________________
२६६
अध्ययन ३४ Mmmummono-onommam
जा तेऊइ ठिई खलु, उक्कोसा सा उ समयमन्भहिया । जहण्णेणं पम्हाए, दस मुहुत्तऽहियाई उस्कोसा ॥५४॥ जा पम्हाए ठिई खलु, उक्कोसा उ समयभन्महिया । जहण्णेणं सुक्काए, तेतीस मुत्तमभहिया ॥५५॥ [दारं ६] किण्हा णीला काऊ,
तिण्णि वि एयाओ अहम्मलेसाओ । एयाहि तिहिं वि जीवो, दोर.,इं उववजइ ॥५६॥ तेऊ पम्हा सुक्का, तिण्णि वि एयाओ धम्मलेसाओ। एयाहिं तिहिं वि जीवो, सोग्गई उववलइ ॥५७॥ लेसाहिं सव्वाहिं पढमे, समपम्मि परिणयाहिं तु; । ण हु कस्सइ उववाओ, परभवे अस्थि जीवस्त ॥५८॥ लेसाहिं सव्वाहि चरमे, समयम्मि परिणयाहिं तु । ण हु कस्सइ उववति, परभवे होइ जीवस्स ॥५९॥
या तेजस्याः स्थिति खलूत्कृष्टा सा तु समयाभ्यधिका; जघन्येन पाया, दश (सागरोपमानि) मुहूर्ताधिकान्युत्कष्टा ॥५४॥ या पद्मायाः स्थितिःखलूत्कष्टा सा तु समयाभ्यधिका; जघन्येन शुकायाः, त्रयस्त्रिंशन्मुहूर्ताभ्यधिकानि ॥५५॥ कृष्णा नीला कापोतास्तिस्त्रोऽप्येताऽधर्मलेश्यास्तु; एताभिस्तिसृभिरपि जीवो, दुर्गतिमुपपद्यते ॥५६॥ तेजसी पद्मा शुक्लास्तिस्रोप्येता धर्मलेश्याः; एतामिस्तिसृभिरपि जीवः, सुगतिमुपपद्यते ॥५७। लेश्याभिः सर्वामिः, प्रथमे समये परिणताभिस्तु; नैव कस्यचिदुत्पत्तिः, परे भवे भवति जीवस्य ॥५८॥ लेश्याभिः सर्वाभिश्चरमे समये परिणताभिस्तु; न हु कस्यचिदुत्पत्तिः, परे भवति जीवस्य ॥५९॥