________________
उत्तराध्ययन सूत्र. จากภาาาาาากกกกก
वसे गुरुकुले णिच्चं, जोगवं उवहाणवं । पियंकरे पियवाई, से सिक्खं लडुमरिहइ ॥१४॥ जहासखम्मि पयं णिहियं, दुहओ वि विरायई । एवं बहुस्सुए भिक्खू , धम्मो कित्ती तहा सुयं ॥१५॥ जहा से कम्बोयाणं, आइण्णे कंथए सिया । आसे जवेण पवरे, एवं हवइ बहुस्सुए ॥१६॥ जहाऽऽइण्ण समारूढे, सूरे दढपरक्कमे । उभओ णंदिघोसेणं, एवं हवइ बहुस्सुए ॥१७॥ जहा करेणुपरिकिण्णे, कुञ्जरे सट्ठिहायणे । बलवन्ते अप्पडिहए, एवं हवइ बहुस्सुए ॥१८॥ जहा से तिक्खसिगे, जायक्खन्धे विरायई । वसहे जूहाहिवई, एवं हवइ वहुस्सुए ॥१९॥ जहा से तिक्खद'ढे. उदग्गे दुप्पहंसए । सीहे मियाण पवरे, एवं हवइ बहुस्सुए ॥२०॥
वसे गुरुकुले नित्यं योगवानुपधानवान् । प्रियङ्करः प्रियंवादी स शिक्षा लब्बुमर्हति ॥१४॥ यथा शङ्ख पयो निहितं द्वाभ्यामपि विराजते । एवं बहुश्रते भिक्षी या. ॥१५॥ यथा स काम्बोजानामाकीर्णः कन्थकस्म्यात् । अश्वो जवेन प्रवरः एवं भवति बहुश्रतः ॥१६॥ यथाऽऽकीर्णसमारुतःशूगे दृढपराक्रमः । उभयतो नन्दिघोषेनैवं भवति बहुश्रतः ॥१७॥ यथा करेणुपरिकीर्णः कुञ्जरप्पष्टिहायनः । बलवानप्रतिहत एवं भवति बहुश्रुतः ॥१८॥ यथा स तीक्ष्णशृङ्गो जातस्कन्धो विराजते । वृपभो यूथाधिपतिरेवं भवति बहुश्राः ॥१९॥ यथा स तीक्ष्णदंष्ट उदग्रः दुष्प्रधर्षकः । सिंहो मृगानां प्रवर एवं भवति बहुश्रुतः ॥२०॥