________________
२४
अध्ययन ५ จากกากกากาะนาภากกา
एवं धम्मं विउक्कम्म, अहम्मं पडिवजिया; वाले मच्चुमुहं पत्ते, अक्खे भग्गे व सोयइ ॥१५॥ तओ से मरणन्तमि, बाले सन्तससई भया; अकाममरणं मरई, धुत्ते व कलिणा जिए ॥१६॥ एयं अकाममरणं, बालाणं तु पवेइयं; एत्ते सकाममरणं, पण्डियाणं सुणेह मे ॥१७॥ मरणं पि सपुण्णाणं, जहा मे तमणुस्सुयं; विप्पसण्णमणाधायं, संजयाणं वुसीमओ ॥१८॥ ण इमं सव्वेसु भिक्खूसु, ण इमं सब्वेसु गारिसु; णाणासीला य अगारत्था, विसमसीला य भिक्खुणा ॥१९॥ सन्ति एगेहि भिक्खूहि, गारत्था संजमुत्तरा; गारत्थेहि य सम्वेहि, साहवो संजमुत्तरा ॥२०॥ चीराजिणं णिगिणिणं, जडी संधाडि मुंडिणं; एयाइंपि ण तायन्ति, दुस्सीलं परियागयं ॥२१॥
एवं धर्म व्युत्क्रम्य अधर्म प्रतिपद्य । बालो मृत्युमुखं प्राप्तो अक्षे भग्न इव शोचति ॥१५॥ ततस्स मरणान्ते बालस्संत्रस्यति भयात् । अकाममरणेन म्रियते धूर्त इव कलिना जितः ॥१६॥ एतदकाममरणं बालानां तु प्रवेदितम् । इतस्सकाममरणम् , पण्डितानां श्रुणुत मे ॥१७॥ मरणमपि स पुण्यानां यथा मे तदनुश्रतम् । विप्रसन्नमनाघातं संयतानां वश्यवताम् ॥१८॥ नेदं सर्वेषु भिक्षुषु नेदं सर्वेष्वगारिषु । नानाशीलाश्चागारस्थाः विषमशीलाश्च भिक्षवः ॥१९॥ सन्त्येकेभ्यो भिक्षुभ्यः अगारम्थास्सयमोत्तराः । अगारस्थेभ्यश्च सर्वेभ्यः साधवस्संयमोत्तराः ॥२०॥ चिराजिनं नाग्न्यं जटित्वं संङ्घाटी मुण्डित्वम् । एतान्यपि न त्रायन्ते दुःशीलं पर्यायागतम् ॥२१॥