________________
२८४
अध्ययन ३६ 1. เ๔าาาาาากกกกกกกก44
गोमेजए य रुयगे, अङ्के फलगे य लोहियक्खे य । मरगय मसारगल्ले, भुयमोयग-इंदणीले य ॥७५॥ चन्दण गेरुय हंसगम्भ, पुलए सोगंधिए य बोद्धव्वे । चंदप्पह वेरुलिए, जलकते सूरकते य ॥७॥ एए खरपुढवीए, भेया छत्तीसमाहिया । एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया ॥७७॥ सहुमा सबलोगम्मि, लोगदेसे य बायरा । इत्तो कालविभागं तु, वुच्छं तेसिं चउविहं ॥७॥ संतई पप्पऽणाईया, अपजवसिया वि य । ठिई पडुच्च साईया, सपज्जवसिया वि य ॥७९॥ बावीससहस्साइं, वासाणुकोसिया भवे । आउठिई पुढवीणं, अंतोमुहत्तं जहणिया ॥८॥
गोमेजकश्च रुचकोऽङ्कस्स्फटिकश्च लोहिताक्षश्च; मरकतो मसारगल्लो भुजमोधक इन्द्रनीलच ७! चन्दनो गेरुगो हंसगः, पुलकः सौगन्धिकश्च बोद्धध्यः, चन्द्रप्रभो धैर्यो, जलकान्तः सूरकान्तश्च ॥७६।। एते खरपृथ्व्या, भेदाः षट्त्रिंशदाख्याताः; एकविधा अनानात्याः, सूक्ष्मास्तत्र व्याख्याताः ॥७७॥ सूक्ष्माश्च सर्वलोके, लोकदेशे च बादराः; इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् ॥७८॥ सन्तति प्राध्याऽनादिका, अपर्यवसिता अपि ब; स्थिति प्रतीत्य
का अपि च ॥७९॥ द्वाविंशतिसहस्राणि, वर्षाणामुत्कृष्टा भवेत् ; आयस्थितिः पृथ्वीनामन्तर्मुहत जपन्यिका ।।८०॥