________________
उत्तराध्ययन सूत्र.
जी..
सुकं झाणं झिगरजा, अणियाणे अकिञ्च । वोसटुकाए विहरेजा, जाव कालस्स पजओ ॥ १९ ॥
णिज्जूहिऊण आहारं, कालधम्मे चऊण माणुसं बोंदि, पहू दुक्खा णिम्ममो णिरहंकारो, वीयरागो अणासवो । संपत्तो केवलं णाणं, सायं परिणिन् ॥ २१ ॥
उवट्टिए । विमुचई ॥२०॥
|| पंचतीसह अणगारमग्नगइयं अज्झयणं समत्तं ॥
२७१
त्ति बेमि ॥
शुक्लं ध्यानं ध्यायेदनिदानोऽकिञ्चनः व्युत्सृष्टकायो विहरेद्यावत्कालस्य पर्यायः ||१९|| परित्यज्याहारं, कालधर्म उपस्थिते; त्यक्त्वा मानुषीं बोन्दि, प्रभुदुःखैर्विमुच्यते ||२०|| निर्ममो निरहंकारो, वीतरागोऽनावः संप्राप्तः केवलं ज्ञानं शाश्वतं परि नेवृतः ||२९|| इति ब्रवीमि ॥