________________
उत्तराध्ययन सूत्र.
२६५
ne
दस वाससहस्साई, किण्हाए टिई जहणिया होइ । पलियमसंखिजइमो, उक्कोसा होइ किव्हाए ॥४८॥ जा किण्हाइ ठिई खलु, उक्कोसा सा उ समयमभहिया। जहण्णेणं णीलाए, पलियमसंखं च उकोसा ॥४९॥ जाणीलाइ ठिई खलु, उक्कोसा साउ समयमभहिया। जहणेणं काऊए, पलियमखं च उक्कोसा ॥५०॥ तेण परं वोच्छामी; तेऊलेसा जहा सुरगणाणं । भवणवइ-वाणमन्तर-जोइस-णेमाणियाणं च ॥५१॥ पलिओवमं जहणं, उक्कोसा सागरा उ दोण्णऽहिआ। पलियमसंखेज्जेणं, होइ भागेण तेऊए ॥५२॥ दस वाससहस्साई, तेऊइ ठिई जहणिया होइ । दुग्णुदही पलिओवम, असंखभागं च उकोसा ॥५३॥
दशवर्षसहस्त्राणि, कृष्णायाः स्थिति जघन्यका भवति: यल्योपमासङ्ख्येयतम, (भागः । उत्कृष्टो भवति कृष्णायाः ॥४८॥ या कृष्णायाः स्थितिः खलूटा सा तु समरा जघन्येन नीलाया, पल्योपमाङ्ख्येय (भाग) बोत्कृष्टा ॥४९॥ या नालायाः०; अपयन कापोतायाः,० ॥५०॥ ततः परं वक्ष्यामि, तेजोलेश्यां यथासुरगणानाम् ; भवनपतिवानमंतरज्योतिष्कवैमानिकानां च ॥५१।। पल्योपमं जघन्योत्कृष्टा सागरोपमे तु द्वेऽधिके, पल्योपमाऽसख्येयेन, भवति भागेन तेजस्याः ॥५२॥ दशवर्षसहस्त्राणि, तेजस्याः स्थिति भवति; द्वावुदधी पल्योपमासङ्ख्येयभागवोत्कृष्टा ॥५३।।
३४