SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २९२ अध्ययन ३६ असंखकालमुकोर्स, अंतोमुहुत्तं कायटिई वाऊणं तं कार्यं तु अनंतकालमुकोर्स, अंतोमुहुत्तं विजदंम्पि सए काए, वाउजीवाण अंतरं ॥ १२४ ॥ जहण्णयं । एएसि वण्णओ चेव, गन्धतो रस - फासओ संठाणादेसओ वावि, विहाणारं जहणयं । अमुंचओ ॥ १२३॥ सहस्ससी ॥ १२५ ॥ पकित्तिया । ओराला तसा जे उ, चउहा ते बेईदिय-तेई दिय- चउरो - पश्चिदिया बेइंदिया उ जे जीवा, दुविहा ते पज्जत्तमपज्जत्ता, तेर्सि भेए किमिणो सोमङ्गला चेव, अलसा माइवाहया । वासीमुहा य सिपीया, सङ्घा सङ्खणगा तहा ॥ १२८॥ चैव ॥१२६॥ पकित्तिया । सुणेह मे ॥ १२७॥ कामुष्टमुहूर्त जघन्यकम् ; कायस्थितिर्वायूनां तं कार्यं स्वमुञ्चतः ।। १२३ ।। अनन्तकालमुत्कृष्टमन्तर्मुह जघन्यकं त्यक्ते स्वके काये वायुजीवानामन्तरम् || १२४|| ते || १२५ || उदारासा ये तु चतुर्धा ते प्रकीर्तिताः द्वीन्द्रियात्रीन्द्रियाश्वतुरिन्द्रियाः पञ्चेन्द्रियाश्चैव ॥ १२६ ॥ द्वीन्द्रिया तु ये जीवा, द्विविधास्ते प्रकीर्तिता; पर्याप्ता अपर्याप्ता, तेषां भेदान् श्रुणु मे ।। १२७|| क्रमयः सोमङ्गलाचैवालसा मातृवाहकाः; वासीमुखाय शुक्तयः शङ्खाः शङ्खनकास्तथा ।। १२८|| •
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy