________________
२९२
अध्ययन ३६
असंखकालमुकोर्स, अंतोमुहुत्तं कायटिई वाऊणं तं कार्यं तु अनंतकालमुकोर्स, अंतोमुहुत्तं विजदंम्पि सए काए, वाउजीवाण अंतरं ॥ १२४ ॥
जहण्णयं ।
एएसि वण्णओ चेव, गन्धतो रस - फासओ संठाणादेसओ वावि, विहाणारं
जहणयं ।
अमुंचओ ॥ १२३॥
सहस्ससी ॥ १२५ ॥
पकित्तिया ।
ओराला तसा जे उ, चउहा ते बेईदिय-तेई दिय- चउरो - पश्चिदिया बेइंदिया उ जे जीवा, दुविहा ते पज्जत्तमपज्जत्ता, तेर्सि भेए किमिणो सोमङ्गला चेव, अलसा माइवाहया । वासीमुहा य सिपीया, सङ्घा सङ्खणगा तहा ॥ १२८॥
चैव ॥१२६॥
पकित्तिया ।
सुणेह मे ॥ १२७॥
कामुष्टमुहूर्त जघन्यकम् ; कायस्थितिर्वायूनां तं कार्यं स्वमुञ्चतः ।। १२३ ।। अनन्तकालमुत्कृष्टमन्तर्मुह जघन्यकं त्यक्ते स्वके काये वायुजीवानामन्तरम् || १२४|| ते || १२५ || उदारासा ये तु चतुर्धा ते प्रकीर्तिताः द्वीन्द्रियात्रीन्द्रियाश्वतुरिन्द्रियाः पञ्चेन्द्रियाश्चैव ॥ १२६ ॥ द्वीन्द्रिया तु ये जीवा, द्विविधास्ते प्रकीर्तिता; पर्याप्ता अपर्याप्ता, तेषां भेदान् श्रुणु मे ।। १२७|| क्रमयः सोमङ्गलाचैवालसा मातृवाहकाः; वासीमुखाय शुक्तयः शङ्खाः शङ्खनकास्तथा ।। १२८||
•