________________
उत्तराध्ययन सूत्र.
२.१
noran
बारसहिं जोयगेहिं, सबटुस्सुवरि भवे । ईसिपब्भारनामा . उ, पुढवी छत्तसंठिया ॥५७॥ पणयालसयसहस्सा, जोयणाणं तु आयया । तावइयं चेव विच्छिण्णा, तिगुणो तस्सेव परिरओ ॥५०॥ अट्ठजोयणबाहल्ला, सा मज्झम्मि वियाहिया । परिहायन्ती चरिमंते, मच्छिपत्ताउ तणुयरी ॥५९॥ अज्जुणसुवण्णगमई, सा पुढवी णिम्मला सहावेण । उत्ताणगछत्तगसंठिया य, भणिया जिणवरेहिं ॥६०॥ संङ्खक-कुंदसंकासा, पण्डुरा णिम्मला सुभा । सीयाए जोयणे तत्तो, लोयंतो उ वियाहिओ ॥६१॥ जोयणस्स उ जो तत्थ, कोसो उवरिमो भवे । तस्स कोसस्स छभाए, सिद्धाणोगाहणा भवे ॥६२॥
द्वादशभिर्योजनः, सर्वार्थस्योपरि भवेत् : इपत्प्राग्भारनामा तु, पृथिवी छत्रसंस्थिता ।।५।७।। पश्चचत्वारिच्छतसहस्राणि, योजनानां त्वायता; तावतश्चैव विस्तीर्णा, त्रिगुणस्तस्मात्परिरयः ॥५८।। अष्टयो जनवाहल्या, सा मध्ये व्याख्याता; परिहीयमाना चरमान्तेषु, मक्षिकापत्रात्तनुकतरा ॥५९॥ अर्जुनसुवर्णकमयी, सा पृथ्वी निर्मला स्वभावेन; उत्तानकछत्रसंस्थिताश्च, भणिता जिनवरैः ॥६०॥ शङ्खाकुन्दसंङ्काशा, पाण्डुरा निर्मला शुभा; शीताया योजने ततो, लोकान्तम्तु व्याख्यातः ॥६१॥ योजनस्य तु यस्तत्र, क्रोश उपरिमो भवेत् । तस्य क्रोशस्य षड्भागे, सिद्धानामवगाहना भवेत् ॥६२॥ तस्लेवन्तस्मात् ॥