________________
उत्तराध्ययन सत्र.
फासुयम्मि अगाबाहे, इत्थीहि अणभिदए । तत्थ संकप्पए वासं, भिक्खू परमजए ॥७॥ ण सयं गिहाई कुविना, व अण्णेहि कारए । गिहकम्मसमारम्भे, भूयाणं दिस्सए वहो ॥८॥ तसाणं थावराणं च, सुहमागं बायराण य । तम्हा गिहसमारंभ, संजओ परिवजए ॥९॥ तहेव भत्त-पाणेसु, पयणे पयावणेसु य । पाण-भूयदयट्ठाए, ण पये ण पयावये ॥१०॥ जल-धण्णणिस्सिया जीवा, पुढवी-कट्टणिस्सिया । हम्मति भत्तपाणेसु, तम्हा भिक्खू ण पयावए ॥११॥ विसप्पे सव्वओ-धारे, बहूपाणविणासणे । णेत्थि जोइसमे सत्थे, तम्हा जोई ण दीवए ॥१२॥
प्रासुकेऽनावाधे, स्वीमिरनभिद्रुतेः तत्र सङ्कल्पयेद्वासं, भिक्षुः परमसंयतः ॥७॥ न स्वयं गृहाणि कुर्वीत, नैवान्यैः कारयेत् ; गृहकर्मसमारम्भे, भूतानां दृश्यते वधः ॥८॥ त्रसाणां स्थावराणां च, सूक्ष्मानां बादराणां च; तस्मात्गृहसमारम्भ, संयतः परिवर्जयेत् ॥९॥ तथैव भक्तपानेषु, पचनपाचनेषु च; प्राणिभूतदयाथै, नपचेन्न पाचयेत् ॥१०॥ जलधान्यनिश्रिताः जीवाः, पृथ्वीकाष्टनिश्रिताः, हन्यन्ते भक्तपानेषु, तस्माद्भिक्षुन पाचयेत् ॥११॥ विसर्प सर्वतो धारं, बहुप्राणिविनाशनम् ; नास्ति ज्योतिः समं शस्त्रं, तस्माज्ज्योतिर्न दीपयेत् ॥१२॥