________________
अध्ययन.६ reoneones
จากการ
अज्जत्थं सव्वओ सव्वं, दिस्स पाणे पियायए । ण हणे पाणिणो पाणे, भय-वेराओ उवरए ॥६॥ आदाण णरयं दिस्स, णायएज तणामवि । दोगुंछी अप्पणो पाए, दिण्ण भुंजेन भोयण ॥७॥ इहमेगे उ मण्णन्ति, अप्पच्चक्खाय पावगं । आयरियं विदित्ता णं, सव्वदुक्खा विमुच्चई ॥८॥ भणन्ता अकरेन्ता य, बन्धमोक्खपइण्णिणो; वायाविरियमेत्तेणं, समासासेन्ति अप्पयं ॥९॥ ण चित्ता तायए भासा, कुओ विजाणुमासगं;? विसण्णा पावकम्मेहं, बाला पंडियमाणिणो ॥१०॥ जे केइ सरीरे सत्ता, वण्णे रूवे य सव्वसो; मणसा काय वक्केण्णं, सव्वे ते दुक्खसंभवा ॥११॥ आवण्णा दीहमदाणं संसारम्मि अणन्तए; तम्हा सव्वदिसं पस्स अप्पमत्तो परिबए ॥१२॥
अध्यात्मस्थं सर्वतस्सर्वं दृष्ट्वा प्राणान् प्रियदयान् । न हन्यात् प्राणिनां प्राणान् भयवैरादुपरतः ॥६॥ आदानं नरकं (दृष्ट्वा) नाददीत तृणमपि । जुगुप्सात्मनः पात्रे दत्तं भुनीत भोजनम् ॥७॥ इहैके तु मन्यन्ते अप्रत्याख्याय पापकम् । आर्य विदित्वा सर्वदुःखेभ्यो विमुच्यते ॥८॥ भगन्तोकुर्वन्तश्च बन्धमोक्षप्रतिज्ञावन्तः । वाग्बीर्थमात्रेण समाश्वासयन्त्वात्मानम् ॥९॥ न चित्रा त्रायते भाषा कुतो विद्यानुशासनम् । विषण्णाः पापकर्मसु बालाः पण्डितमानिनः ॥१०॥ ये केचिच्छरीरे सक्ताः वर्णे रूपे च सर्वथा । मनसा कायवाक्येन सर्वे ते दुःखसम्भवाः ॥११॥ आपन्ना दीर्घमध्वानं संसारेऽनन्तके । तस्मात् सर्व दिशः पश्यन्नप्रमत्तः परिव्रजेः ॥१२॥