SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २७२ अध्ययन ३६ ภาาาาา ॥ अथ जीवाजीवविभक्तिरिति नाम षट्त्रिंशत्तममध्ययनम् ॥ . जीवाजीवविभत्ति सुणेह मे एगमणा इओ। जं जाणिऊण भिक्खू, सम्मं जयइ संजमे ॥१॥ जीवा चेव अजीवा य, एस लोए वियाहिए । अजीवदेसमागासे, अलोगे से वियाहिए ॥२॥ दव्वओ खेत्तओ चेव, कालओ भावओ तहा । परूवणा तेसि भवे, जीवाणमजीवाण य ॥३॥ रूविणो चेवऽरूवी य, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूविणो य चउब्विहा ॥४॥ धम्मत्थिकाए तसे, तप्पएसे य आहिए । अहम्मे तस्स देसे य, तप्पएसे य आहिए ॥५॥ आगासे तस्स देसे य, तप्पएसे य आहिए। . अद्धासमए चेव, अरूवी दसहा भवे ॥६॥ जीवाजीवविभक्तिं मे, श्रगुत एकाग्रमनस इतः; यां ज्ञात्वा भिक्षुः, सम्यग्यतते संयमे ॥१॥ जीवाश्चैवाजीवाश्चैप लोको व्याख्यातः; अजीवदेश आकाशमलोकः स व्याख्यातः द्रव्यतः क्षेत्रतश्चव, कालतो भावतस्तथा; प्ररूपणा तेषां भवेज्जीवानामजीवानां च ॥३॥ रूपिणश्चैवाऽरूपिणश्चा-जीवा द्विविधा भवेयुः; अरूपिणो दशधा उक्ता, रूपिणोपि चतुर्विधा ॥४॥ धर्मास्तिकायस्तदेशस्तत्प्रदेशश्चाख्यातः; अधर्मस्तस्य देशश्च, तत्प्रदेशश्वाख्यातः ॥५॥ आकाशस्तस्य देशश्व, तत्प्रदेशश्चाग्व्यातः; अद्धासमयश्चैवाऽरूपी दशधा भवेत् ॥६॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy