________________
. अध्ययन ५ nehararunanananananenranananirunani
तेसिं सोच्चा सपुजाणं, संजयाणं वुसीमओ; ण संतसन्ति मरणन्ते, सीलमन्तो बहुस्सुया ॥२९॥ तुलिया विसेसमादाय, दयाधम्मस्स खन्तिए; विप्पसीएज मेहावी, तहा भूएण अप्पणा ॥३०॥ तओ काले अभिप्पेए, सइढी तालिसमन्तिए; विणएज लोमहरिसं, भेयं देहस्स कंखए ॥३१॥ अह कालम्मि संपत्ते, आघायाय समुस्सयं; सकाममरणं मरइ, तिण्हमण्णयरं मुणि ॥३२॥ त्ति बेमि ॥
पंचमं अकाममरणिज्ज अज्झयणं समत्तं ॥ ५॥
तेषां श्रुत्वा ससूज्यानां संयतानां वश्यवताम् । न संत्रस्यन्ति मरणान्ते शीलवन्तो बहु श्रुताः ॥२९॥ तोलयित्वा विशेषमादाय दयाधर्मस्य भक्षन्त्या। विप्रसीदेन्मेघावी तथा भूतेनात्मना ॥३०॥ ततःकालेऽभिप्रेते श्रद्धावान् तादृशोऽन्तिके। विनयेल्लोमहर्पम् भेदं देहस्य काक्षयेत् ॥३१॥ अथ काले सम्प्राप्ते आधातयन् समुच्छ्रयम् । सकाममरणं म्रियते त्रयाणामन्यतरेण मुनिः ॥३२॥ इति ब्रवीमि ॥