________________
उत्तराध्ययन सूत्र
चक्खु-मचक्खू-ओहिस्स, दंसणे केवले य आवरणे । . एवं तु णव विगप्पं, णायव्वं दसणावरणं ॥६॥ वेयणियं पि उ दुविहं, सायमसायं च आहियं । सायस्स उ बहू भेया, एमेवासायस्स वि ॥७॥ मोहणिज्जपि य दुविहं, दसणे चरणे तहा । दसणे तिविहं वृत्तं, चरणे दुविहं भवे ॥८॥ . सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एयाओ तिण्णि पयडीओ, मोहणिजस्स दंसणे ॥९॥ चरित्तमोहणं कम्म, दुविहं तु वियाहियं । कसायवेअणिज्ज तु, णोकसायं तहेव य ॥१०॥ सोलसविहभेएणं, कम्मं तु कसायजं । सत्तविहं णवविहं वा, कम्मं णोकसायजं ॥११॥
... चक्षुरचक्षुरवधेर्दशने केवले चावरणे; एवं तु नवविकल्पं, ज्ञातव्यं दर्शनावरणम् ॥६॥ वेदनीयनपि च द्विविध, सातमसातं चाख्यातम् ; सातस्य तु बहवो भेदा, एवमसातस्यापि ॥७॥ मोहनीयमपि च द्विविधं, दर्शने चरणे तथा; दर्शने त्रिविधमुक्तं, चरणे द्विविधं भवेत् ॥८॥ सम्यक्त्वं चैव मिथात्वं, सम्यग्मिथ्यात्वमेव च एतास्तिस्रः प्रकृतयो, मोहनीयस्य दर्शने ॥९॥ चारित्रमोहनं कर्म, द्विविधं तु व्याख्यातम् ; कषायमोहनीयं च, नोकषायं तथैव च ॥१०॥ षोडशविधं भेदेन, कर्म तु कषायजम् ; सप्तविधं नवविधं वा, कर्म नोकषायजम् ॥११॥