SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २९० अध्ययन ३६ ตาราสาวสาวะ.. सुहमा सव्वलोगम्मि, लोगदेसे य वायरा । इत्तो कालविभागं तु, तेर्सि वुच्छं चउविहं ॥१११॥ संतई पप्पडणाईया, अपजवसिया वि य । ठिई पडुच्च साईया, सपजवसिया वि य ॥११२॥ तिण्णेव अहोरत्ता, उक्कोसेण वियाहिया । आउठिई तेऊणं, अंतोमुहुत्तं जहणिया ॥११३॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहण्णगं । कायठिई तेउणं, तं कायं तु अमुंचओ ॥११४॥ अणंतकालमुक्कोसं, अन्तोमुहुत्तं जहण्णयं । विजढम्मि सए काए, तेउजीवाण अंतरं ॥११५॥ एएसि वण्णी चेव, गंधओ रस-फासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ॥११६॥ सूक्ष्माः सर्वलोके, लोकदेशे च चादराः; इतः कालविभाग तु. तेषां वक्ष्ये चतुर्विधम् ॥१११॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थितिं प्रतीत्य सादिकाः, सपर्यपसिता अपि च ॥११२॥ त्रिग्येवाऽहोरात्राण्युत्कृष्टेन व्याख्याताः; आयुस्स्थितिस्तेजसामन्तर्मुहूर्त जघन्यकम् ॥११३।। असङ्ख्यकालमुत्कृष्टाऽन्तमुहूर्तं जघन्यकम् ; कायस्थितिस्तेजसां, तं कायं त त्वमुश्चतः ॥११४।। अनन्तकालमुत्कृष्टमन्तर्मुहूर्त जघन्यकं; त्यक्ते स्वके काये, तेजोजीवानामन्तरम् ॥११५॥ एतेषां० ॥१६॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy