________________
२६४
अध्ययन ३४
७७७०
तिष्णुदही पलिअमसंखभागो उ जहण्ण णीलठि । दसउदी पलिओम - असङ्घभागं च उक्कोसा ॥४२॥ दसउदही पलिओम, असहभागं जहण्णिया होड़ | तेत्तीससागराई, उनकोसा होइ किन्हाए ॥ ४३ ॥ एसा णेरड्याणं, लेसाण ठिई उ वष्णिया होड । तेण परं वोच्छामी, तिरियमणुस्माण देवाणं ||४४॥ 'अन्तो मुहुत्तमद्धं, लेसाण ठिई जहि जहि जाउ । तिरियाण णराणं वा, वज्जेत्ता केवलं लेसं ॥४५॥ मुहुत्तद्धं तु जहण्णा, उक्कोसा होइ पुव्वकोडीउ । णवहि वरिसेहि ऊणा णायव्वा सुक्कलेसाए ॥४६॥
एसा तिरिय-रागं, साग ठिई उ वष्णिया होड़ । तेण परं वोच्छामी, लेहाण टिई उ देवाणं ॥४७॥
त्रय उदधयः पल्योपमाऽसङ्ख्येयभागो तु जघन्या नीलस्थितिः; दशोदधयः पल्योपमाऽसङख्येयभागश्चोत्कृष्टा ||४२|| दशोदधयः पल्योपमा सङ्ख्येयभागो जघन्या भवति; त्रयस्त्रिंशत्सागरोपमान्युत्कृष्टा भवति कृष्णायाः ||४३|| एषा नैरयिकानां लेश्यानां स्थितिस्तु वर्णिता भवति; ततः परं वक्ष्यामि, तिर्यग्मनुष्यानां देवानाम् ||४४ || अन्तर्मुहूत्ताद्धां लेश्यानां स्थितिर्यस्मिन्यस्मिन्यास्तु; तिरिथिां नराणां वा, वर्जयित्वा केवलां लेश्याम् ||४५ || मुहूर्तार्द्ध तु जघन्योत्कृष्टा भवति पूर्वकोटी तु नवभिर्वर्षैरुना ज्ञातव्या शुक्ललेश्यायाः || ४६ || एषा तिर्यग्नराणां, लेश्यानां स्थितिस्तु वर्णिता भवति ततः परं वक्ष्यामि, लेश्यानां स्थितिस्तु देवानाम् ||४७|| १ अन्तो मुहुत्तद्धं - अन्तर्मुर्तिहूकालम् ॥
=