________________
उत्तराध्ययन सूत्र.
Mm
पिण्डोलए व्व दुस्सीलो, णरगाओ ण मुबई, भिक्खाए वा गिहत्थे वा, सुव्वए कमई दिवं ॥२२॥ अगःरिसामाइयङ्गाणि, सड्ढी काएण फासए; पोस हैं दुहओ पाखं, एगरायं ण हावए ॥ २३ ॥ एवं सिक्खासमावण्णो, गिहिवासे वि सुव्वए । मुच्चई छवि - पव्वाओ, गच्छे जक्खसलोगयं ॥२४॥ अह जे संबुडे भिक्खू, दोन्हमण्णतरे सिया । सव्वदुक्खपहीणे वा, देवे वावि महिटिए || २५॥ उत्तराई विमोहाई, जुमन्ता ऽणुपुव्वसो; समाइण्णाईं जक्खेर्हि, आवासाईं जसंसिणो ॥२६॥ दीहाउया इड्ढिमंता, समिद्धा कामरूविणो; अहुणोववण्णसंकासा, भुजो अच्चिमा लिप्पभा ॥२७॥ ताई ठाणाई गच्छन्ति, सिक्खित्ता संजमं तवं : भिक्खाए वा गिहित्थे वा, जे सन्ति परिनिव्वुडा ॥२८॥
२५
पिण्डावलगोऽपि दुःशीलः नरकान्न मुच्यते । भिक्षुको वा गृहस्थो वा सुव्रतः क्रामति दिवम् ||२२|| अगारिसामायिकाङ्गानि श्रद्धावान् कायेन पृशति । पौषधं द्वयोः पक्षयोः एकरात्रमपि न हापयति || २३ || एवं शिक्षा समापन्नो गृहवासेऽपि सुत्रतः । मुच्यते छवि पर्वतः गच्छेयक्षस लोकताम् ||२४|| अथ यस्तो भिक्षुःद्वयोरेकतरः स्यात् । सर्वदुःखप्रहीगोवा देवो वापि महर्द्धिकः || २५ || उत्तरा विमोहा द्युतिमन्त अनुपूर्वतः । समाकीर्णा यक्षैरावासाः यशस्विनः ||२६|| दीर्घायुषो दीप्ति (ऋद्धि) मन्तः समृद्धाः कामरूपिणः । अधुनत्पन्नसङ्काशाः भूयोऽर्चिमालिप्रभाः ||२७|| तानि स्थानानि गच्छन्ति शिक्षित्वा संयमं तपः । मिक्षाको वा गृहस्थो वा ये सन्ति परिनिवृताः ||२८||
४