________________
उत्तराध्ययन सूत्र. 655ene
66
॥ अथ क्षुल्लकनिर्ग्रन्थीयाख्यं षष्ठमध्ययनम् ॥
NNN ९४
nnnnn
२७
जावन्तऽविज्जा पुरिसा, सव्वे ते दुक्खसंभवा; लुप्पन्ति बहुसो मूढा, संसारम्मि अणन्त ॥ १ ॥ समिक्ख पण्डिए तम्हा, पासजाईपहे बहु; अपणा सच्चमेसेज्जा, मेति भूसु कप्पए ॥२॥ माया पिया हुसा भाया, भज्जा पुत्ता य ओरसा; नालं ते मम ताणाय, लुप्पन्तस्स सकम्मूणा ॥३॥ एयम सपेहाए, पासे समियदंसणे; छिन्द गिर्द्धि सिणेहं च ण कसे पुव्वसंथवं ॥ ४ ॥ गवासं मणि- कुंडलं, पसवो दास - पोरुसं; सव्वमेयं चरत्ताणं, कामरुवी ( थावरं जंगमं चेव, धणं धणं उवक्खरं; पच्चमाणस्स कम्मेहि, णालं दुक्खाओ मोयणे )
भविस्ससि ॥५॥
यावन्तोऽविद्या पुरुषाः सर्वे ते दुःखसम्भवाः । लुप्यन्ते बहुशो मूहाः संसारेऽनन्तके ||१|| समीकक्ष्य पण्डितस्तस्मात् पाशजातिपथान् बहून् । आत्मना सत्यमेषयेत् मैत्रीं भूतेषु कल्पयेत् ||२|| माता पिता स्नुषा भ्राता भार्या पुत्राचौरसाः । नालं ते मम त्राणाय लुप्यमानस्य
कर्मणा ||३|| एतदर्थं संप्रेक्षया पश्येत् समितदर्शनः । छिन्द्यात् गृद्धि स्नेहं च नैव काक्षेत् पूर्वसंस्तवम् ||४|| गवावं मणिकुण्डलं पशवो दासपौरुषम् । सर्वमेतत्यक्त्वा कामरूपी भविष्यसि ॥५॥ (स्थावरं जङ्गमं चैव धनं वान्यमुपस्कृतम् । पच्यमानस्य कर्मभिः नालं दुःखान्मोचने )