________________
२७०
अध्ययन ३५
हिरण्णं जायरूवं च, मणसा विण पत्थए । समलेट्ट-कंचणे भिक्खू, विरए कयविक ॥१३॥ किणतो कओ होइ, विकिणतो य वाणिओ । कयविक्यम्मि व ंतो, भिक्खू ण हवइ तारिसी ॥१४॥ भिक्खियां ण केव्वं, भिक्खुणा भिक्खवित्तिणा । कय - विकओ महादोसो, भिक्खवित्ती सुहावहा ॥१५॥ समुयाणं उंछ मेसैज्जा, जहासुत्तमणिदियं । लाभाभाभम्मि संतुट्टे, पिंडवायं चरे मुणी ॥ १६॥ अलोले ण रसे गिद्धे, जिन्भादंते अमुच्छिए । ण रसट्टाए मुंजिना, जवणट्टा अचणं रयणं चेव, वंदणं पूयणं sat - सकार - सम्माणं, मणसावि ण
महामुनी ॥१७॥
तहा । पत्थ ॥ १८ ॥ ॥१८॥
na
हिरण्यं जातरूपं च मनसापि न प्रार्थयेत्; समलेष्टुकाञ्चनो भिक्षुर्विरतः क्रयविक्रये ॥१३॥ क्रीणन्कायको भवति, विक्रिणानश्च वणिगू; क्रयविक्रये वर्तन्भिक्षुर्न भवति तादृशः || १४ || भक्षितव्यं न क्रेतव्यं, भिक्षुणा भिक्षावृत्तिना; क्रयविक्रयं महादोपं, भिक्षावृत्तिः सुखावहा ||१५|| समुदानमुञ्छ मेषयेद्यथासूत्रमनिन्दितम् ; लाभाभाभे सन्तुष्टः, पिण्डपातं चरेन्मुनिः ||१६|| अलोलो न रसे गृद्धो, दान्तजिह्वोऽमूर्च्छितः; न रसार्थं भुञ्जीत, यापनार्थं महामुनिः ||१७|| अर्चनां रचनां चैव वन्दनं पूजनं तथा; ऋद्धिसत्कारसन्मानं, मनसा पि न प्रार्थयेत् ॥१८॥