________________
२२
inniफकट
॥ अथाकाममरणाख्यं पञ्चममध्ययनम् ॥
अध्ययन ५
n
{{ +++++++
अण्णवंसि महाहंसि, एगे तरति दुरुत्तरं ; तत्थ एगे महापण्णे, इमं पण्हमुदाहरे ॥ १ ॥ संति य दुवे ठाणा, अक्खाया मारणन्तिया, अकाममरणं चेव, सकाममरणं तहा ॥२॥ बालाणं तु अकामं तु मरणं असई भवे, पंडियाणं सकामं तु, उवकासेण स भवे ॥३॥ तत्थिमं पढमं ठाणं, महावीरेण देखियं; कामगिद्धे जहा बाले, भिसं कूराईं कुव्वई ॥४॥ जे गिद्धे कामभोगेसु, एगे कूडाय गच्छइ; ण मे दिट्ठे परे लाए, चक्खदिट्ठा इमा रई ||५|| हत्यागया इमे कामा, कालिया जे अणागया; को जाणइ परे लोए, अत्थि वा णत्थि वा पुणे ॥ ६ ॥ जणेण सद्धि होक्खामि, इइ वाले पग भई; काम - भोगाणुराणेणं, सं संपविजई ॥७॥
अर्णवे महौघ एकस्तरति दुरुत्तरम् । तत्रैको महाप्रज्ञः इमं प्रश्नमुदाहरेत् || १ || स्तः इमे द्वे स्थाने आख्याते मारणान्तिके । अकाममरणं सकाममरणं तथा ||२|| बालानामकामं तु मरणमसकृद् भवेत् पण्डितानां सकामं तु उत्कर्पेण सकृद्भवेत् ||३|| तवेदं प्रथमं स्थानं महावीरेण देशितम् | कामगृद्वो यथा बालः भृरी क्रूराणि करोति ||४|| यो गृद्धः कामभोगेषु एकः कूटाय गच्छति । न मया दृष्टः परलोकः चतुष्टयं रतिः ||५|| हस्तागता इमे कामाः कालिका येनागताः । को जानाति परलोकः अस्ति वा नास्ति वा पुनः ||६|| जनेन सांधे भवन इति बालः प्रगल्भते । कामभोगानुरागेन क्लेशं सम्प्रतिपद्यते ||७||