________________
२८२
अध्ययन ३६
फक
तत्थ सिद्धा महाभागा, लोगग्गम्मि पट्टिया । भवपर्वचउम्मुक्का, सिद्धि वरगईं गया ॥ ६३ ॥
उस्सेहो जस्स जो होइ, भवम्मि चरमम्मि उ । तिभागहीणा तत्तो य, सिद्धाणोगाहणा भवे ॥ ६४ ॥
एगत्तेण साईया, अपज्जवसिया विय । पुहुपेण अणाइया, अपज्जवसिया विय ॥६५॥ अरूविणो जीवघणा, जीवघणा, णाणदंसणसष्णिया । अतुलं सुहसंपण्णा, उवमा जस्स णत्थि उ ॥६६॥ लोगेगदेसे ते सव्वे, णाणदंसणसष्णिया । संसारपारणित्थिण्णा, सिद्धि वरगई गया ॥ ६७ ॥ संसारत्था उ जे जीवा, दुविहा ते वियाहिया । तसा य थावरा चेव, थावरा तिविहा तर्हि ॥६८॥
तत्र सिद्धा महाभागा, लोकाग्रे प्रतिष्ठिताः; भवप्रपश्चान्मुक्ताः सिद्धि वरगतिं गताः ||६३|| उत्सेधो यस्य यो भवति भवे चरमे तु त्रिभागहीना ततश्च सिद्धानामवगाहना भवेत् ||६४|| एकत्वेन सादिकाऽपर्यवसितापि च पृथक्त्वेनादिकाऽपर्यवसितापि च ॥ ६५ ॥ अरूपिणो जीवघनाः, ज्ञानदर्शन संज्ञिताः; अतुलं सुखं संप्राप्ता, उपमा यस्य नास्ति तु ||६६ || लोकाग्रदेशे ते सर्वे, ज्ञानदर्शन संज्ञिताः; संसारपारनिस्तीर्णाः, सिद्धि वरगति गताः ||६७ || संसारस्था तु ये जीवा, द्विविधास्ते व्याख्याताः त्रसाथ स्थावराचैव, स्थावरास्त्रिविधास्तत्र ||६८||