जीवः, संसारे परिवर्तते ॥१॥ शानस्यावरणीयं, दर्शनावरणं तथा; वेदनीयं तथा मोहमायुःकर्म तथैव च ॥२॥ नामकर्म च गोत्रं चान्तरायं तथैव च एवमेतानि कर्माण्यप्टेव च समासतः ॥३॥ ज्ञानावरण पञ्चविध, श्रुतमामिनिबोधिकं; अवधिज्ञानं तृतीय, मनः (पर्याप) शानं च केवलं ॥४॥ निद्रा तब प्रथला, निद्रानिद्रा च प्रचलाप्रचला च; ततश्च स्थानगृद्धिः, पञ्चमी मवति शातल्या ॥५॥ १मकारोऽलीक्षणिका
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy