SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३१२ अध्ययन ३६ तेत्तीसा सागराई, उक्कोसेण ठिई भवे । चउसुं पि विजयाइसुं, जहणेणं, इक्कतीसई ॥२४१ ॥ तेत्तीसं 'अजहण्णमणुक्कोर्स, महाविमाणे सव्वट्टे, टिई एसा जा चैव य आउठिई, देवाणं तु वियाहिया । मा तेर्सि कायठिई, जहण्णमुक्कोसिया भवे ॥ २४३॥ सागरोवमा । वियाहिया ॥२४२॥ अंतो मुहुत्तं । अनंतकालमुकोर्स, जहण्णयं । विजढंमि सए काए, देवाणं हुज्ज अंतरं ॥ २४४॥ एएस वण्णओ चेव, गंधओ रस - फासओ । संठाणादेसओ वा वि, विहाणारं सहस्ससो ॥ २४५ ॥ संसारत्थाय सिद्धाय, इह जीवा वियाहिया । रूविणो चेवsरूवी य, अजीवा दुविहा विय ॥ २४६॥ त्रयस्त्रिंशत्सागराणि तूत्कृष्टेन स्थितिर्भवेत्; चतुर्वपि विजयादिषु, जघन्यैकत्रिंशत् ॥२४१॥ अजघन्यमनुत्कृष्टं, त्रयस्त्रिंशत्सागरोपमानि; महाविमाने सर्वार्थे, स्थितिरेषा व्याख्याता ||२४२|| या चैव त्वायुः स्थितर्देवानां तु व्याख्याता ; सा तेषां कायस्थितिर्जघन्यमुत्कृष्टा भवेत् || २४३ || अनन्त० देवानामन्तरं भवेत् || २४४ || एतेषां ० || २४५|| संसारस्थाव सिद्धा, इति जीवा व्याख्याताः; रूपिणश्चैवाऽरूपिणश्व, अजीबा द्विविधाऽपि च ॥२४६|| १ मकारोऽलाक्षणिकः । अजघन्या-अनुत्कृष्टा स्थितिरिति भावः ॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy