________________
२६८
अध्ययन ३५
॥ अथ अनगारमार्गगतिरितिनाम पञ्चत्रिंशत्तममध्ययनम् ॥ सुणेह मेगग्गमणा, मग्गं बुद्धेहि देसियं । जमायरंतो भिक्खू, दुक्खाणंतकरो भवे ॥१॥ गिहवासं परिचज्ज, पबज्जामासिओ मुणी । इमे सङ्गे वियाणिज्जा, जेहिं सज्जन्ति माणवा ॥२॥ तहेब हिंसं अलियं, चोज्जं अब्बम्भसेवणं । इच्छा कामं च लोभं च संजओ परिवज्जए ॥ ३ ॥ मणोहरं चित्तघरं, मल्ल-धूवेण वासियं । सकवाडं प ुरुल्लोयं, मणसा वि ण पत्थर ||४|| इन्दियाणि उ भिक्खुरस, तारिसम्मि उवस्सए । दुक्कराई णिवारे, कामरागविव ॥५॥ सुसाणे सुष्णागारे वा, रुक्खमूले व एगगो । पइरिक्के परकडे वा, वासं तत्थाऽभिरोय ॥ ६॥
श्रुणुत म एकाग्रमना, मार्ग बुद्धैर्देशितम्; यमाचरन्भिक्षुर्दुःखानामन्तकरो भवेत् ॥१॥ गृहवासं परित्यज्य, प्रव्रज्यामाश्रितो मुनिः; इमान्सङ्गान्विजानीयाद्यैः सज्यन्ते मानवाः ॥२॥ तथैव हिंसामलीक, चौर्यमब्रह्मसेवनम् ; इच्छाकामं च लोभं च संयतः परिवर्जयेत् ॥३॥ मनोहरं चित्रगृहं, माल्यधूपेन वासितम् ; सकपाटं पाण्डुरोल्लोचं, मनसापि न प्रार्थयेत् ||४|| इन्द्रियाणि तु भिक्षोस्ता शोपाश्रये; दुःशकानि निवारयितुं, कामरागविवर्धने ॥५॥ श्मशाने शून्यागारे वा, वृक्षमूले बैंककः, प्रतिरिक्ते परकृते वा, वासं तत्राभिरोचयेत् ||६||