________________
उचराध्ययन सत्र. กกกกกกกกกกมาจาจาาา
तओ दण्डं समारभई, तसेसु थावरेसु य; अट्टाए अणट्ठाए, भूयगामं विहिंसइ ॥८॥ हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे; भूञ्जमाणे सुरं मंसं, 'सेयमेयं' ति मण्णई ॥९॥ कायसा वयसा मत्ते, वित्ते गिद्धे य इत्थिसु; दुहओ मलं संचिणइ, सिसुणागो व्व मट्टियं ॥१०॥ तओ पुट्ठो आयङ्कोण गिलाणा परितप्पई; पभीओ परलोगस्स, कम्माणुप्पेही अप्पणी ॥११॥ सुया मे णरए ठाणा, असीलाणं च जा गई; घालाणं कूरकम्माणं, पगाढा जत्थ वेयणा ॥१२॥ तत्थाववाइयं ठाणं जहा मे तमणुस्सुयं; आहाकम्मेहिं गच्छन्ता, सो पच्छा परितप्पई ॥१३॥ जहा सागडिआ जाणं; समं हिच्चा महापह; विसमं मग्गमे इण्णा, अक्खभग्गम्मि सोयइ ॥१४॥
ततः स दण्ड समारभते त्रसेषु स्थावरेषु च । अर्शय चानाय भूतग्रामं विहिनस्ति ॥८॥ हिंस्रो बालो मृपावादी मायावान् पिशुनश्शछः । भुआनः सुरां मांसं श्रेयमेतदिति मन्यते ॥९॥ कायेन वचसा मत्तः वित्ते गृद्धश्च स्त्रीषु । द्विधा मलं संचिनोति शिशुनाग इव मृत्तिका ॥१०॥ ततः स्पृष्ट आतङ्कन ग्लानः परितप्यते । प्रभीतः परलोकात् कर्मानुपश्यात्मनः ॥११॥ श्रुतानि मया नरके स्थानानि अशीलानां च या गतिः। बालानां क्रूरकर्मणां प्रगाढा यत्र वेदनाः ॥१२॥ तत्रौपातिकं स्थानं यथा मया तदनुश्रुतम् । आधाकर्मभिः गच्छन् स पश्चात् परितप्यते ॥१३॥ यथा शाकटिको जानन् समं हित्वा महापथम् । विषमं मार्गमवतीर्णः अक्क्षे भने शोचते ॥१४॥