________________
२७४
अध्ययन ३६
าาาา
संतई पप्प तेऽणाई, अपजवसिया वि य । ठिई पडुच्च साईया, सपन्जवसिया वि य ॥१२॥ असंखकालमुक्कोसं, इक्कं समयं जहण्णयं । अजीवाण य रूवीणं, ठिई एसा वियाहिया ॥१३॥ अणंतकालमुक्कोसं, इक्कं समयं जहण्णयं । अजीवाण य रूवीणं, अंतरेयं वियाहिय ॥१४॥ वण्णओ गंधओ चेव, रसओ फासओ तहा । संठाणओ य विष्णेओ, परिणामो तेसि पंचहा ॥१५॥ वण्णओ परिणया जे उ, पंचहा ते पकित्तिया । किण्हा णीला य लोहिया, हालिद्दा सुकिला तहा ॥१६॥ गंधओ परिणया जे उ, दुविहा ते वियाहिया । 'सुब्भिगंधपरिणामा, दुभिगंधा तहेव य ॥१७॥
सन्तति प्राप्य तेऽनादयोऽपर्यवसिता अपि च; स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥१२॥ असंख्येयकालमुत्कृष्टमेकं समयं जघन्यकम् ; अजीवानां च रूपिणां, स्थित्येषा व्याख्याता ॥१३॥ अनन्तकालमुत्कृष्टमेकं समयं जघन्यकम् ; अजीवानां च रूपिणामन्तरमेतद्वघाख्यातम् ॥१४॥ वर्णतो गन्धतश्चैव, रसतस्स्पर्शतस्तथा; संस्थानतश्च विज्ञेयः, परिणामस्तेषां पञ्चधा ॥१५॥ वर्णतः परिणता ये तु, पञ्चधा ते प्रकीर्तिताः; कृष्णा नीलाश्च लोहिता, हारिद्राश्शुक्लास्तथा ॥१६॥ गन्धतः परिणता ये तु, द्विविधा ते व्याख्याताः सुरभिगन्धपरिणामा, दुरभिगन्धास्तथैव च ॥१७॥ १ सुब्भिति-सुरभिः। २ दु भिति-दुरभिः ।