SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र. ३१३ nnanoon. (अणंतकालमुक्कोसं, वासपुहुत्तं जहण्णगं । आणयाईण कप्पाण, गेविजाणं तु अंतरं ॥ संखिन्जसागरुक्कोसं, वासपुहुत्तं जहण्णयं । अणुत्तराण य देवाणं, अंतरं तु वियाहिया ॥) इइ जीवमजीवे य, सोचा सद्दहिऊण य । सव्वणयाण अणुमए, रमेज संजमे मुणी ॥२४७॥ तओ बहूणि वासाणि, सामण्णमणुपालिआ । इमेण कम्मजोगेण, अप्पाण 'संलिहे मुणी ॥२४८॥ बारसेव उ वासाई, सलेहुक्कोसिया भवे । संवच्छरं मज्झिमिया, छम्मासा य जहण्णिया ॥२४९।। पढमे वासचउक्कमि, विगई-णिज्जूहणं करे । बिइए वासचउक्कम्मि, विचित्तं तु तवं चरे ॥२५०।। इति जीवाजीवांश्च, श्रुत्वा श्रद्धाय च; सर्वनयानामनुमतः, रमेत संयमे मुनिः ॥२४७॥ ततो बहूनि वर्षाणि, श्रामण्यमनुपाल्य; अनेन क्रमयोगेनात्मानं संलिखेन्मुनिः ॥२४८॥ द्वादशैव तु वर्षाणि, संलेखोत्कृष्टा भवेत् ; संवत्सरं मध्यमिका, षण्मासांश्च अघन्यिका ॥२४९॥ प्रथमे वर्षचतुष्के, विकृतिनियंहणं कुर्यात्; द्वितीये वर्षचतुष्के, विचित्रं तु तपश्चरेत् ॥२५०॥ १ मंलिहे-संलिखेत्-द्रव्यतो भावतश्चकृशीकुर्यात् , मुनिः ।
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy