Page #1
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir GRAPHY // श्रीजिनाय नमः । / ॥ श्रीरामचरित्रं ॥ ( कर्ता-पंमितश्रीदेवविजयगणी) उपावी प्रसिह करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाच) वीरसंवत्-2441. विक्रमसंवत-141. सने-1515. किं.रु.-0-0-0 * श्रीजैननास्करोदय प्रेस. जामनगर. For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra राम- / चरित्र 1 www.kobatirth.org // श्रीजिनाय नमः ॥ ॥ अथ श्रीरामचरितं मारयते ॥ ( कर्ता -- श्रीदेवविजयगणी ) Acharya Shn Kailassagarsuri Gyanmandir छपावी प्रसिद्ध करनार - पंमित श्रावक हीरालाल हंसराज ( जामनगरवाळा ) श्रीसुतखामि - जिनेऽस्यांजनद्युतेः ॥ हरिवंशमृगांकस्य । तीर्थे संजातजन्मनः ॥ ॥ 1 ॥ बलदेवस्य पद्मस्य । विष्णोर्नारायणस्य च ॥ प्रतिविष्णो रावणस्य । चरितं परिकीर्त्यते ॥ ॥ 2 ॥ यथास्मिन् जंबूद्दीपे नारते क्षेत्रे लवणाब्धौ योजन सप्तशतविस्तृतः सर्वासु दिक राक्षसनामापोऽस्ति तदुद्दीमध्ये त्रिकूटनामा पर्वतः स उच्चत्वेन नवयोजनानि, पंचाशयोजनानि वि स्तीर्णत्वेन, दीर्घत्वेन शतयोजनानि, तदुपरि स्वर्णसप्तप्राकारपरिखा गृहतारणालंकृता जिनजवनपिताष्टोत्तरशतद्वारा लंका नाम पुरी यासीत यतः - शतयोजनविस्तीर्णा । सप्तप्राकारवेष्टिता ॥ अष्टोत्तरशतद्दारा । योजनविंशदीर्घिता ॥ 1 ॥ लंकापुरी व्यंतर देवेन जीमरादय श्री jita For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम । स्वामिवार के निष्पादिता, पाताललंकापि षट्योजनानि मध्यमतिक्रम्य सपादयोजनशतप्रमाणा चरित्रं समचतुरखा स्फटिकवप्रा मणिकपिशी षैर्विराजमाना मणिरत्न तेजोभिः सूर्यातिरेकप्रकाशशोनिता प्रतिपक्षशत्रुसमूहैरखंमिता नीमरादसेंडेण स्वपूर्व नवपुत्रघनवाहनकृते कृता. आथ लंकापाताललंक2 यो राज्यं राक्षसी विद्यां चापि घनवाहनाय दत्वा जी मेंद्रः स्वस्थानं गतः तत्पुत्रो घनवाहनोऽपि पुत्राय महारसे राज्यं दत्वाजितस्वामिपादांते प्रव्रज्य शिवं ययौ सोऽपि महारदाः स्वनंदने देवरदसि राज्यं दत्वा प्रव्रज्य शिवं ययौ. एवं राक्षसीपे संख्येषु पुरुषेषु केषुचित्स्वर्ग केषुचिच्च मोदं गतेषु श्रीश्रेयांसतीर्थे तत्पुरी - पतिः कीर्तिधवलः कीर्तिधवलो नाम राक्षसश्चात् तयोः पुत्रः श्रीकंठनामा, पुत्री श्रीकंठा ना. म्नी चानृद्देवीव रूपतः इतश्च वैताढ्य गिरौ रत्नपुरेश्वरः पुष्पोत्तरनामा राजा, तेन स्वपुत्रपद्मोत्तरस्यार्थमतींद्रराजपुत्री श्रीकंठा याचिता. परमतींद्रेण स्वपुत्री पद्मोत्तराय न दत्ता गुणिनेऽपि श्रीम. पि, किंतु कीर्तिधवल राक्षसेश्वराय लंकास्वामिने दत्ता दैवनियोगतः तां श्रीकंठां कीर्तिधवलपरिश्रुत्वा पुष्पोत्रो नृपोऽतींद्रेण सह वैरायतेस्म इतश्चैकस्मिन् दिने श्रीकंठेन मेरुपर्वतान्निवृ For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ She Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राम- त्तेन पुष्पोत्तरदुहिता पद्मा व्युदैदयत, पद्मयानि श्रीकंठो दृष्टः, तयोरन्योऽन्यमनुरागोऽमृत्. विझाय तदन्निप्राय । श्रीकंठस्तां स्मरातुरः । / श्रादाय व्योममार्गेण । गंतुं प्रववृते पुतं ॥ 1 ॥ श्रीकंठस्तां गृहीत्वा यदा गतस्तदा चेटिकाः पूत्कुतिस्म. तदनु पद्मोत्तरो जाता सन्नह्य तस्यान्वधावत. ततः श्रीकंठोऽपि पलायमानो पुतं कीर्तिधवलरादसेंडं शरणं गतस्तं नगिनीपतिं च झावा, पद्माहरणत्तांतं च कथयित्वा स तत्र स्थितः. इतश्च पुष्पोत्तरः पद्मोत्तरपुत्रेण युतो धावन सैन्यैर्दिशःप्रबादयन युगांतसागर श्व समागात. ततः कीर्तिधवलो रादसेश्वरो दुतमुखेन पुष्पोत्तरमजाषयाष्मान्निविचार्य कर्तव्यं संग्रामादि, अविचार्य कार्य न कार्य, यतः-अपरीक्षितं न कर्तव्यं । कर्तव्यं सुपरीदितं ॥ पश्चाद्भवति संतापो । ब्राह्मणी नकुलं यथा ॥1॥yvimRshy प्रयासो मुधा स्यात् , यतः कन्या ह्यवश्यं कस्मैचिद्दातव्या, अनया त्वयं स्वयं वृतो वरः, वरेण चापि कन्येयं स्वयं वृता, य. तः-वरं वस्यते कन्या । माता वित्तं पिता श्रुतं ॥ बंधुः स्वाजन्यमिबेच्च । मिष्टान्नमपरे जनाः ॥ ॥ 1 ॥ यतो युद्धं न युज्यते, वधूवरयोरेतयोर्विवाहमेव यूयं कुरुत? ततः पद्मापि दृतीमुखेन स्व. | तातंप्रति झापयामास, नो तात मयैष एव वरो वृतः, वरेणाप्यहं वृना, इति श्रुषा पुष्पोत्तरपद्मोत्त For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir राम रौ शांतकोपी जातो. ततस्तौ तयोर्विवाहं कृत्वा धनधान्यादिकं दत्वा शांतकोपी स्वस्थानं जग्मतुः । चरित्रं यतः प्रायो विचारचंचूनां कोपः प्रणामावधिरेव. ____ तत्रैव लंकानगर्या स्थितयोस्तयोः श्रीकंठपद्मयोः सुखेन काले याते सति एकस्मिन् दिने की. तिधवलेन रादसेन प्रोक्तं यदायमत्रैव राक्षसहीपे तिष्टत, वैताब्यपर्वते युष्माकं जुयांसो विदिषोडधुना वर्तते, तेन्यो दुरस्थितिरेव वरं, यतः-शकटारपंचहस्तेषु । दशहस्तेषु वाजिनः ॥ हस्तिनः पंचहस्तेषु । देशत्यागश्च दुर्जनात् ॥ 1 ॥ एवं विचार्यात्रैव स्थीयतां. तयात्रैव रासदीपस्य ना. तिदुरे वायव्यां दिशि वानरनामा दीपोऽस्ति योजनशतत्रयप्रमाणस्तत्रैव स्थीयता, अन्येप दीपा बर्बरकुलसिंहलविमलाश्वमुखनरमुखगजमुखप्रमुखा मदीयाः संति पृथिवीखमसन्निनाः. एतेषां दीपा. नां मध्यादेकस्मिन् यूयं राजधानी विधाय सुखेन तिष्टत? यथावयोर्वियोगो न भवति. श्त्याकार्य स्नेहपखशः श्रीकंठो वानरदीपनिवासं प्रत्यपद्यत. ततः श्रीकंठस्त्रिशतयोजनमितं वानरहीपं गतः, त त्र दीपे किष्किंधनामा पर्वतोऽस्ति, तस्मिन् पर्वते तेन किष्किंधानाम्नी नगरी स्थापिता, तस्यां न. | गर्या श्रीकंठं कीर्तिधवलो राज्ये स्थापयामास. तत्र वानरहीपे एकस्मिन् दिने श्रीकंठेन राझा nu. For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- यांसो वानरा दृष्टाः. तेषां वानराणां रक्षणाय राज्ञा श्रमारिपटहो वादितः, य एतान हन्यात् स हं. बारा तव्य इत्युक्त्वा वानररदां कारयतिस्म. राजा त्वन्नपानादिकं वानस्योग्यं भयं सदा दापयति, ततः । सर्वेऽपि लोकास्तथैव कुर्वति, यतः-राशि धर्मिणि धर्मिष्टाः । पापे पापाः समे समाः ॥ राजानमनुवर्तते । यथा राजा तथा प्रजाः ॥ 1 ॥ अनया रीत्या ते वानराः सुखिनो जाताः. शस्तन्नगरवासीलोको रथेषु यानेषु उत्रेषु गृहेषु प्रासादेषु वानरानेवालेखयति, यत्र कुत्रापि च याति तत्रापि वानरविद्यया वानररूपाणि कृत्वा याति तन्निवासिलोकः कौतुकात्. ततश्च लोके वानरा एते 3 त्युक्तिर्जाता जगति, वानरदीपवासाच ते वानराः, न पुनस्ते सत्यं वानराः, यतः-वानरदीपराज्येन । वानरैर्खदमभिस्तथा । वानरा शति कीर्त्यते । तत्स्था विद्याधरा अलि ॥ 1 ॥ तत्राथ श्रीकंठ सुतो वज्रकंठो बलवांस्तेजस्वी विद्यावान महाविद्याधरः सुखमनुजवन्नास्ते. श्रयैकदा श्रीकंठः सजासीनो व्योममार्गेण नंदीश्वरयात्रायै शाश्वताहतां वंदनाय देवान् गवतोऽऽआदीत्. तान दृष्ट्वा तस्यापि मनसि श्रछा जाता यदहमपि नंदीश्वरे देवैः सह यामि, इति विचिंत्य सोऽपि विमाने नपविश्य देवैः सह नंदीश्वरे यातिस्म. ततः श्रीकंठस्याकाशमार्गे गवतो मानुपोनरे पर्वते विमानं skha For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6 राम - लितं नदीवेग व मार्गवर्तिनि पर्वते, तदा श्रीकंठस्य राज्ञो मनसि महादुःखं संजातं, यहो ! म जन्मनि तपो न तेपे, येन मे नंदीश्वरयावामनोरथो नापूर्यत. ततस्तेन दुःखेन निर्वेदमा - पन्नः सन् स साधुसमीपे दीक्षां कीचक्रे, तीव्रं तपस्तप्त्वा च सिद्धिक्षेत्र मियाय सः श्रीकंठपुलो व ज्रकंठः, एवमसंख्येषु नृपेषु गतेषु तत्पट्टे श्री मुनिसुव्रतस्वामिती घनोदधिरय इति नाम्ना राजानृत्, लंकापुर्यामपि तदा कीर्तिधवलादसंख्येषु नृपेषु गतेषु तडित्केशनामा राजा जज्ञे श्रीमुनिव्रतस्वामितीर्थे. तयोर्लका किष्कंधेशयोः परस्परं स्नेहो जज्ञे . एकस्मिन दिने तत्केशो लंकाधीशः सपरिवारः क्रीडां कर्तुं नंदनवने गतः तत्र वने जलकेब्यांदोलनादिषु प्रवृत्ते राशि कश्चित्कपिमात्समुत्तीर्य श्रीचंद्रायाः पट्टराश्याः कुचौ नखैर्विलिलिखे. तद् दृष्ट्वा तडित्केशो वानरं बाणेन जघान, यतोऽसह्यो हि स्त्रीपराजवः सोऽपि वानरो बालप्रहारविधुरः कचिद्गत्वैकस्य साधोः प्रतिमास्थस्याग्रे पपात, सोऽपि साधुस्तस्मै वानराय नमस्कारप्रदा नेन परलोकसंबलं दत्तवान् सोऽपि वानरो नमस्कारप्रभावेणान्धिकुमारेषु जुवनपतिदेवेषु देवो जातः तत्रावधिज्ञानेन ज्ञात्वा तमुपकारिणं मुनिमुपेत्य वंदित्वा स्तुत्वा च स तस्याग्रे नृत्यं cakre . Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir राम घय कुपितोऽसौ तमित्केशोऽन्यानपि प्लवंगमान् स्वसुनहक्कयानात. ततः सोऽब्धिकुमारो रुष्टः पू. चरित्र जंगरूपाणि विकृत्य वृदशिरसि स्थित्वा शिलासमूहै rAdAsAnupa'vayAmAsa. ततो सदसैः संन्य पू. जां कृत्वा धूपोत्क्षेपपूर्व विझप्तोऽसौ यथा त्वं कोऽसि किंचोपदवसीति राझा विज्ञप्तः शांतकोपो दे. वो जातः. ततो लंकेशस्तेन देवेन सह तं मुनिमुपेत्य वंदित्वा वैरकारणं पृष्टवान, नगवन् ! वानरेण सह किं मे वैरकारणं? मुनिरण्याचख्यौ, श्रूयतां? राजन् ! त्वं पूर्व नवे श्रावस्यां मंत्रिनंदनोडनः, एष सुरः प्रर्वनवे काशीदेशे वाणारस्यां पापप्रियः पाराधिरत. अथान्यदा तेन मंत्रिनंदनेन साधुसमीपे दीदा गृहीता, ततो मह्यां विहरन् स साधुः काशीदेशे वाणारस्यामगात, तत्र तेन पापेन बुब्धकेन स दृष्टः, अपशकुनमिति च ज्ञात्वा बाणेन नि. पातितः स साधुर्मृत्वा माहेंद्रकल्पे देवोऽभूत् , ततश्युत्वा त्वं तमित्केश इति नाम्ना लंकाधिपो जातः, सोऽपि बुब्धकस्तस्मिन्नेव दिने विद्युत्पातेन मृतो नरके गतः, ततो निर्गत्य च्वं ब्रांत्वा सोऽयं कपिर्जातः, हे राजन! एतत्ते वैरस्य कारणं. एतां वार्ता श्रुत्वा शांतकोपः स सुरतं महामुनि नत्वा लंकेशं समनुझाप्य स्वस्थानं गतः. एतत् श्रुत्वा वैगग्योन्नतमनास्ताडि keza sukeze nijatanaye rA For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 8 राम । ज्यं न्यस्य संयमं खात्वा केवलज्ञानमवाप्य मोक्षं जगाम किष्किंधानाथ घनोदधिरथोऽपि निजकिष्किंधाम्न राज्यं संस्थाप्य दीक्षां लावा मोद गतः इतश्च वैताढ्ये स्थनूपुरचक्रवालाख्यं पुरमस्ति, तत्राशनि वेगनामा विद्याधरोऽस्ति तस्य पुत्रौ विजयसिंह विद्युद्वेगनामानावजवतामशनिवेगस्य दोर्दैमा विवापरौ. Acharya Shri Kailassagarsuri Gyanmandir tatraiva वैतादित्यपुरे मान्यवान्नामा राजानृत, तस्य श्रीमानेति कन्यका, राज्ञा तस्याः स्वयंवरः कारितः, तस्मिन् स्वयंवरेऽनेकविद्याधरनरेंद्राः समागत्योचेषु मंचेषूपविष्टाः शोनंते पालके विमाने वैमानिका व. प्रतिहार्या वर्ण्यमानान् विद्याधरनरेंद्रान सर्वानपि विमुच्य तथा श्रीमालया किष्किंधर्व, सा तत्कंठे वरमालां निचिक्षेप दोर्जतासत्यंकारमिव तद् दृष्ट्वा विजयसिंहः सिंहपराक्रमो भृकुटीनीपणो बजाषे, पढो एते वैताढ्यान्निष्काशिता यासनू दुर्नयकारिणौखत्, तत्केनामदानीता दुर्विनीताः कुलपांशनाः ! इन्म्येतान् दुराचारान् पशूनिवेत्युक्त्वतोऽशनिवेगतनयो यमोपमः एवमन्येऽपि वानरा राक्षसा वैतान्यवासिनो विद्याधरा अशनिवेगसैनिकाश्च संग्रामं च क्रिरे मिथः, यथा - दंतादतिप्रवृत्ते नै - रुफुल्लिंगीकृतांवरः । कुंता कुंति मिलत्सादी । शराशरिमिल For Private And Personal Use Only.
Page #10
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir %E राम- द्र्थी॥1॥ खमाखझिपतत्पत्ति-रसृक्पंकिल नृतलः ॥ रणस्ततः प्रववृत्ते । कल्पांत व दारुन्न्ः॥ | ॥ 2 ॥ एवं तस्मिन् संग्रामे जायमाने किष्किंधिलघुत्राता विजयसिंहस्य शिरः कुरप्रवाणेनाबिदत्तरोः फलवत्, विजयसिंहे मृते तत्सैन्यं जम, यतः-मेघहीना हता देशाः । पुत्रहीनं हतं कुलं ॥ वस्त्रहीनं हतं रूपं । हतं सैन्यमनायकं ॥ 1 ॥ ततः किष्किंधिनाथः श्रीमालामुछाह्य जयश्रियमिव महामहेन विमानमारोप्य सपरिबदः किष्किंधा समागात्. श्तश्चाशनिवेगः पुत्रवधोदंतं श्रुत्वा अकांमाशनिपातवत् किष्किंधानगर्यामागात्. लंकाकि. ष्किंधातः सुकेशिकिष्किंधिभ्रातरावपि निरीयतुः. ननयोपि सैन्ययोः संग्रामो जज्ञे, ततो रादासवानरसैन्यानि दिशोदिशं पलायितानि. ततो लंकाकिष्किंधानायको सपरिवारौ पलायित्वा पाताललंकायां जग्मतुः. ततः प्रशांतकोपोऽशनिघोषः शत्रुनिष्काशनाबांतमना निर्यातनामानं खेचरं लंकाकिष्किंधयो राज्ये निवेश्य स्वयं वैताढये रथनूपुरचक्रवालनगरे आजगाम महामहेन, अन्येआ. रशनिघोषः साधुसंयोगात्सहस्रारे सुते राज्यं न्यस्य दीदामुपपेदे. थथ पाताललंकायां स्थितयो. लकाकिष्किंधानाथयोर्मध्ये सुकेशिलंकानाथस्यप्राण्यां पट्टायां त्रयः पुत्राः संजाता माली 1 su. For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir राम माली 2 माव्यवांश्चेति 3. किष्किंधाधिपतेः किष्किंधिराज्ञः श्रीमालायां पट्टराइयां दो पुत्रौ संजाचरित्रं तावादित्यरजा ऋदरजाश्चेति महाभुजौ. अपरेआ राझा किष्किंधिना सुमेरी यानां कृत्वा निवृतेन मधुनामा पर्वतो दृष्टः, तत्र मनोरमोद्याने तस्य मनो रंतुं विशश्राम. तेन तत्रैव नवीनं किष्किंधिनाम पुरं कृत्वा कैलाशे यदरामिव स तस्थिवान्. सुकेशिनोवि त्रयः पुत्रा निजं राज्यं शत्रुनिहतं श्रुत्वा क्रुधा ज्वलंतोऽप्रय व वीर्यशालिनो खंकायां समागत्य निर्घातान्निधं खेचरं रणांगणे नि. पातयामासुः. एवं लंकाराज्ये माली राजानवत्, किष्किंधायां चादित्यराजानवत्. तश्च वैतादयगिरौ स्थनूपुरचक्रवालनगरेऽशनिवेगमूनोः सहस्रारनरेंडस्य चित्तसुंदर्या पट्टराश्या गर्ने कश्चिद्देवो महर्डिकः समुत्पन्नः, गर्नस्यानुजावेन च तस्या दुःपूरो दोहदो जातो यदहमिंण सह भोगाननुजवामि. अथापर्यमाणेन तेन दोहदेन सा दुर्बला जाता वक्तुमशक्यत्वात. ततः सहस्रारनृपेणातिनिर्बधेन पृष्टा सा यथातथमुवाच. ततः सहस्रारनृपः सहस्रादरूपं विधाय दोहदं पूरयामास. ततः संपूर्णदोह. दा पूर्णे मास्यन्यूनविक्रमं प्राचीव सूर्य सा राझी पुत्रं प्रसवयामास, इंसंनोगदोहदात्तस्येंद्र iti For Private And Personal use only.
Page #12
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir राम नाम दत्तवान्. क्रमेण स इंडो वृद्धिं गतः, समये पित्रा तस्य सङ्ख्यो विद्याधर्यः परिणायिताः, व. ना हृयो विद्याश्च शिक्षिताः, ततस्तस्मै राज्यं दत्वा सहस्रारो धर्मरतोऽनवत्. राज्यं कुर्वता च तेनेंण सर्व विद्याधराः साधिताः, सर्वे देशाश्च वशीकृताः, ततस्तेनेंण स्वकीयेंद्रतुव्या ऋछिनिष्पादिता यथा-दिक्पालाश्चतुरश्चक्रे । सप्तानीकान्यनीकपान् ॥ तिस्रः परिषदो वज्र-मस्त्रमैरावणं दिपं । / ॥ 1 ॥ रंजादिका वारवधू-मत्रिणं च बृहस्पति ॥ नैगमेषिसमाख्यं च । पत्त्यनीकस्य नायकं । / ॥ ॥ एवं विद्याधरैरिंद्र-परिवारानिधाधरैः ॥ इंद्रोऽहमेवेति धिया । सोऽखमं राज्यमन्वशात् । / ॥ 3 ॥ तस्य चत्वारो दिक्पाला यथा-ज्योतिःपुरेश्वरध्वजराजस्य पुत्र आदित्यकीर्तिराझोकुक्षिसमुनवः सोमनामा विद्याधरो दिक्पालः प्राच्यामासीत्. 1. मेघपुरेश्वरमेघराजपुत्रो वरुणादिसमु. द्भवः पश्चिमदिक्पतिवरुणनामा विद्याधर आसीत. 1. कांचनपुरेश्वरस्वरनाम्नो राज्ञः पुत्रः कनकवतीकुक्षिसमुद्भव नत्तरदिक्पतिः कुबेर इति नाम्ना विद्याधर श्रासीत्. 3. किष्किंधानगर्यधिपकालरा. जपुत्रः श्रीप्रचाराझीप्रसूतो दक्षिणदिक्पतिर्यमनामा विद्याधर यासीत्. 4. एवं स राज्यं कुर्वाणो विहरन्नास्ते. For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir रामा एवं विधं तं महा राज्यं कुर्वाणं विलोक्य लंकाधिपो मालिनुपतिर्गधेचोऽन्यमिन्नमिव न । सेहे. ततो माली राजा खत्रातृभिर्मत्रिनिर्वानरैश्च परिवृतो विविधैर्वाहनैश्च युतः प्रचचालेंदंप्रति. मार्गे गवतां तेषामपशकुनान्यत्नवन् , यथा-श्रंगारजस्मेंधनपंकधूलि-पर्णार्ककर्पासतुषास्थिके. शाः ॥ कृष्णांजनावस्करकृष्णधान्य-पाषाणविष्टानुजगोषधानि ॥ 1 ॥ तैलं गुमं चर्म वसा विनि. ना । तिक्तं च जांमंलवणं तृणं च ॥ तक्रार्गलाशृंखलवृष्टिघाताः । कार्ये कचितत्रिंशदियं न श. स्ता|||| स्वपादयानस्खलनं dshaanaaN। खंजः कचिद्यानपलायनं च ॥ हारान्निघातध्वजवस्त्रपाताः । प्रस्थानविघ्नं कथयति यातुः ॥ 3 ॥ मार्जारयुधारवदर्शनानि । कलिः कुटुंबस्य परस्परस्य । / चित्तस्य कायुष्यकरं च सर्व । गंतुं प्रयाणप्रतिषेधनाय ॥4॥र्य्ः खगमृगाः समाकुला-स्तु. व्यकालविहितारवाश्च ये । / ते जति परदेशयायिनां । देहिनां मरणकारिणो ध्रुवं ॥ 5 ॥ इत्याद्यपशकुनान्यवलोकयन् नैमित्तिको बभाषे, राजन! विचार्य गंतव्य संग्रामे, यत एतेऽप. शकुनानि निवारयति त्वां, सुमालिनापि निवारितोऽपि मंत्रिणा च निषेधितोऽपि दोर्बलगर्वितो मा. लिराद तवचनं न मन्यतेस्म, ततः सबलवाहनोऽसौ वैताब्यगिरिं जगाम. इंद्रोऽप्यैरावणारूढः pA. For Private And Personal use only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- पिना वज्रमुल्लालयन हुंकारमुखरितांवरश्चतुनिलोकपालैर्वृतः सेनासमन्वितो मालिना सढ रणाय चरित्रं दुढौके. तत इंदरादाससैन्ययोः संग्रामो बभूव, स्यंदनैः स्यंदनानां, गजैगजानां वाजिनिर्वाजिनां. पादात्यैश्च पादचारिणां संग्रामः समजवदिति, यथा-निपेतुः स्पंदनाः क्वालि। शिखराणीव जूभृ. तां ॥ पलायंते गजाः कापि । वातोध्धूता श्वांबुदाः ॥ 1 ॥ पेतुर्नटानां मूर्धानो। राहुशंकाप्रदाः कचित् ॥ कृतकपादाः केऽग्यश्वा-श्चक्षुर्मदानिला श्व ॥ ॥ श्रमर्षादिंडसैन्येन । मालिसैन्यम नज्यत । बलवानपि किं कुर्या-त्याप्तः केसरिणा करी । / 3 ॥ ततः पुनरपि संग्रामे लंकाधीशेन मालिनेंद्रसैन्यं त्रासितं. ततः क्रोधारुणमुख इंद्रोऽपि वज्रमुखालयन मालिना सह दुढौके, मालिन. पंच शस्त्रवृष्टिं कुर्वाणमिंद्रस्तीदणवज्रेणावधीत्. हतं च मालिनं झात्वा तत्सैनिका रादासा वानराश्च नष्टाः, पलायित्वा च पाताललंकामलंचक्रुः. दोऽपि रादासान् नंक्त्वा सदसीविद्यां च हृत्वा वैश्रवणाय राज्ञे राज्यं दत्वा स्वपुरं ययौ. सुमालिराज्ञश्च प्रीतिमत्यां सहचारिण्यां रत्नश्रवाः पुत्रः संजज्ञे पाताललंकायां, क्रमेण संप्राप्तयौवनो रत्नश्रवा एकस्मिन् दिने विद्यासाधनार्थ कुसुमोद्याने गतः, तत्र स एकत्र रहास्थाने शुचिः For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir राम माव्यधरो विलेपनानुलिप्तगात्रो जपस्रग्धरो नासाग्रन्यस्तदृगिंदश्चित्रित वास्थात्. एवं सप्तदिनांते तस्य मानवसुंदरीनाम्नी विद्या सिहं गता. तस्मिन्नेव समये काचि इवद्याधरी पितृशासनात्तस्य रत्न । श्रवसः पुरः स्थिता, दृष्टा पृष्टा च तेन का त्वं? केन हेतुना च समागतेति पृष्टा सती सा जगौ श्रूयतां राजन् ! कौतुकमंगलं नाम नगरं, तत्र व्योमविंदुर्नाम्ना विद्याधरः, तस्य हे पुत्र्यो स्तः, एका कैशिका, अपरा कैकशी च. कैशिका यदपुरेश्वरविश्रवसो राझो दत्ता, तत्पुत्रो वैश्रवणनामा योऽधुनालंकाराज्यं करोति. अहं तु कैशिकाया लघुजगिनी कैकशीनाम्नी नैमित्तिकगिरा पित्रा तुन्य दत्तात्रागता, अतस्त्वं मम पाणिग्रहणं कुरु ? ततो रत्नश्रवा राजा तत्रैव बंधुवर्ग समाहृय कैकशी परिणीतवान् , तत्र च पुष्पपुरं नाम नवं नगरं कृत्वा स तया सह नोगान् बुद्धजे. अन्यदा कैकशी रत्नश्रवोराझी स्वप्ने सिंहं ददर्श. एवं कुंनिकुंजस्थलनेदनतत्परं सिंहं स्वप्ने दृष्ट्वा हर्षिता सा राज्ञे ज. गौ, राझोक्तं हे प्रिये! तव महान पुत्रो चविष्यति. अथ क्रमेण सा कैकशी गर्म बजार. गर्गानु नावतो सा निष्टुरारावा बनव, दर्पणे चाविद्यमाने सा खके खानने ददर्श, साहंकारं मुखं बगार, विहिषां मूर्ध्नि पादं दातुमियेष. For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shin Kailassagarsur Gyanmandir राम इत्यादिदारुणान जावान वितन्वती सा सुखेनास्थात, संपूर्ण च समये शुजलने शुनमुहूर्ते पनि शुन्नवेलायां शुन्नदिने पूर्णे मासि राझी कैकशी पुत्रं सुषुवे, स च क्रमेण साधिकदादशवर्षसहस्रा. युरजायत, तृतीये दिने तस्य चंद्रसूर्ययोर्दर्शनं कारितं, षष्टे दिने षष्टिजागरणादिकं कृतं, हादशे दिनेऽशुचिजातकर्मणि निवृत्ते तस्य दशमुख इति नाम दत्तं, यतः-नी मेंण पुरा दत्तं । नवमाणिक्यनिर्मितं ॥ चकर्ष पाणिना हारं । पार्थस्थितकरंडकात् । / 1 ॥ कंठे चिक्षेप तं हारं । बालः सहजचापलात ॥ जगाम विस्मयं तेन । कैकशी सपरिबदा ॥ ॥ अद्ययावद्देवताव-द्योऽपूजि तव पूर्वजैः ॥ न शक्यो वोढुमन्यैर्ये-नवमाणिक्यनिर्मितः ॥ 3 ॥ अश्वनागसहस्रेण । निधान मिव रक्ष्यते ॥ हार याकृष्य कंतेऽसौ । चिदिपे शिशुना तव । / 4 / / नवमाणिक्यसंक्रांत-मुखत्वात्तस्य तदणं ॥ नामधेयं दशमुख । इति रत्नश्रवा व्यधात 5 ॥ अथैकस्मिन् दिने स रत्नश्रवाश्चिंतयति, यन्मेरौ चैत्यवंदनाहेतवे गतवता तेन सुमालिना चतुनिधरो मुनिः पृष्टो हास्वृत्तांतं. साधुनोक्तं य एनं हार कंठे धारयिष्यति, सोऽर्धचक्री भविष्यति, तर्हि नूनमयं मम पुत्रो दशमखोऽर्धचक्री विष्यतीति निश्चितं. ततः कैकशीहितीयं सुतं जानुस्वप्नेन सूचितमसूत नानुकर्ण - For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir रामः ति नामानं, कुंजकर्ण इति च हितीयनामानं. पुनरपि कैकशी शशांकस्वमसूचितं विनीषणनामानं चस्त्रिं तृतीयं सुतमसूत. ततः कियत्यपि काले गते कैकशी catulyanakhatvAcaM'nakhAM सूर्पनखामि व्याख्यातां सुतां सुषुवे, सपादषोमशधनुःशरीरसमन्वितास्ते त्रयोऽपि सहोदरा यथासुख रेमिरे, गतन्नयाः कामचारिणो गगनगामिनः सुरसमप्रनाः संसदि स्थिता देवराजा व ते राजते. ॥ शति श्रीमत्तपागले भट्टारकरीहीरविजयसूरिराज्ये आचार्यश्रीविजयसेनसूरियौवराज्ये पंडितश्रीदेवविजयगणिविरचिते श्रीरामचरित्रे गद्यबंधे राक्षसवंशवानरवंशोत्पत्तिरावणकुंजकर्णबिन्नीषणजन्मवर्णनो नाम प्रथमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥ अथ द्वितीयः सर्गः प्रारम्यते ॥ अथैकस्मिन दिने सानुजो दशमुखो विमानारूढमाकाशे यांतं वैश्रवणं नृपं ददर्श. तदा द. शमुखेन माता कैकशी पृष्टा, हे मातः कोऽयं विमानारूढो महामहेन याति? मात्रोक्तं वत्स! एष मे नगिनीसुतो वैश्रवणनामा सकलविद्याधरश्रेष्ट इंद्रसुन्नटो ज्येष्टो याति. अय ततः प्रभृति dazamu. For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम । खो लंकाराज्यकृते बहूनुपायानचिंतयत्. जनन्या प्रोक्तं वत्स! पूर्व भीमव्यंतरेंडो मेघवाहनजे चरित्र पूर्वजव निजतनयाय राक्षसवंशकंदाय राक्षसहीपं खंकाराज्यं पाताललंकां राक्षसीविद्यां च शत्रुप्रती - काराय ददौ संप्रति मेघवाहनक्रमायातत्वत्पितामह सुमालिसकाशादिं द्रेण सा राक्षसी विद्या हृता, 17 लंकाराज्यं गतं त्वत्पितामदोऽपि पाताललंकायां तिष्टति, तव शत्रवः सुखेन क्रीमंति, तेन मम पितु जीवितं तेनाधुना सशल्यं वर्तते, हे पुत्र ! व्यथ त्वं पुनरपि लंकाराज्ये स्थितः कदा मया दृक्ष्यसे? कदा चाहं वीरपुत्रवती जविष्यामीति चिंतामहं करोमि विजीषणो वक्ति हे मातस्त्वं वीरपुलवत्येवासि, यतोऽयं ते दशकंधरो महाशौर्यवान् वीरपुत्रोऽस्ति, तो विषादेनालं, त्वमस्य पुत्रस्य पराक्रमं न वेत्सि, यस्य पुरतः क इंद्रः ? को वैश्रवणः ? के लोकपालाः ? का विद्या ? विद्याधराः ? के राजानः ? के देवाः ? के मानवाश्च ? सर्वेऽप्येते तृणतुल्याः किंच हे मातरयमार्यो दशग्रीव घ्यास्तां, एकः कुंनकर्णोऽपि सकलां महीं वशीकर्तुमीश्वरः दशमुख उवाच - दोवीर्येणापि निर्जेतुं । शक्तोऽस्म्यहं जगऊनान् । तथापि हि प्रयोक्तव्या । विद्याशक्तिः क्रमागता ॥ 1 ॥ तद्दिद्यां साधयिष्यामि । निरवद्यां समंततः ॥ व्यनुजानीहि यास्यामि । तत्सिद्ध्यै सानुजो For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir 17 राम- 'प्यहं ॥ ॥ एवमुक्त्वा नमस्कृत्य । पितरौ सानुजोऽपि सः ॥ ताभ्यां स चुंबितो मूर्ध्नि । नीमार. चस्त्रिं एयमुपाययो ॥ 3 ॥ अथ तत्र ते त्रयोऽवि महात्मानो महानीषणेऽराये सिंहशालनयंकरे जटा. मुकुटमंमिता श्रदमालाधरा नासाग्रन्यस्तदृग्दंदाः श्वेतांशुकधराः सर्वकामदां सौख्यदामष्टादरी विद्या साधयित्वा षोडशादरं मंत्रं दशकोटिजापात्मकं जपितुमारेनिरे. इतश्च जंबृद्दीपपतिः सुरः सांतःपु. रपरिवारस्तत्रायातस्तान ददर्श. तेषां विद्यासाधनविनाय स देवसुंदरीः प्रेरयामास. ततस्तेषां दोनाय चक्रिरे ता हावभावविलासविभ्रमान, यतः-हावो मुख विकारः स्या-praayshcittsmudbhvH|| वि. लासो नेत्रजो ज्ञेयो । विज्रमो चूसमुद्भवः ॥ 1 ॥ कथयामासुश्व तास्तानप्रति नो नो मंत्रसाधकाः! zRAta किं भवतां विद्यासिध्या ? अस्माभिः सह यूयं स्वेच्या रमध्वं? यथा सर्वा विद्याः, सर्वे मं. त्राः, सर्वाश्च सिष्यः प्रकटीभवंति. श्याद्यनेकवचनविलासैस्तास्तांश्वालयितुं लगाः, परं ते न चुकुलुः. ततो जंबूहीपपतिः स्वयं प्रकटीजयाब्रवीद्रो नो मुग्धाः! युष्मान्निः कोऽयमारब्धो ध्यानामंवरः! यूयं नूनं केनचिधूर्तेन वंचि. ताः स्थ, युष्माकं यत्किमपि विलोक्यते तत्प्रार्थयत, परं मुच्यतामयं ध्यानाम्बरः, इति श्रुत्वापि te na For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 17 राम- चुकुनुः. ततो जंबूदीपाधिपतिः किलकिलारावकारिणो विहितविविधदुष्टोपायान् पर्वतशृंगनिपातनप- | जा रांश्च व्यंतरान् प्रेरयामास, तथापि ते न चुकुखुः. ततस्ते व्यंतरा रत्नश्रवसं कैकशी चंद्रनखां च वि. कृत्य तेषामग्रे चिक्षेप, ते च साश्रुनयनाः करुणस्वरं चक्रंदुर्यथा हे पुत्रा एते वयं लुब्धकैः पशव व निर्द यैरेतैर्युष्माकं पश्यतां हन्यामहे, उत्तिष्टातो वत्स दशकंधर! हे कुंभकर्ण! नो विनीषण! अस्मांस्त्रायस्व? हे पुत्र दशकंधर! तवाहंकृतिः क गता, तव शक्तिश्च क विलीना? तव पुस्त एते पापा अस्मान् यमसदनं नयंति. तथापि ते न चलिताः. ततो देवेन मायया दशकंधरकंधरांस त्वा कुंजकर्णबिन्नीषणयोः पुरतः पातिता, तां दृष्ट्वा ब्रातृनक्तितः कुंभकर्णबिनीषणी किंचिचलितो, कोपवशं च गतौ, रावणस्तु परमार्थझो न चलितो मनागपि मनसि, गिरी व निश्चलश्चासीत. तदाकाशे साधुसाध्विति देववाणी प्रकटीता, सर्वेऽपि व्यंतराः पुष्पवृष्टिं चक्रुः तस्मिन् समये सहस्रविद्या द्योतितांबरास्तत्र समन्येयुः, सर्वानिश्च संजय वृतः स दशाननः. ताश्च विद्या यया-प्रज्ञा प्सी रोहिणी गौरी। गांधारी च तथा परा ॥ ननःसंचारिणी काम-दायिनी द्योतितांवरा ॥ 1 ॥ | अणिमा लघिमा दोभ्या । मनःस्तंननकारिणी ॥ श्रुतिदाना तपोरूपा । दहनी vipulodrii॥shaa For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalassagarsur Gyanmandir रामः शनप्रदा स्मारूपा । दिनरात्रिविधायिनी वजोदरी समाष्ट्रिदर्शनी अज्राम्रा॥3॥shni स्त्रिं लस्तंनिनी तोय-स्तंनिनी गिरिदारिन्नी॥ अलोकिनी तु वह्निर्हि । घोराधारा तुजंगिनी ॥ 4 ॥ वारुणा भुवनावंध्या । दारुणी मदनाशिनी ॥ नास्करी रूपसंपत्ति-राशानी विजया जया ॥ 5 ॥ वर्धिनी मोचनी चैव । वाराही कुत्तिलाकृतिः॥ चित्रोद्भवकरी shaaNtiH। कौबेरी वशकारिणी ॥ 6 ॥ योगेश्वरी ब्लोत्साही। चंमाली विप्रथर्षिणी ॥ दुर्निवारा जगत्कंप-कारिणी जानुमालिनी॥7॥ एवमाद्या म्हाविद्याः। पूर्वसुकृतकर्मणा ॥ स्वल्पैरेख दिनैः सिघा । दशास्यस्य महात्मनः ॥जा अष्टन्निः कुलकं ॥ समृधिनी 1 जूनिणी 1 सर्वापहारिणी 3 व्योमगामिनी 4 इंद्राणी ए चैताः पंच विद्याः कुंनकर्णस्य सिघाः. सिघार्था 1 शत्रुदमनी निर्व्याघाता 3 खगामिनी 4 चेति च. तस्रो विद्या बिन्नीषणस्य सिघाः. ततो जंबूहीपाधिपो दशमुख तमयामास, यथा ममापराधं दम्य तामित्युक्त्वा स तत्रैव वने स्वयंप्रनानाम्नी नगरी दशमुखकृते कृतवान्, तत्र रावणस्य राज्य संस्थाप्य स्वस्थानं गतोऽणाढिकनामा स सुरः. यथ रावणं विद्यासिकं विज्ञाय तन्मातापितरौ सकलप. रिवारपरिवृतौ तत्रैयतुः, तैश्च महामहश्चके । सोदरास्ते बयोपि हि ॥ मानिताः पूजिता baaddhN। pu. For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- एयैः सर्वत्र पूज्यते ॥ 1 ॥ नपवासैरथो पनि-श्चंद्रहासमसिं वरं ॥ दशास्यः साधयामास । पु चार एयैः सर्वे हि साध्यते ॥ 2 ॥ तस्मिन् समये वैताब्यगिरौ दक्षिणश्रेण्या सुरसंगीतनाम्नि नगरे मयूरनामा विद्याधरोऽस्ति, तस्य हेमवतीनाम्नी पट्टराझी, तयोः पुत्री कल्पवश्लीस्वप्नोपशोभिता मंदोदरीनामास्ति, क्रमेण वर्धमानाष्टवार्षिकी सा जाता, पित्रा पारिता सकलविद्याग्राहिता च क्रमेण यौवनं प्राप्ता, यथा-शुचिनेवयं यस्या । वक्र चंडोपमं शुग्नं । / स्मरपाशोपमो कर्णी । कपोलौ दर्पणोपमौ ॥ 1 ॥ नाशिका तैलधारेव । कामचापोपमो नुवौ ॥ दशना हीरकतुव्या । विष्मप्रवराधरी ॥ 2 ॥ मयूरस्य कला. पेन । तुव्यं कचकबंधनं ॥ दृग्विधस्वरूपां तां । दृष्ट्वा लोकोऽप्यचिंतयत ॥ 3 ॥ श्यामा यौवनशालिनी म्धुर्वाक्सौजाग्य्नाग्योद्या। कर्णातायतलोचनातिचतुरा प्रागल्भ्यगर्वान्विता ॥ रम्या बाल्म्राल्म्ण्थ्र्ग्तिम्त्तेन्कुण्ज्स्त्नी। बिंबोष्टी परिपूर्णचंद्रवदना गालिनीलालका ॥ 4 ॥ पीनो. रूः पीनगंमा लघुसमदशना पद्मनेत्रांतरक्ता । बिंबोष्टी तुंगनाशा गजपतिगमना दक्षिणावर्तनान्निः । ॥ स्निग्धांगी वृत्तवका पृथुमृदुजघना सुस्वरा चारुकेशी । नर्त्ता तस्याः दिनीशो भवति च सुरागा For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम z पुत्रमाता च नारी ॥ 5 ॥ एवंविधां निजपुत्रीं दृष्ट्वा मयराजो विद्याधरः कुमाराणां गुणगणवितो. चरित्रं कनेन तद्योग्यवरानावे मनसि चिंतामापन्नश्चितयति, यथेयं कन्या मया कस्य देयेति, ततो नृपपृष्टेन मंत्रिणोक्तं स्वामिन्! चिंतां मा कुरु ? अस्या कन्याया उचितो वरो मया लब्धोऽस्ति, मयराझोक्तं को वरः ? मंत्रिणोक्तं लंकानाथो रत्नश्रवसः सुतो दशमुखनामा योग्यवरोऽस्ति यतः - कुलं च शीलं च सनाथता च । विद्या च वित्तं च वपुर्वयश्च ॥ वरे गुणाः सप्त विलोकनीयास्ततः परं नाभ्यवशादि कन्या ॥ 1 ॥ यतः स्वामिंस्तस्मै देयेयं मंदोदरी, तस्या प्रप्ययं योग्यो वरोऽस्ति, ईदृशोऽन्यः कोऽपि वरो नास्ति राजसु विद्याधरेष्वप्यडिषु मेरुखि. इति श्रुत्वा मयराद सांतःपुरपरिवारः ससैन्यः सबांधवो मंदोदरीं लात्वा दशमौलये दातुं चचाल. स्वपुरुषैस्तं ज्ञापयित्वा ते सर्वेऽपि स्वयंप्रनपुरं ययुः सुमालि प्रमुखा ज्ञातिवृद्ध पितं विवाहं मेनिरे ततस्तैः सर्वैः कुटुंबपरिवारसंयुक्तैः शुनलमे शुभमुहूर्ते शुभग्रह निरीक्षित कल्याणवत्यां वेलायां तो रावणमंदोदयोर्विवाद विदितः विवाहं कृत्वा मयराट् स्वस्थानं गतः, रावणोऽपि तया मंदोदर्या सहेंद्र इंद्राण्येव, ईश्वरः पार्वत्येव जोगान् बुद्धजे. टाथैकस्मिन् दिने रावणो व्योममार्गेण For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir caritra राम- क्रीडायै मेघरवगिरि ययौ, तत्र गिरिसरोवरे षट्सहस्रप्रमाणाः खेचरकन्यका रममाणा रावणेन दृ. / थाः, तानिः कन्यानिश्च स रावणोऽपि दृष्टः, ततः सानुरागाः पाणिग्रहाय च साग्रहास्ताः कन्यास्ते. न गांधर्व विवाहेन परिणीताः, यतः-ताः सरागाः सरागेण । दशग्रीवेण कन्यकाः ॥ गांधर्वेण वि. वाहेन । सर्वा अप्युपये मिरे । / 1 ॥ ततः कंचुकिनिस्तत्स्वरूपं तासां पितृन्यो झापितं, ततस्ते सर्वे विद्याधराः कुपिताः संजयानुदशकंधरं दधाविरे, तदा ता नवोढा दशकंधरंपति प्रोचुः, स्वामिस्त्वं विमानं त्वरितं प्रेरय? यतोऽमरसुंदरनामा विद्याधरोऽन्यैर्विद्याधरैर्वृतः पृष्टे समायाति, रावण उवाच हे संदर्यो यूयं मम दोर्बलं पश्यत? इत्युक्त्वा विमानस्थो रावणः संग्रामाय सज्जीनुय स्वविद्यास्त्रै विद्याधरास्त्राणि खंडयन कांश्चिन्नागपाशर्बधयन सिंहनादेन तां विद्याधरचमूमनाशयत. ततो दुर्धष्यो. 'सौ दशास्यः प्रेयसीनिः पितृनिदां ययाचे, ततो रावणेन कृपया मोचितास्ते विद्याधरभूपाः स्वं स्वं स्थानं जग्मुः. रावणोऽपि प्रेयसीयुतो विद्याधरैः परिवृतश्च स्वयंप्रनपुरं समागतस्तानिः प्रेयसीभिः सु. खमनुजवन्नास्ते. अथ कुंनपुराधीशस्य महोदरराजस्य स्वरूपनयनापद्रराशीकुक्षिजां नवयौवनां तमिन्मालाना For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम नी कन्यकां तडित्समप्रनां कुंजकर्णः परिणीतवान्. वैताव्यदक्षिणश्रेणिषणज्योतिःपुरेशितुरिसे. चरित्रं ननानो नृपस्य विषाराशीकुदिजां पंकजश्रीनाम्नी पंकजोरुलोचनां चिनीषणः परिणीतवान्. रावण मंदोदर्योः sukhamanunavatodeveM'svamasUcito deveM'samatejA इंद्र इति नाम्ना पुत्रोऽनवत्. कियत्यपि गते काले मंदोदरी राझी मेघस्वप्नसूचितं द्वितीयं नंदनं मेघवाहननामानं प्रसूतवती. अथैकस्मिन समये कुंनकर्णविनीषणौ वैश्रवणाश्रितां लंकामुपदद्रवतुः, सोऽपि वैश्रवणो दृतेन रावणपितामहं सुमालिनमित्यवोचत्, जो राजन्! वार्यतां रावणावरजी कुंभकर्णबिनीषणौ दुर्मदी स्ववीर्यगर्विती पाताललंकास्थावन्यवीर्यमजानंतो पाताललंकाकूपनेकौ खंकोपद्रवं कुर्वाणौ, एतावत्कालं मया ता. वुपेदितो, अथाहं नोपेदां करिष्ये, तत श्रुत्वा क्रुछो रावणो दृतं जगाद, थरे! एष वैश्रवणः क श्वेऽत्वं वहति? सपरिवारं तं यदि इन्मि, तदैवाहं रावणः, दूतत्वात्त्वं त्ववध्योऽसि, अतो गब स्व. स्थानं. गतो दुतो वैश्रवणाय यथोक्तं निवेदितवान्. तत् श्रुत्वा वैश्रवणोऽपि कुपितः. अथ ससोदरो रावणः सपरिवारः ससैन्यो लंकानगर्या गतः, / वैश्रवणोऽपि लंकातः ससैन्यो निर्गत्य संग्रामं चक्रे, मिथः कृते संग्रामे रावणो जितः, वैश्रवणश्च For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir राम-| पराजितः सन्नवमचिंतयत् , संग्रामे नमोऽहमिंद्रस्य कथमास्यं दर्शयिष्ये? यतः-सरसो नष्टपद्मस्य । नमदंतस्य दंतिनः ॥ शाखिनश्छिन्नशाखस्या-खंकारस्य च निर्मणः ॥ 1 ॥ नष्टज्योत्स्नस्य श. | शिन-स्तोयदस्य गतांजसः ॥ परैश्च जनमानस्य । मानिनो धिगवस्थितिं ॥ ॥ तदलं मम रा. ज्येना-नेकानर्थप्रदायिना ॥ नपादास्ये परिव्रज्यां । हारं निर्वाणवेश्मनः ॥ 3 ॥ इति निर्विष्णचित्तः पुनवैश्रवणश्चिंतयति, कुंभकर्णचिन्नीषणौ मम बांधवी, रावणोऽपि मम बंधुर्येन मे वैराग्यमु. त्पादितं, एवं ध्यात्वा शस्त्रादिकमागरणालंकारादि च त्यक्त्वा तत्वनिष्टः स स्वयमेव परिवज्यामुपाददे. ततः स तं साधुं नत्वा रावणो रचितांजलिरेवमुवाच, नो महानाग! नो भ्रातस्त्वं राज्यं कु. रु? एवं रावणे प्रोच्यमानेऽपि वैश्रवणः प्रतिमास्थितः किंचिन्नोचे, यतः स शिवंगम्यासीत्. एवं वि. धं तं निरीहं वैश्रवणं साधु झात्वा दमयित्वा तत्पादौ च प्रणम्य वैश्रवणसत्कं पुष्पक विमानं ला. त्वा रावणो खंकाराज्यं गृहीत्वा सपरिवारः सुखेनास्थात्, अथैकस्मिन् दिने रावणः पुष्पकविमानारूढो ब्रातृभिः परिवृतः सम्मेतशिखरयानां कृत्वा तत्रा. ईत्पतिमां च नत्वा महास्तोत्रेण स्तुत्वा नाट्यं कृत्वा मुदितमनाः सम्मेनरीवादवानरन् कोलाहलं For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामः श्रुत्वा स्वसेवकान् पृडतिस्म, ततः प्रतिहार ऊचे राजन् ! बनाकश्चिस्तिरलमत्रागात्. स च सप्त. चरित्रं हस्तोन्नतो नवहस्तायतः पिंगलनेत्रः श्वेतवर्ण नन्नतकुंजयभासुरः सुस्वरः सप्तांगप्रतिष्टितश्चास्ति. तत् श्रुत्वा रावणस्तं हस्तिनं वशीकृत्य तदुपर्यारोहत्. ततस्तेन तं सुलक्षणं विझाय तस्य सुवनालं. कार इति नाम दत्तं, तत्रारूढश्च रावण ऐरावणारूढ इंद्र व शुशुभे. तश्च घातजर्जरः पवनवेगनामा कश्चिविद्याधरः समागत्य रावणं व्यजिझपत् , नो देव ! पाताललंकागतकिष्किंधिनृपनंदनी किष्किंधाराजधानीस्थितावादित्यरजाऋदारजानामानौ यमेन युध्ध्वा हावपि ती व्रातरौ बझौ, कारा यां दिप्ती, नरकावस्थां च पापितो, तौ च क्रमायातौ तव सेवको स्तः, अतो नो स्वामिस्त्वं तौ कारागृहान्मोचय ? तयोर्यः पराभवः स तवैव परानवः. रावण नवाच जो पवनवेग! येन मम से. वको कारागृहे दिप्तौ तस्याहं तत्फलं दर्शयिष्यामि, इत्युक्त्वा पुष्पक विमानारूढो विद्याधरचमूपरिव. तो रावणो यमदिक्पालपालितां किष्किंधापुरी गतः, तत्र यमस्यातिदारुणांस्त्रपुपानशिलास्फालनप. शुबेदादिकलितान सप्तापि नरकान क्लिश्यमानांश्च पत्तीन दृष्ट्वातीवरुष्टो दशाननस्तान परमाधार्मिकांस्त्रासयन नरकान नंजन स्वपत्तीन् मोचयामास, महान पुरुषः कस्य सौख्याय न स्यात् ? aya te For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- नरकपाता यमं विझपयामासुः, स्वामिन् ! रावणेन नरकान नंक्त्वा सर्वविदिनः कारागृहान्मो। नर चिताः. एतद्दचनं श्रुत्वा यमो यमोपमः क्रोधारुणलोचनः सैन्यपरिवृतो रावणंप्रति दधावे. तत्र सा. दिनः सादिनिः, हस्तिपका हस्तिपकैः, रथिनो रथिन्निः, पदातयः पदातिनिश्च सह महत्संग्रामं च. किरे. ततो रावणबाणजर्जरो यमराजः कंगतप्राणो स्थनूपुरनाथमिंद्रनामानं शरणं गत नवाचयमः शक्रं नमस्कृत्य । जगादैतत्कृतांजलिः ॥ जलांजलिर्मयादायि । यमत्वाय प्रयोऽधुना ॥ 1 ॥ रुष्य वा तुष्य वा नाथ । करिष्ये यमतां न हि ॥ नबितो हि दशग्रीवो । यमस्यापि यमोऽधुना ॥ 3 ॥ विषाव्य नरकारदा-नारकास्तेन मोचिताः । निजदात्रत्वतश्वोच-र्जीवन्मुक्तोऽस्मि चाढवात् ॥ 3 ॥ जित्वा वैश्रवणं तेन । खंकापि जगृहे युधि ॥ तहिमानं पुष्पकं च । विजितं सुरसुंदर ॥ 4 ॥ यमस्यैतद्वचः श्रुत्वा कुठं संग्रामतत्परं चेंई कुलवृधा मंत्रिणः संग्रामान्निषेधयंतिस्म. तनिषिः छद्रो यमाय सुरसंगीतपुरराज्यं दत्वेडो रथनूपुरचक्रे क्रीडति. ततो रावण अआदित्यरजसे किष्किंधां ददौ, दरजसे च ऋदपुरं ददौ, स्वयं च लंकायां ययौ. अथ लंकायां गते रावणेतकाराज्य For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandi रामः शोनितं, यथा-रजनी चंडेण, नन्नः सूर्येण, प्रासादो देवेन, पुष्पं ब्रमरण, राजा बत्रेण, नगरं चस्त्रिं दुर्गेण, काननं कल्पवृक्षण, योगी ध्यानेन, धनी दानेन, यतिर्निर्ममत्वेन, शूरः सत्वेन, गजो मदे. न, तुरगो जवेन, सरो राजहंसेन, मस्तकमवतंसेन, वनं सिंहेन, सुवर्ण रत्नेन, राज्यममात्येन, नोज्यं लवणेन, मेरुदनेन, कुलं सुपुत्रेण. नानुर्दिनेन, राजा न्यायेन, नारी विलासेन, नदी जलेन, पुष्पं परिमलेन, दंता मुखेन, विद्युन्मेवेन, मंम्पस्तोरणेन, सुनटो रणेन, वदो हारेण, खं नदत्रेण, तथा खंका रावणेन शुशुने. अथ किष्किंधाधिनाथस्यादित्यरजसः कपिराजनंदनस्येंदुमालिन्यां जातो वालिनामा पुत्रो बलवान रणरसिको बाहुबली चाभवत. एकस्मिन् दिने साधुसमीपं गतोऽसौ वाली धर्म शृणोतिस्म, यथा-अस्थिरेण शरीरेण । स्थिरं कर्म समाचरेत् ॥ प्रायेण हि प्रयास्यति । प्राणाः प्रापूर्णका श्व ॥ 1 ॥ देवपूजा गुरूपास्तिः । स्वाध्यायः संयमस्तपः ॥ दानं चेति गृहस्थानां । षट कर्माणि दिने दिने ॥ ॥ इत्यादिधर्म श्रुत्वा धर्मपरायणः स प्रत्यहमासमुद्रां जंबूहीपमर्यादां पृथ्वी प्रदक्षि । णीकृत्य देवान ववंदे. कतिचिदिनानंतरं तस्यादित्यरजसः श्रीप्रभाराझीकुदौ सुग्रीव इति द्वितीयः For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- पुत्रोऽत्. ऋक्षपुराधीशस्य ऋदरजसो हरिकांताकुदिजौ नलनीलनामानावुजी सुनावतां इत चरित्रं श्वादित्यरजा राजा बलशालिने वालिने राज्यं दत्वा व्रतं खात्वा तपस्तप्त्वा शिवं ययौ, वालिराजापि सुग्रीव निजत्रातरं यौवराज्ये न्यधात. यतः - सम्यग्दृष्टिं च सुग्रीवं । न्यायवंतं महौजसं । सानुरूपं यौवराज्ये । सुग्रीवं वाढ्यपि न्यधात् ॥ 1 ॥ अत्रांतरे रावणचैत्यवंदनार्थे वनालंकारगजारू मंदोदर्या सहित मेरुपर्वते ययौ तस्मिन् समये मेघप्रजात्मजः खरदूषणविद्यावरचं नखां जातरागां जातरागो हत्वा पाताललंकां ययौ, तत्रस्थमादित्यरजसः सूनुं चंद्रोदरं निर्वास्य स्वयं तडा ज्यं जग्राह एतद्वृत्तांतं श्रुत्वा क्रुद्धं रावणं खरघाताय यांतं मंदोदरी वारयामास राजन् कोऽयं क दाग्रहः ? यतः कन्या ह्यवश्यं कस्मैचिद्देयैव, सूर्पणखया च स्वयमेवानुरूपो वरोऽसौ वृतोऽस्ति, तथैव सखरदुषणोऽपि ते विक्रमी सेवकोऽदृषणोऽस्ति यतोऽथ प्रधानपुरुषं प्रेष्य तयोरुद्दाहं कुरु ? प्रसद्य च तस्मै पाताललंकाराज्यं देहि ? एवं मंदोदर्या प्रेरितो रावणस्तथैव चक्रे ततः पाताललंकाराज्यं कुर्वन् खरदूषणः सूर्पणखया सह गोगान् बुद्धजे रावणाज्ञया. तो निर्वासितचंद्रोदरो नृपोऽनुराधया पल्या सह वने गतः तत्रानुराधा गर्भिण्यवत् tasmi For Private And Personal Use Only.
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 राम- n समये चंद्रोदरो मृतः, अनुराधा च तत्र सुतमसूत, तस्य च विराध इति नाम दत्तं स च विराचरित्रं धो यौवनं प्राप्तो मदोत्कटं विद्याद्यलंकृतं खरदूषणे च वैरं कुर्वाणं वालिनरेश्वरं सिषेवे कस्मिन् दिने रावणो दूतमनुशिष्य किष्किंधापतिं वालिनंप्रति प्रेषयामास, सोऽपि दूतो गत्वा वालिनं व्यजिज्ञपत्, हे राजन्नदं रावणस्य दूतोऽस्मि, रावणो मन्मुखेनेति वक्ति, यदस्माकं पूर्वजः कीर्तिधव लस्तेन तव पूर्वजः श्रीकंठो वैरिभयाद्रदितः, तयोः प्रीतिरनृत, प्रीत्या च वानरद्दीपे स स्थापितः, तदादित प्रावयोः परिवारे परस्परं भूयसी प्रीतिश्चलिता, मम पूर्वजेन त्वत्पूर्वजो राज्ये स्थापितः, यतस्त्वं मम सेवको मम सेवां कुरु ? यथावयोः प्राग्वत्स्नेहो वर्धते, प्रावन्मम सेवां कुर्वतस्तव राज्यं च वृद्धिं यास्यति, तत् श्रुत्वा वालिना प्रोक्तं जो दूत ! न जानाम्यहं यदावयो राक्षसवानरयोः दीनवत्संबंधोऽस्ति, परमहं तु देवगुरुं विनान्यस्य कस्यापि सेवां न जानामि यतः - देवं सर्व इमतं । साधुं च सुगुरुं विना ॥ सेव्यमानं न जानामि । मोहः कः स्वामिनस्तव ॥ 1 ॥ ततो दृतेनोक्तं जो राजेंद्र क्रमागतं स्नेहं त्वं मा खम्य ? दशमौलेर्विप्रियं कुर्वतस्तव सौख्यं न भविष्यति. वालिनोक्तं तव स्वामी दर्पोत्कटो वर्तते, तस्य दर्पमहं हरिष्यामि . For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sun Kailassagarsur Gyanmandir राम ततो विसृष्टो दूतो गतो रावणं नत्वेत्युचे, चो रावणराजेंद्र ! वाली तवाझा न मन्यते, किण्व्। हुक्तेन? तत् श्रुत्वा रावणः क्रोधोधुरस्कंधः ससैन्यः पुष्पक विमानारूढो युघाय किष्किंधां ययौ. य. तः-पुष्पैरपि न योधव्यं । किं पुनर्निशितैः shraiH॥ युछे विजयसंदेहः । प्रधानपुरुषदायः ॥ 1 ॥ सन्नह्य वालिराजोऽपि । राजमानो तुजोजसा ॥ तमभ्यगाहोष्मतां हि । प्रियो युघातिथिः खलु । / ॥ 2 ॥ ततः प्रववृते युछ-मुजयोरपि सैन्ययोः । / गंडशैतागंडशैलि । फुमामि गदागदि । / 3 / / तवाचूर्यंत शतशो । भ्रष्टपर्वतवद्रयाः ॥ मृत्पिमवदनियंत । महांतोऽपि मतंगजाः ॥ 4 ॥ कुष्मांड वदत्रुटयंत । स्थाने स्थाने तुर्ण्ग्माः॥ चंचापुरुषवदुनुमा-वपात्यंत च पत्तयः ॥ 5 ॥ एवं प्राणि संहारं प्रेक्ष्य वालिवानरो दशास्यंप्रत्यूचे, नो रावण! जवतः प्राणिवधः कर्तुं न युज्यते, तर्हि किं पुनः पंचेंद्रियवधः! त्वं श्रावको विवेकी दोष्मान् जनदयं कुर्वन् किं न लज्जसे? एवं वालिना संबोधितो रावणो दयावान युधकुशलो इंयुद्धं मेने. ततस्तो डावप्यन्योन्यं इंयुछन युयुधाते शस्त्राशस्त्रैर्मत्रामंत्रैर्बाणाबाणैश्च. एवं चिरं युध्वा रावणश्चंद्रहासखर कृष्ट्वा वालिनप्रति हंतुं धावितः, tena khaphena zonito rA. For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 32 राम-) व एकशृंगो गिरिखि, एकदंतो गज इव दृश्यते एवमापतंतं रावणमवलोक्य कुपितो वाली चिं चरित्रं तयति, किमेनं चंद्रहाससहितं पाताले दिपामीति विचिंत्य तं करे धृत्वा वामकदाकोटरे च दि दवा वालिराट् चतुःसमुद्रं बज्राम, प्रांत्वा च सचंद्रहासं रावणंप्रति स बजाषे, जो रावण! किं तव काचिचत्तिरस्ति ? रावणेनोक्तं मुंच मुंच गतशक्तिं मां, ततः कृपाळुना वाखिना रावणो मुक्त नक्तं च - वीतरागं सर्वविद -माप्तं त्रैलोक्यपूजितं । विनातं न मे कश्चि - न्नमस्योऽस्ति कदाचन ॥ ॥ 1 ॥ थवं मया मुक्तः तव पूर्वजोपकारं स्मृत्वा मया तुभ्यं राज्यं दत्तं त्वं सुखेन राज्यं तुंदेव? पदं परिव्रज्यामादास्ये, अन्यथा मयि राज्यं कुर्वाणे त्वयि राज्यं कुतो जवेत् ? किष्किंधायां च तव सेवकः सुग्रीवो भवतु एवं कथयित्वा रावणाज्ञया सुग्रीवं किष्किंधाराज्ये संस्थाप्य वालिरा स्वयं गगनचंद्रर्षिपादमूले व्रतमग्रदीत्, संयमं च लात्वैकादशांगों पठित्वा विविधानिग्रहपरः स तपस्तेपे कदाचित्स प्रतिमाधरः, कदाचिध्यानवान्, कदाचित्कायोत्सर्गस्थः, कदाचिद्योगासनस्थः, कदाचिन्मौनपरः, कदाचिद्वैयावृत्तिकरः कदाचिदेशनासक्तः, कदाचिमुरुभक्तश्च. एवं स विहरति पथ कदाचित् सोऽष्टापदे गत्वा मासदपणं विधाय पारणकं करोतिस्म, पुनः कायोत्सर्गेण मानद For Private And Personal Use Only.
Page #34
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम । पणं कृत्वाचाम्लेन पारणकं करोति, एवं च कुर्वाणस्य तस्यानेका अणिमालघिमादयो लब्धय न । त्पन्नाः. एवं स वालिमुनिर्बहवर्षाणि यावत्तपस्तेपे. श्तश्च सुग्रीवरामपि श्रीप्रनां स्वपुत्री दशमौलये दत्वा तस्य सेवकीय वालिपुत्रं चंरश्मि यौवराज्यपदे कृत्वा सुखेन राज्यं करोतिस्म. अथ श्रीप्रनां परिणीय रावणोऽपि खंकायां गतः, त. त्रापि तेनान्येषां विद्याधराणां बह्वयः कन्यका नपये मिरे. अथैकस्मिन दिने रावणोनित्यालोकपुरे नित्यालोकविद्याधरेशितुः कन्यकां रत्नावलीनाम्नीमुद्दोढं यातिस्म. अष्टापदोपरि गतस्तस्य पुष्पकं नाम विमानं स्खलितं सद्यो वन सैन्यमिव, पर्वते नदीपूरमिव, बालानस्तंभे च गज श्व. तद् दृ. ष्ट्वा रावणकोप, तत्कणमेव स विमानं मुक्त्वाधोऽवततार, ततोऽष्टापदे कायोत्सर्गस्थं वालिमुनि दृष्ट्वा स चिंतयति, अहो! एष दुराचारो मुनिवेषेणाद्यापि कषायं न मुंचति, अने नैव मे विमानं स्खलितं, तफलं तस्य दर्शयिष्यामीति विचिंत्य स तंप्रत्युवाच, जो वेषविमंबकवालिन नूनं तवाद्य पापं प्रकटीतमस्ति, येन त्वया मम विमानं स्खलितं, अद्याहं त्वां गिरिसहितं समुझे क्षेप्यामि. अहो! तेन क्रोधांधेन रावणेन साधुहत्यातीर्थनंगाद्यपि न चिंतितं, अतो धिक्क्रोधं, यतः-kro. For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir राम धो मूलमनर्थानां । क्रोधः संसारवर्धनः ॥ धर्मदायंकरः क्रोध-स्तस्मात्को विवर्जयेत् ॥ 1 ॥ सं. चस्त्रिं तापं तनुते निनत्ति विनयं सौहार्दमाबादय-त्युदेगं जनयत्यवद्यवचनं सूते विधत्ते क्लिण्॥ की. ति कृतति दुर्मतिं वितरति व्याहंति पुण्योदयं । दत्ते यः कुगतिं स हातुमुचितो रोषः सदोषः सतां ॥ 2 ॥ ततः क्रोधांधः स रावणोऽष्टापदं विदार्य तदधः प्रविश्य विद्यासहस्रं स्मृत्वाष्टापदं तडित्तमि ति कुर्वाणं वाहुन्यामुद्दधार. अथाष्टापदं कंपमानं दृष्ट्वा वालिमुनिरवधिज्ञानेन तत्कारणं ज्ञात्वा कायोत्सर्ग च पारयित्वा सावधानोऽनेकलब्धिनिधानः प्राणिरक्षणपरो जरतेश्वरवास्तिजिनचैत्यरदास्मरणतत्परो रागद्देषं वि नैव केवलं रावणशिदानिमित्तं तीर्थरदार्थ च निजवामपादांगुष्टेनाष्टापदमूर्यानं किंचिदपीडयत्. ते न संकुचितो रावणो मुखेन रुधिरं वमन्नरावीत्, तदादितो लोके तस्य रावण इति नाम जातं. ततः कृपापरेण मुनिना मुक्तो रावणोऽनुतापवान् वालिन नत्वा रचितांजलिरुषाच, घो साधो! कृपा परेण त्वया ममापराधः दंतव्यः, मयाऽझानिना नववक्तिर्न ज्ञाता. हे प्रमो त्वमेव मे प्राणदाता सीत्युक्त्वा तं मुनिं त्रिःप्रदक्षिणीकृत्य दशास्यः stautisma-aho te nikina koho| aho mA / For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम णो पराजिन ॥ अहो निरकिया माया । अहो लोहो वसीकन ॥ 1 ॥ अहो ते अज्जवं साहु । अहो ते मद्दवं वरं । / अहो ते नत्तमा खंति । अहो ते मुत्ति नत्तमा ॥ 5 ॥ हसि नत्तमो नंते । पछा होसिहि नत्तमो ॥ खोगुत्तमोत्तमं ठाणं । सि इगबसि नीरन ॥ 3 ॥ एवं तं स्तु. त्वा रावणोऽष्टापदस्थे भरतकारिते चैत्ये सांतःपुरो गतः, तत्र निजखमादिराजचिह्नानि मुक्त्वा ते. नाष्टप्रकारैर्जिनपूजा कृता, यथा-वरपुष्फ 1 गंध 2 अकय 3 / पश्च 4 फल 5 धूव 6 नीरपत्तेहिं । नेवऊ विहाणेण य । जिपूया अव्हा भणिया ॥ 1 ॥ श्यादिकां पूजां विधाय बारात्रिकमंगलप्रदीपपूर्व गीतनृत्यवादित्रवादनं कुर्वतस्तस्य वीणातंत्री त्रुटिता, तदा रावणो वादित्र रंगनंगनयाकिनक्तितत्परो निजतुजानसां समाकृष्य तया च तंत्री संघयित्वा वीणामवादयत, अंतःपुरीनिश्च सम्यमर्तितं. इतस्तत्र धरणेंद्रः समागात् , तेन च सा रावणन्नक्तिर्दृष्टा, संतुष्टोऽसौ रावणंप्रत्युवाच, जो रा. वण! बहनक्तेस्तव मुख्यं फलं मोदः, तथापि त्वं किंचिन्मत्तो याचख? तदा रावणेनामोघं शस्त्रं याचितं. ततो धरणेओऽमोघविजयानाम्नी विद्याशक्तिं तस्मै दत्वा तिरोदधे. रावणोनि नवी नैरष्टो. For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalassagarsun Gyanmandir राम त्तरशतकाव्यर्जिनमस्तवीत्, यथा-अनध्ययनविहांसो । निर्डव्यपरमेश्वराः ॥ अन्ल्ण्कार्सुन्गाः॥ चरित्रं पातु युष्मान jineshvraaH॥1॥ ये देव जयतः पादौ । नवत्पादाविवाश्रिताः ॥ ते लग्नतेऽमुतां भव्याः । श्रियं त श्व शाश्वती ॥ 2 ॥ कलेव चंद्रस्य कलंकमुक्ता । मुक्तावलीवोरुगुणप्रपन्ना ॥ 36 जगत्त्रयस्यान्निमतं दधाना । जैनेश्वरी कल्पलतेव मूर्तिः ॥ 3 ॥ एवं तीर्थनायान्नमस्कृत्य स नित्यालोकपुरे गतः. तत्र रत्नावलीमुहाह्य पुनरसौ खंकायामागतः. वालिमुनिरपि निर्मलं संयम पा. लयन घनघातिकर्मदयतः केवलझानमाप्तवान, सुरासुरैरपि तस्य केवलमहिमा चके. वालिकेवब्यपि धर्मोपदेशं ददौ, यथा-धम्मेण कुलं प्त्त्। धम्मेण य दिवरूयसंपत्ति ॥ धम्मेण dhnsmich। धम्मेण सुविछडा कत्ति ॥ 1 ॥ धम्मेण विण जश चिंति-श्राई खमंति जीव सुकाइण्॥ ता तिहुयणमि सयले । कोवि न दुस्किन हुका ॥ ॥ निर्दतः कस्टी हयो गतजवश्च विना श. व्री। निर्ग, कुसुमं सरो गतजलं छायाविहीनस्तरुः ॥ रूपं निलवणं सुतो गतगुणश्चारित्रहीनो यति-निर्देवं वनं न राजति यथा धर्म विना मानवः ॥ 3 ॥ श्यादिधर्मदेशनां कृत्वा सिघानं। तचतुष्को वालिमुनिर्मोदमगमत्. ॥ इति वालिमुनिकथा ॥ For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org राम चरित्रं इतश्च वैतान्यगिरौ ज्योतिःपुरे नगरे ज्वलनशिखनामा विद्याधराधिपोऽस्ति तस्य श्रीमतीना श्री पट्टराझी, तयोस्तारानाम्नी पुत्री, सा च साहसगलिनाम्ना विद्याधरेण सुग्रीवेणापि च याचिता, ततो ज्वलनशिखविद्याधरेण नैमित्तिकः पृष्टो मम पुत्री एतयोरुभयोर्मध्ये कस्य दीयते ? नैमित्ति* 37 | केनोक्तं राजन्! साहसगतिरल्पायुः सुग्रीव कपीश्वरश्च दीर्घायुरस्ति इति नैमित्तिकेन कथितो राजा सुग्रीवाय स्वकन्यां ददौ, यथा-- हरिणादी गजगमना । प्रहसितवदना मनोरमा रामा ॥ सुललितवचना श्यामा । त्रिंबोष्टी नत्र. दीपशिखा ॥ 1 ॥ ततो राज्ञा सुग्रीवेण परिणीता सा तारा, तहियोगार्दितः साहसगतिर्दिने दिने कृष्णपक्षश शिवत दीपोऽनुत्, कापि रतिं न लेने, सुग्रीवस्य तारायां रममाणस्यांगदजयानंदनामानौ द्वौ पुत्रौ बनवतुः, यतः - पियम हिलमुदकमलं । बालमुहं धूलिघूसरायें ॥ सामिमुहं सुपसन्नं । तिन्निवि पुन्नेहिं पावंति ॥ 1 ॥ धनाढ्यता राजकुले च मानं । प्रियानुकूला तनयो विनीतः ॥ धर्मे मतिः सनसंगतिश्च । षट् स्वर्गलोका जगतीतलेऽपि ॥ 2 ॥ तौ दृष्ट्वा दर्पितः सुग्रीवः सुखेन राज्यं करोति. अथ स साहसगतिर्मन्मथोन्मथ्यमानोऽतीवकामपीमितो जातः, यतः - नैव पश्यति कामांधो । जन्मांधो naiva pazyati ॥ na pazyati madonmatto / hya Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use Only.
Page #39
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir रामः ई दोषं न पश्यति ॥ 1 ॥ मा मतिः परदारेषु । परद्रव्येषु मा मतिः ॥ परापवादिनी जिह्वा । मा । भूदेव कदाचन ॥ ॥ ततोऽसौ साहसगतिर्हिमवनिरौ गत्वा रूपपरावर्तिनी विद्यां शिदयित्वा सि. छविधो जातः. इतश्च लंकानगरीतो दशाननो दिग्यात्रायै निर्गतः सर्वान्नरेंद्रान् विद्याधरांश्च साधयित्वा सर्वा न देशान् वशीकृत्य सुग्रीवादिचपूचऋपरिवृत इंप्रति चचाल. मार्गे गबन रावणो रेवानामनदी दृ. ष्ट्वा तस्यास्तीरे सैन्यं निवेश्य श्रीजिनपूजां करोतिस्म, यतः-जिनपूजनं विवेक्ः। सत्यं शौचं सु. पात्रदानं च ॥ महिमक्रीडागारः । श्रृंगारः श्रावकत्वस्य । / 1 ॥ पूजया भवति राजपूज्यता । पूज या जवति निर्मला मतिः ॥ पूजया भवति नाकिपूजितः । पूजया भवति निर्वृतिः क्रमात् ॥ 5 ॥ सयं पमऊणे पुस । सहस्सं च विलेवणे ॥ सयसाहस्सिया माला। अणंतं गीयवाए । / 3 / / थथरू रावणः पूजां कृत्वा स्तुतिं च विधाय नाशाग्रन्यस्तदृग्युगः पद्मासनस्थो जिनपुरतो ध्याने नास्थात. इतस्तस्य ध्यानं कुर्वतो नद्यां जलं ववृधे, तेन वृधि गतेन जलेन श्रीजिनवरेंद्राणां पूजा प्लाविता, तेन पूजापहारेण शिरश्छेदादप्यधिकदु खितो जातकोपो रावण श्त्यभ्यधात्, re re pazyata For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir रामः पश्यत ? केन मे पूजा विनाशिता ? किं देवेन. मानवेन, रदसा, वानरेण वा ? विलोकयित्वा तं । च बध्वेहानीयतां. अथ तस्मिन् समये कश्चिविद्याधरो रावणं विझपयति, राजन् ! माहिष्मतीनाम्नी नगरी. तस्यां सहस्रांशुनामा राजास्ति, सहस्रकिरणैरिख सहस्रशो नृपैः सेव्यमानः स महानुजो रेवायां सेतुबंध कृत्वा तत्र सहस्रशो राझीपरिवृतस्ताभी राझीनिः सह जलकेलिं करोति, तेन तत्र यथेप्सितं रंवा जलं सेतुबंधान्मुक्तमस्ति, तेन च जलेन हे स्वामिंस्तव पूजा प्लावितास्ति, पश्यतां चैतानि तत्स्त्री. NAM निर्मात्यानि. इति तद्विद्याधरवचनं श्रुत्वा रुष्टो रावणो निजरादासनटांस्तत्र प्रेषीत्, ते सदसघटा अपि तत्र गत्वा संग्राम चक्रिरे, तैश्च सहस्रांशुनृपसैन्यं भगं, तदा सहस्रांशुराडधिज्यं धनुः कृ. त्वा धावितो रादसान हक्कयामास, ततो नष्टा रादसाः, तावता रावणोऽपि तत्रागात्, तयोः परस्परं द्वंयुकंलग, यतः-द्वावप्यमर्पणौ हाव-प्यूर्जितौ हावपि स्थिरौ ॥ विविधैरायुधैर्युर्छ । विदधानौ चिराय तौ ॥ 1 ॥ दोर्यिणाविजय्यं तं । ज्ञात्वा जग्राह रावणः ॥ विद्यया मोहयित्वेन-मिव । माहिष्मतीपतिं ॥ 2 ॥ ततो रावणस्तं बध्वा स्वस्कंधावारेऽनयत. अन म हृष्टमना यावत्सनायामु For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामः पविष्टस्तावछतबाहनामा चारणर्षिस्तत्र समाययौ. रावणोऽपिसिंहासनात्समुखाय तस्य साधोः पाद: चस्त्रिं योननाम, यतः अवद्यमुक्त पथि यः प्रवर्तते । प्रवर्लयत्यन्यजनं च निःस्पृहः । / स सेवितव्यः kh। हितैषिणा गुरुः । स्वयं तरंस्तारयितुं दमः परं ॥ 1 ॥ विदलयति कुबोधं बोधयत्यागमार्थ । सुग तिकुगतिमार्गी पुण्यपापे व्यनक्ति ॥ अवगमयति-कृत्याकृस्यभेदं गुरुयो। जवजसनिधिपोतस्तं वि. ना नास्ति कश्चित् ॥ ॥ एवंविधं तरणतारणसमर्थ तं साधु झावा स ववंदे, मुनिरपि तस्य रा वणस्य धर्मलाजाशिषमदात्, ततो रावणो बांजलिपुटो मुनिमवोचत्, जो साधो किमागमनकारणं.? नच्यतां, मुनिनापि धर्मोपदेशो दत्तो यया-काया हंसविना नदी जलविना दाताविना याच्काः। त्राता स्नेहविना फलं ऋतुविना धेनुश्च दुग्धविना ॥ जार्या नक्तिविना पुरं विविना वृदाश्च पत्रं विना । दीपस्तैलविना निशा शशिविना पुण्यं विना मानवाः ॥ 1 ॥ विलंबो नैव क. तव्य । थायुर्याति दिने दिने ॥ न करोति यमः दांतिं । धर्मस्य त्वरिता गतिः ॥ 2 ॥ श्यादिधर्मदेशनां दत्वा मुनिरूचे, हे रावणराजें! श्रूयतां ? माहिष्मत्यां नगर्या शतबाहुनामाई राजावं, जवनयाहिरक्तोऽहं सहस्रकिरणे पुत्रे राज्यमारो For Private And Personal use only.
Page #42
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- प्य मोदाध्वस्यंदनप्रायं व्रतमशिश्रियं., इत्य|क्त dshgriivo। नमस्कृत्य तमब्रवीत् ॥ किमसौ पूज्य. पादाना-मंगजन्मा महानुजः ॥ 1 ॥ श्रामेति मुनिनोक्ते रावणो जगाद. स्वामिन् दिग्विजयकमेणेह नदीतटे वासं विधाय मया जिनपूजा कृता. सा चामुना मुक्तेन वारिणा पूजा प्लाविता, तेन च मया तस्योपरि कोपः कृतः, मुनेर श्युक्त्वा रावणस्तदणादेव सहस्रांशुमाकार्य लगानमाननं तमेवमुवाच, नो महासत्व! त्वं मे भ्राता, साधुवरश्वायं मम पिता, अय त्वं स्वेच्या रमस्व, गब च स्वराज्ये, सहस्रांशुनोक्तं राज्येनाथ मे कार्य नास्ति, अहमपि व्रतमेव श्रयिष्यामीत्युक्त्वा अनरण्यनाम स्वतनयं दशास्याय समर्प्य स पितृपादांते व्रतमग्रहीत. रावणोऽपि तो शतवाहसहस्रांशुमुनी नत्वा तत्पुत्रेऽनरण्ये राज्यं दत्वेऽप्रत्यंबरे चचाल. इति शतवाहुपुत्रसहस्रांशुकथा समाप्ता । / अथ रावणस्यांबरे गवतो यष्टिमुष्ट्यादिप्रहारजर्जरो नारदमुनिः पश्चादागत्य बजाये, नो रा. जेंद्र! श्रूयतां? राजपुरे नगरे मरुन्नाम्ना मिथ्याष्टिनृपतिना यशः प्रारब्धोऽस्ति, तत्र वधाय तेन बस्वश्गगाः समानीताः संति, अआकाशादवतीर्य मया तस्मै प्रोक्तं नो मरुन्नृप! त्वं हिंसां मा कुरु? यज्ञे छागान्मा मास्य ? मरुदूचे जो नारद! अयं पशुवधादिमहाधर्मः शास्त्रोक्तः svargahetave bhavati. For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम मयोक्तं यज्ञेयष्टव्यमित्यत्राजा इति त्रिवार्षिका वीदयो, न तु गगाः, ततस्तस्याहमित्याख्यं । वचस्त्रिं पुर्वदी झुदीरिता ॥ श्रात्मा यष्टा तपोवह्नि-निं सर्पिः प्रकीर्तितं ॥ 1 ॥ कर्माणि समिधः क्रो. धा-दयस्तु पशवो मताः ॥ सत्यं यूपः समप्राणि-रदणं दक्षिणा पुनः ॥ ॥ रत्नत्रयी त्रिवेदीय-मिति वेदोदितः ऋतुः । / कृतो योगविशेषेण । मुक्तर्नवति साधनं ॥ 3 ॥ अतो नो रा. जस्वं गगवधान्निवर्तय? श्दं मम वचनं श्रुत्वा क्रोधारुणलोचना विप्रा मां हंतुमधावंत, तैश्च यष्टिमुष्ट्यादिनिभृशं हतोऽहमिहागमं. तत् श्रुत्वा रावणस्तत्र गत्वा मरुद् नृपालं यवधान्निषिध्य सर्व झोक्तं धर्म समादिशत. ततो हृष्टाः सर्वेऽपि तूपाला यहिंसामयं धर्म प्रतिपेदिरे. अथ रावणो ना. रदंप्रत्युवाच, जो नारद ! पशुवधोपेता यशाः केनोपदिष्टाः? नारद नवाच शुक्तिमती नाम नगर्यस्ति, तस्यामभिचंडो नाम राजा, तस्य पुत्रो वसुनामा, पुनस्तस्यां न. गर्या दीरकदंबकनामा विप्रः, तस्य पुत्रः पर्वतकनामा, प्राघूर्णको नारदश्चाहं. एते त्रयोऽपि दोरकदंबकोपाध्यायांतिके पतिस्म, उपाध्यायस्त्रीनपि वसुपर्वतकनारदान् पाठयति. अथैकस्मिन् दिने । पाठखेदश्रांतास्ते त्रयोनि सुप्ताः, त आकाशे चारणर्षियुग्मं यातिस्म, तयोर्मध्यादेको ज्ञानवान For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राम- परंप्रत्युवाच एतेषां त्रयाणां मध्यादेकः शिवंगमी, द्वौ च नरके यास्यतः इति च श्रुतमुपाध्यायेन चरित्र ध्यानवता, ततस्तेन चिंतितं मया पाठितौ हौ यदि नरकं यास्यतस्तदा सृतं पाठनेन, परं परीक्षां करोमि, यत्कौ नरकं यास्यतः कश्च मोद यास्यतीति विमृश्य तेन त्रयः पिष्टमयाः कुकुटाः कृताः, 43 तेषां त्रयाणां तांश्च दत्वेत्यवोचत. यत्र कोऽपि न पश्यति, तत्रेमे इंतव्याः ततो विजने गत्वा पर्व तकेन स हतः, तथैव वसुनापि स हतः, नारदेन चिंतितं कुत्र विजने गत्वायं हन्यते ? एते पदिणः पश्यति, देवापि पश्यंति, तर्हि तत्स्थानं नास्ति, यत्र कोऽपि न पश्यति, हुं ज्ञातं गुरु लोक्तं, न दंतव्य एवायमिति ततो नारदेनागत्य स कुर्कुटो गुरोरग्रे मुक्तः, गुरुणोक्तं कथं कुर्कुट न हतः ? नारदेनोक्तं जगवन् ! तत्स्थानं नास्ति यत्र कोऽपि न पश्यतीति ज्ञात्वा मया कुर्कुटो न मारितः, गुरुणा ज्ञातमेष शिवंगमीति वैराग्यात्तेन साधुसमीपे दीक्षा गृहीता, अनिचंद्रेण राज्ञापि सुपुत्राय राज्यं दत्वा दीक्षा गृहीता, तदनु दीरकदंब कोपाध्यायपदे तत्पुत्रः पर्वतकोऽनृत, व्यि चंडराज्ये च तत्पुत्रो वसुनामानृत. हं तु तदनु स्वग्रामे गतः तव वसुराज्ञे केनचित्स्फटिक शिला दत्ता, तदुपरि मिंहासने उपविशतो राज्ञ iti prasi For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir रामा मिर्जाता, वसुराजस्य महासत्यवादिनः सिंहासनमाकाशे तिष्ठतीत, तया प्रसिध्या च सर्वेऽपि रा. जानस्तस्य वशवर्तिनो जाताः, एवं मसुखेन राज्यं करोति. आउकस्मिन् दिनेऽहं शुक्तिमत्यां पर्व । तकगृहे गतवान् , तत्र स सन्नामध्ये व्याख्याने क्रियमाणे एवं व्याख्यानं करोतिस्म. अजैर्यष्टव्यः मित्यत्राजशब्देन गगास्तोतव्यमिति. तदा मयोक्तं जो बंधो त्वमेवंविध व्याख्यानं मा कुरु? अजशब्देन त्रिवर्षजीर्णा वीहयो, न तु गगाः, पर्वतकेनोक्तमजशब्देन पशवो, न तु बीयः, एवं विवादं कुर्वतोस्तयोर्मध्यात्पर्वतकेनोक्तं यदि मदुक्तमसत्यं नवेत्तदा मम जिह्वा यातु, मयोक्तं यदि मे वचोऽसत्यं नवेत्तदा मम शिरो यातु, परमत्रार्थ कः सादी? तत नजान्यामुक्तमत्रार्ये यावयोः सहाध्यायी वसुराजा सादी भवतु, इति निश्चित्य सना विसृष्टा. अय गृहांतर्गते पर्वतके मात्रा प्रो. तं जो पुत्र! त्वज्ञानकेनाजशब्देन विवर्षजीर्णवीय नक्ताः, न तु गगाः, त्वयैतदसत्यं प्ररूपितं, पुत्रेणोक्तं मातर्यदुक्तं तदुक्तमेव, अथ त्वं राझोऽग्रे गत्वा कथय ? यथा मे जीवितं भवति, अन्य था मम जीवितं नास्ति. ततः दीरकदवकोपाध्यायपत्नी वसुराटसमीपे गत्वोवाच नो राजेंद्र! तवा। ग्रेऽहं किंचित्प्रार्थयामि, राझोक्तं मातः प्रार्थय? ततस्तया प्रोक्तं राजें! मह्यं पुत्रनिदां dehi? 3. | For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम । त्युक्त्वा तया नारदपर्वतक विवादः प्रोक्तः, तदा वसुराझोक्तं हे मातर्नारदोक्तं सत्यमस्ति तव पुत्रो - क्तं त्वसत्यमस्ति ततोऽहमसत्यं कथं ब्रुवे ? यतः - सत्यम प्रत्ययमूलकारणं । कुवासनासद्म समृसरि ॥ विपन्निदानं परवंचनोर्जितं । कृतापराधं कृतिभिर्विवर्जितं ॥ 1 ॥ यशो यस्यास्मीनवति दववखि वनं । निदानं दुःखानां यदवनिरुहाणां जलमिव ॥ न यूयत्र स्याछायातप व तपःसंयमकथा । कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान् ॥ 2 ॥ एवं हे मातरहं जानन्नपि कथं कूटसादयं ब्रुवे ? तदोपाध्यायपन्योक्तं राजन् ममोपरोधेनापि ब्रूहि ? ततः प्रतिपन्नं राज्ञा. 45 पथ प्रजा नारदपर्वतको चान्येऽपि बहवो लोका राजसजायां समाजग्मुः, उभाभ्यां पृष्टं राजन् दीरकदंब कोपाध्यायेनाजशब्दस्य कोऽर्थः कथितः ? तदा परलोकजयमजानता वसुराज्ञा वि चार्योक्तमजशब्देन बागा उच्यंते, न तु व्रीड्य इति ततः पर्वतप राझा कृतं दृष्ट्वा बादस्वरेण नारदोसले, जो देवा यसत्यवादिनमेनं वसुनृपं शिक्षायत ? तदैव वसुभूपालः । पातिनो ह्यास. नातं ॥ राज्याधिष्टायिकादेव्या । क्रुधयाऽसत्यवाक्यतः ॥ 1 ॥ देवताजिरसयोक्ति - कुपितानिर्निपातितः ॥ जगाम नरकं घोरं । नरनाथो वसुस्ततः ॥ 2 ॥ ततस्तस्य पृथुवसु 1 zcivavasu 1 For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम वसवः 3 शको 4 विनावसु र विश्वावसुः 6 सूरो 1 महाशूरश्व इति क्रमेण पितृपदे स्थिताः चरित्र पुत्रास्तथैव मिथ्याप्ररूपणादेवतया हता मृत्वा सर्वेऽपि नरकं गताः सुवसुर्नवमः पुत्रो । नष्वा नागपुरं ययौ । बृदध्वजो वसुसूनु - देशमो मथुरां ययौ ॥ 1 ॥ पर्वतकोऽपि नगरलोकैर्नगर्यां नि. ष्कासितो महाकालपुत्रेण संगृहीतः ॥ इति पर्वतकवसुराजकथा ॥ 46 यथ रावणेन महाकालकथां पृष्टो नारद उवाच - चारणयुगलं नाम नगरं तत्रायोधननामा राजा, तस्य दितिनाम्नी राझी, तयोः सुलसानिधाना पुत्री प्रथैकदा राज्ञायोधनेन तस्याः स्वयंवरः प्राधः, तत्र तेनाहृता खनेके राजानः समागताः, तेषु मध्ये सागराख्यो राजाधिकं शोजते. तस्य मंदोदर्याख्या प्रतिहारी तदाज्ञया प्रत्यहमयोघननृपावासे याति यथैकस्मिन् दिने तया मंदोदर्या कदलीवन मध्य स्थितया दितिसुलसयोर्वचनम श्रावि यथा - रूपनस्वामिपुत्रौ नरतबाहुबली, तयोरा पुत्रावादित्ययशः सोमयशसौ चानृतां, सोमवंशे मम जाता तृणबिंदुनामा, सूर्यवंशे च तत्र पितायमयोघननामास्ति, प्रयोघनस्वसा सत्ययशानाम्नी तृणबिंदुराज्ञे दत्तास्ति, तयोः पुत्रो मधुपिंगनामा मम प्रातृसुतोऽस्ति, यहं त्वां तस्मै दीयमानामिवामि, अतस्त्वया तत्कंठे वरमाला क्षेप्या, For Private And Personal Use Only.
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राम-शति शिदां दत्वा जननी स्वस्थानं गता, पुत्र्यपिच स्वस्थानं गता. एतदचो मंदोदर्या सागरराजे निवेदितं, सागरनुजा च तन्निजपुरोहिताग्रे कथितं, पुरोहितेन चैकं नवीनं शास्त्रं रचितं. तस्मिन शास्त्रे तेन सागरगुणा मधुपिंगलावगुणाश्च वर्णिताः, ततः स्वयंवरदिनादर्वागेकस्मिन् दिने तेन तबास्त्रं सभायां वाचयितुमारब्धं, तत् श्रुत्वा तया कन्यया स सागरो वृतः, मधुपिंगलश्च निर्धाष्टितः, तदपमानान्मधुपिंगलो तापसीय बालतपः कृत्वा मृत्वा च व्यंतरेषु महाकालनामा पष्टिवर्षसहस्रायुः सुरो जातः, तत्रावधिशानेन तेन पूर्वकृतं सागरचेष्टितं शातं, ततस्तस्य सागरोपरि महान देषः समुत्पन्नः, ततस्तेन चिंतितमथाहं सर्वानपि मम हेषिणो हन्मि. ततस्तेन शुक्तिमत्यां नगर्या स पर्वतको दृष्टः, ततः स सुरो विप्रवेषं कृत्वा शांडिलनामाहं त्वरिपतुः सुहृदोऽस्मीत्युक्त्वा तस्य मि. लितः, ततस्तयोईयोः परस्परं मैत्री जाता, शांडिल विप्रेणोक्तं जो पर्वतक! त्वं पशुवधादियुतान या गान् प्ररूपय? अहं च त्वत्पदं करिष्यामि, विद्यया मनोऽनीष्टं च करिष्ये, एवं सर्वेषां विशेषतश्च सागरस्य दुर्गती पातनाय तेनायमुपायः कृतः. ततस्तेन देवेन देशमध्ये मारिर्विकुर्विता, अनेकशो व्याधिरोगाश्चोत्पादिताः, ततो देवेना. For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम काशवाणी कृता यद्यः पर्वतोक्तं करिष्यति स एव रोगान्मुक्तो नविष्यति. ततः पर्वतकेन पशुवधो. चरित्रं पेता यागाः प्ररूपिताः, कथितं च यः पशुवधोपेतं यागं करिष्यति तस्य समाधिनविष्यति, लोका अप्येवं कर्तु लामाः, देवोऽपि तेषां समाधिं कृतवान् , बहिर्मुखा लोकाः किमपि तत्वं न जानंति, एकेन कृतं सर्वेऽपि कुर्वति, यतः-गतानुगतिको लोको । न डोकः परमार्थकः ॥ शोको राजकु. ले सर्वे । कुंतकृन्मदने मृते ॥ 1 ॥ एवं पर्वतकेन जीवहिंसारूपा यागाः प्ररूपिताः, महाकालदेवे. न च वृधि नीताः, यथा-मातृमेधे वधो मातुः । पितृमेधे वधः पितुः । / अंतर्यविधातव्यो । दोषस्तत्र न विद्यते ॥ 1 ॥ इत्यादि समुपदिश्य सागरं स्वमते संस्थाप्यानेकान् यागान् काराप्य तस्य तेन समृछिर्दना. ततः सप्रत्ययो लोकः । प्राणिहिंसादिकान्मखान ॥ निःशंकमकरोत्तस्य । पर्वतस्य मते स्थितः ॥ 1 ॥ सुलसासागरपुत्रेणानेके यज्ञाः कृताः, अजमेधे यज्ञे तेनाजा हताः, देवेन च ते जीवापिताः, एवमश्वमेधे तेनाश्वा हुतास्तेऽपि तेन जीवापिताः, मातृपितृमेधे स सु. लसासागरी जुहाव, यतः-सागरं सुलसायुक्तं । स जुहावाध्वरानले ॥ कृतकृत्यो ज्गामाय्। म हाकालः स्वमाश्रयं ॥ 1 ॥ For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम चरित्रं एवं पर्वताद्यागाः प्रवर्तिताः, महाकालेन च विवर्धिताः, ततः स पर्वतको मृत्वा नरकं गतः. अथ ते यागा हिंसात्मकतया मया निषिधाः, परं ते विप्रा न मानयंति, तैश्च मम प्रहारा दत्ताः, अतस्त्वं तान यागान्निषेधय ? ततो रावणेन तत्रागत्य स मरुन्नृपो यागान्निषिधः इति महाकाल. सुरकथा. ॥ अथास्यैव नारदस्योत्पत्तिः कथ्यते-रावण नवाच नो मरुन्नृप! श्रूयतां? ब्रह्मरुचि. र्नामा दिज आसीत, तेन तापसीदीदा गृहीता, ततस्तेन कूर्मा नाम्नी नार्या कृता, तेन सह नोगाननुनवंती सा गुर्विण्य ऋत. इतस्तत्र साधवः समागताः, तेष्वेकः साधुरब्रवीत् , जो ब्रह्मरुचिद्दिज. र्षे! त्वया किमेतदारब्धं ? नवनीत्या गृहवासं त्यक्त्वा पुनर्गहवासः कथं मंडितः, तत् श्रुत्वा ब्रह्मरुचिना जैनी दीदा गृहीता, सा तस्य जार्या कूर्मानाम्नी च श्राविका जाता, तत्राश्रमे वसंत्या तया पुत्रः सुषुवे नारदनामा, तडोदनादिना विहलीभूता माता तं तत्र पृथ्वीतले मुक्त्वा कुत्रचिद्गता, तावता z2अंजकामरैः स नारदोऽपजहे. तद्वियोगार्दिता कूर्मा साध्यंतिके प्रावाजीत् , ते देवाश्च ना. रदं पालयामासुः, शास्त्राण्यध्यापयंतिस्म, क्रमेण रोहिण्यादिविद्याः शिदितः स साधंतिकेआवतधरो जातः, यौवनं प्राप्तोऽपि स न विषयाभिलाषी. शिवाघरो मौ न गृहस्थो न संप:zva.sa kulo For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम कलहप्रियो मुखरो देवैः संवर्धितत्वाच्च देवर्षिरित्युच्यते, किंच प्रायेण स स्वेच्छाचारी ब्रह्मचारी च चरित्रं विश्रुतः इति रावणोक्तां वार्ता श्रुत्वा हर्षितौ मरुन्नारदश्च इति नारदोत्पत्तिकथानकं ॥ ततो मरुआजोऽपि स्वां कन्यां कनकप्रजां रावणाय ददौ दशास्योऽपि तामुद्दाह्य तया सह ta50 मे. रावणस्ततोऽपि मथुरां नगरीं जगाम तत्र हरिवाहनो नृपो मधुपुत्रेण सहितस्तस्य सन्मुखमागात् त्रिशूलेन सहितो यथेशानेंद्रस्तथा शूलेन सहितो हरिवाहनपुत्रो मधुरपि शोजते. तं शूलिनं दृष्ट्वा रावणोऽपृच्छत् भो मधुशलिन् जवता शूलं कुतो लब्धं ? तनो हरिवाहनः पुत्रंप्रत्युचे हे पुत्र ! स्ववृत्तांतं काय ? ततो मधुरूचे हे रावणराजेंद्र ! श्रूयतां ? इदमायुधं प्राग्जन्मसुहचमरे मार्पितमस्ति इत्युक्त्वा स तत्कथां कथयति यथा धातकीखंडे दीपे ऐखतक्षेत्रे शतद्वारपुरे नगरे सुमित्रनामा राजपुत्रोऽनृत, तस्य प्रभवनामा सेवकः, तावुनौ मिले तां वसंतमदनाविव. एकस्य कलाचार्यस्य समीपे तौ कला जगृहतुः, एवं सुखेन दिनान्पतिवाहयतोस्तयोः का खो याति. उद्योवनः स सुमित्रकुमारः पित्रा राज्ये स्थापितः तेन च राज्ञा स प्रनवसेवक ग्रामाकरादिप्रदानेनात्मसदृशः कृतः प्रयेकस्मिन् दिने स राजा तेन मित्रेण सहाय्यां गतः, tatra ma For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shin Kailassagarsur Gyanmandir राम-भीमपल्लीपतेः पुत्रीं दृष्ट्वा तस्यां मोहितोऽनुत्, ततो नृपप्रार्थनया नीमपल्लीपतिना सा निजपुत्री वः । नसनमाला तस्मै दत्ता, राजा तामुद्दाह्य निजनगरे समागतस्तया सह भोगान् बुलुजे. अथैकस्मिन् दिने सा वनमाला प्रभवमित्रेण दृष्टा, तया सह रंतुकामोऽसौ दिने दिने कृशो बनुव, यतः-चिंतातुराणां न सुखं न नि: अर्थातुराणां न सुहृन्न बंधुः ॥ कामातुराणां न च. यं न लगा । दुधातुराणां न बलं न तेजः ॥ 1 / / दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चकश्चारित्रस्य जलांजलिर्गुणगणारामस्य दावानलः ॥ संकेतः सकलापदां शिवपुरछारे कपाटो दृढः । शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिंतामणिः ॥ ॥ अथैकस्मिन दिने तं प्रावमेवंविधं क. शं दृष्ट्वा राझा प्रोक्तं, जो प्रजव! त्वं किं दुर्वलोऽसि ? किं बाधते ? कथय ? परं स न कथयति, राशा पुनः पृष्टं जो मित्र! नव किं बाधते ? एवं राझा पुनः पुनः पृष्टे तेन सत्यमुक्तं राजन् ! मम वनमालारागो बाधते, एतच्च मे दौर्बब्यकारणं. तत् श्रुत्वा राजा proce, re mitra! tvadartha राज्यमपि त्यजामि, तर्हि वनमालायाः किं ? वनमाला मया तुन्यं दत्ता, त्वमेनां गृहाण? तया सह च त्वं । स्वेचया रमस्व ? जोगांश्च सुंदव ? ततो राज्ञा प्रेषिता सापि निशामुखे प्रनवपाषं गता, तत्र गत्वा For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामः तयोक्तं नो प्रनव! त्वदर्थ प्रेषिताहं, अतस्त्वं मया सह रमस्व? राजावि तदनुगतो गुप्तं सर्व पश्यः । चरित्रं ति शृणोति च. अथ प्रनवो बनाये यथा-बचाषे प्रनवोऽप्येवं । विग्धिग्मां निरपत्रपं ॥ अहो । स तु महासत्वो । यस्येहक सौहृदं मयि ॥ 1 ॥ प्राणा अपि हिदीयंते । परस्मै न पुनः प्रिया ॥ इति दुःकरमेतछि । कृतं तेनाद्य मत्कृते ॥ 2 ॥ ततो मनसिलङितः स चिंतयति, अरे मया किं कृतं? राझोऽग्रे किमुक्तं? धिग्मां कामांधं निर्खां परस्त्रीगमनतत्पर, यतः-चत्वारो नरकहाराः । प्रथम राबिनोजनं ॥ परस्त्रीगमनं चैव । संधानानंतकायकं ॥ 1 ॥ इति विचार्य तेन राझी विसृष्टा, कथितं च हे मातस्त्वं स्वस्थानं गड? त्वं मम मातासि, a. हं च तव पुत्रोऽस्मीत्युक्त्वा स तस्याः पादयोरपतत्, विसृष्टा वनमाला, तदनंतरं प्रनवोऽपि खन खशिरश्वेत्तुमारेमे, तदा राझा प्रकटीन्य जाणितं हे मित्र त्वं मा साहसं कुरु ? इत्युक्त्वा तेन त. स्य कृपाण नहालितः, ततः प्रनवोऽधोमुखो लाया वसुधां विशन्निवास्थात् , कथंचन सुमित्रेण च स स्वस्थावस्थामानीतः, ततस्तो हावपि स्नेहपरायणौ राज्यं चक्रतुः. सुमित्ररामंते दीदां लात्वेशान। देवलोके सुरोडजवत्, ततश्श्युत्वा मथुरानगर्या हरिवाहनराझो माधवीपट्टराझीकुदयां स मधुनामा For Private And Personal use only.
Page #54
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org. Acharya Sun Kailassagarsur Gyanmandir राम- पुत्रोऽनवत. प्रनवोऽपि भवं ब्रांत्वा वसुप्रियविप्रस्य ज्योतिर्मयां पत्न्यां श्रीकुमारनामा पुत्रोऽनवत् , स श्रीकुमारः सनिदानं तपो विधाय काले च विपद्य चमरेंद्रोऽभूत. त्वं मम पूर्वनवसुहृदित्याख्याय । तेन चमरेंण मे शूलपहरणं दत्तं, एतच्च हिसहस्रयोजनं गत्वा कार्य कृत्वा निवर्तते. इति श्रुत्वा 13 | रावणोऽपि तं मधुकुमारं चक्तिमंतं शक्तिमंतं च झात्वा स्वां पुत्री मनोरमां ददौ. इति मधुकथा । / अथ लंकाप्रयाणादनंतरमष्टादशसु वर्षेषु गतेषु रावणो मेरुपर्वते पांमुकवने चैत्यान्यर्चितंगतः, तत्र रावणो जिनपूजां करोति, यतः-पापं बुपति दुर्गतिं दलयति व्यापादयत्यापदं । पुण्यं संचिनुते श्रियं वितनुते पुष्णाति नीरोगतां । / सौलाग्यं विदधाति पल्लवयति प्रीति प्रसूते यशः । स्वर्ग यति निति च रचयत्यर्चाहतां निर्मिता ॥ 1 ॥ तत्र पूजां कृत्वारात्रिकमंगलप्रदीपगीतन त्यवादित्रस्तुतिस्तोत्रादिकं कृत्वा हर्षितो दशाननस्तत्रैवास्थात. तत्र स्थितेन रावणेन दुर्लध्यनगरेंद्र. मिंद्रदिक्पालं नलकूबरं ग्रहीतुं कुंनकर्णः प्रेषितः, कुंभकर्णोऽपि रावणाझ्या सैन्यपरिवृतस्तत्र ययौ. नलकूबरोऽपि दुर्खध्यनगरे श्राशालीविद्यया योजनशतप्रमाणं वह्निमयं वर्ष व्यधात, तन्मध्ये स्थि । तश्च स कुंजकर्णेन सह युद्धं करोति, तेन कुंभकर्णस्तन्नगरं ग्रहीतुं न शक्नोति, ततः कुंजकर्णस्त. For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम. .. .. | नगरं जंबूद्दीपं समुद्र व परिवेष्ट्य स्थितः, ततः कुंजकर्णनरैर्गत्वा दशास्याय विज्ञप्तं हे देव! पु. / चरित्र खैध्यनगरं नूनं दुर्लध्यमस्ति, कुंनकर्णादिनिश्च तन्न ग्रहीतुं शक्यते. ततो रावणस्तत्रागात, दृष्टं च तन्नगरं नामतः परिणामतश्च मुलध्यं. अथ सबांधवो रावणश्चिंतयति, किं करिष्यते? नगरं च कथं गृहीष्यते? इति चिंतां प्रपन्नः, यत्र नाग्यं प्रधान, यतः-नैवाकृतिः फलति नैव कुलं न शीलं । विद्यापि नैव न च यत्नकृतापि सेवा ॥ जाग्यानि प्रर्वतपसा किल संचितानि । काले फलंति पुरुषस्य यथेह वृदाः ॥ 1 ॥ अघ. टितघटितानि घट्यति । सुघटितघटितानि जर्जरीकुरुते ॥ विधिरेव तानि जनयति । यानि पुमान्न व चिंतयति ॥ ॥ एवं रावणे चिंताममे सति नलकूबरपन्या दुतिका प्रेषिता, तया दृतिकयागत्य रावणंप्रत्येवमुक्तं, हे नाथ! रंना नाम्नी नलकूबरपत्नी त्वां रिंसते, त्वामेव स्मरंती त्वगुणैर्हतमान. सा वर्तते, अतस्त्वमेनामंगीकुरु ? तयांगीकृतया तवायं वप्रो वशीनविष्यति, श्दं नगरं च तव दासिष्यति, सुदर्शनचक्रमपि तव सेवां करिष्यति, अतस्त्वं तामंगीकुरु ? तया वशवर्तिन्या च राज्य मपि तवायत्तं नविष्यति. तस्मिन् समये रावणेन बिन्नीषणस्य मुखं विलोकितं, तदा दासींप्रति bi. For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- नीषणेनोक्तं, यत्त्वया प्रोक्तं तत्सर्व रावणः करिष्यति, वं वज? तव स्वामिन्यग्रे च कथय ? सा ग ता. ततो रावणो बिन्नीषणं बनाषे, रे बांधव ! त्वया कुलविरुकमिदं किं प्रतिपन्नं? अस्मत्कुले केनाप्येवं कृतं नास्ति, त्वया चैवंविधवचसा कुलं कलंकितं. ततो बिनीषणो बभाषे, हे बांधव ! हे रा. जेंद्र ! त्वं मां प्रसीद ? वाल्मात्रेण कलंको न भवति, अतस्त्वमेतस्या विद्यां लात्वा, ततो वचोयुः क्या तां परित्यजेः, येन केनाप्युपायेन बुधः स्वार्थ साधयेत, यतः-अपमानं पुरस्कृत्य । मानं कृत्वा च पृष्टतः ॥ स्वार्थमालंबयेत्पाः । स्वार्थभ्रंशो हि मूर्खता ॥ 1 ॥ इति विचार्य रावणस्तृष्णीको बव, तावत्तत्रागता रंना तत्परिरंनलंपटा रावणेन दृष्टा यथातन्वी श्यामा प्रवरदशना प्क्क्किण्वाध्रोस्स्त्ती। मध्येदामा चकितहरिणीप्रेक्षणा निम्ननाभिः ॥ श्रोणीजारादलसगमना स्तोकनम्रा स्तनान्यां । या तत्र स्यावतीविषये सृष्टिराद्यैव धातुः ॥ 1 ॥ ततो दशास्येन सासने नपावेशिता, प्रार्थितं च, नो सुंदर! याशाली विद्यां मह्यं देहि ? तयानि च तदणं साशाली विद्या दत्ता, सिमविद्यो रावणो दुखध्यनगरमध्ये गतः, याशालीविद्यया वेष्टितं तनगरं मुत्कलीतं, नलकूबरोप संग्रामाय निर्गतः. हयोः सैन्ययोः संग्रामोलमः, नलकूबरक्षिप्तानि For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रामः शस्त्राणि व्यंतराधिष्टितरावणसैन्ये न प्रगति, नलकूबरसैन्यं नमं, ततो बिनीषण उत्तस्थौ, तयोः चरित्रं संग्रामोऽनृत्, बिनीषणेन नलकूबरोऽग्राहि. तत्र रावणेन सुदर्शनचक्र प्राप्तं, यतः-देवासुरैरप्यज य्यं । शकसंबंधि दुर्धरं ॥ चक्र सुदर्शनं नाम । तत्र प्राप च राव्न्न्ः॥1॥ ततो बिनीषणो नलकूवरं रावणंप्रत्यानिनाय, रावणेन तद्दुर्लध्यपुरं पुनस्तस्मै दत्तं, तत्र च स राज्ये स्थापितः. अय रावणंप्रति सा रंगोवाच, हे नाय! त्वं मामंगीकुरु ? त्वं मम प्राणनायोऽसि, अहं च तव प्राणप्रि. यास्मि, रावण नवाच त्वं निजरिं जजस्व? नन्नयकुलविशुधा त्वं मा निजकुलं कलंकय? अन्यच्च त्वं मम विद्यादानाजुरुस्थाने सि, अन्यामपि परस्त्रियमहं स्वमातृतुल्यां पश्यामि, इत्युक्त्वा तां पुनर्नलकूबर नृपतेर्पयामानादूषितामखंमितशीलां रावणः. अहो स्त्रीचरित्रं! यतः-नामिस्तृप्यति काष्टानां । नापगानां महोदधिः । / नांतकः सर्वजूतानां । न पुंसां वामलोचनाः ॥ 1 ॥ अहो स्त्रीचित्तं वेश्याकटादावहिगुल्लताविलासवत संध्यारुणावत् वातांदोलिततूलवत पवनखोलितध्वजाग्रवत् सज्जनकोपवत् दुर्जनमैत्रीवत् वेश्यास्नेहवत् गिरिनदीवेगवत् गजकर्णवत् शरत्कालमेघवत् I. द्रचापवत् कांदिशीकनयनमेषोन्मेषवत् हरिडारागवत् इंद्रजालवत वायुवेगवत् मर्कटचेष्टितवत् प्रा. For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम । णिजीवितवत् कुशाग्रजलबिंदुवच चंचलमस्ति शास्त्रं सुनिश्चितधिया परिचिंतनीय - माराधितोऽपि चरित्र नृपतिः परिशंकनीयः ॥ अंके स्थितापि युवतिः परिरक्षणीया । शास्त्रे नृपे च युक्तौ च कुतः स्थिरत्वं ॥ 1 ॥ इति नलकूवरपत्नीरंजाकथा ॥ 13 ततो रावण इंद्रप्रति चलितः, नलकूबरोऽपि तदनु चलितः य रावणमायतं श्रुखा भीतः सहस्रारः स्नेहपूर्वमिं प्रत्यभाषत, हे पुत्र ! त्वयैकेनापि सुपुत्रेण मम कुलमुद्योतितं. त्र्यन्यवंशोन्नतिं हृत्वा स्ववंशोन्नतिश्च कृता, तेन च सर्वेन्यो विद्याधर नरेऽन्योऽहमोजस्वी त्यहंकारं मा कृथाः यतः - तोस्स्यधुना वीरः । सर्ववीरत्वतस्करः । / प्रतापेन सहस्रांशु - सहस्रांशु नियंत्रकः ॥ 1 ॥ हेलोस्पाटितकैलाशो । मरुत्प्रमुखभंजनः ॥ जंबूद्वीपेशयदोंडे - पाप्यदो जितमानसः ॥ 5 ॥ उपार्दनि जदोवणा - गीततोषितचेतसः ॥ धरणेंडादमोघात - शक्तिः शक्तिशयोर्जितः ॥ 3 ॥ भ्रातृभ्यां स्वानुरूपान्यां । स्वनुजान्यामिवोत्कटः । / रावणो नाम लंकेशः । सुकेशिकुलनास्करः ॥ 4 ॥ चतुर्भिः कलापकं ॥ येन स यमो हेलया जितः, वैश्रवणश्च सेवकोऽकारि, वालिसोदरः सुग्रीवः पतीचक्रे, येन दुर्लध्यप्राकारं जित्वा दुर्लभ्यपुरमेत्य तवानुजो नलकूबरो बच्चा जगृहे. to he putra For Private And Personal Use Only.
Page #59
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalassagarsur Gyanmandir राम त्वं तं रावणं प्रणिपातसुधावृष्ट्या शमय ? पुनः स्वीयां रूपवती सुतां तस्मै प्रयब? एवं च रावणेन चरित्रं सह संधि विधेहि? इति सहस्रारपितुर्वचः श्रुत्वें नवाच, हे तातास्मै वध्याय स्वकन्या कथं दी. यते? अनेन सह कः संधिः! कोऽयमनेन किं नविष्यति ? किं करिष्यत्ययं वराकः? किंचैनी रादसैः सहास्माकं किमाधुनिक वैरमस्ति ? सर्वदैव सर्वेऽपि रादसा अस्माकं शत्रव एव. अतस्त्वं स्नेहतः कातरो मानः, धैर्य चाश्रय ? स्वसूनोरस्य मे पराक्रमं किं त्वं न वेत्सि? एवं तयोर्तियतोरेव स्थनूपुरनगरं रावणचमूनिर्वेष्टितं. ततो राजनीति स्मरता रावणेन पूर्व दूतः प्रेषितः, तेन तेन च गत्वेऽगझोऽग्रेविझतं, हे इंद्रराजें! ये केचन राजानो वर्तते तैः सर्वैरप्युपायनानि दत्वा दशकंधरः पूजितोऽस्ति, त्वमपि खां पुत्री रूपवती दत्वा तस्य पादौ प्रणम्य स्वराज्यं पालय ? दशकंधरं च पूजय? अन्यथा शक्तिं दर्शय ? नक्तिं वा शक्तिं विना ते जीवितव्यं नास्ति, इंडो जगाद नो दृत! तव स्वामी वराकैर्नु पैरेव पूजितः, तेन च स मदोन्मत्तो मत्तोऽपि पूजां वांति. ततः स दूतो रावणंप्रत्यागत्य विझ्प्। यति, स्वामिन्निंजेण तवाझा न मन्यते, तत् श्रुत्वा कोपारुणो रावणो रणकर्मणि उढोके, इंडोऽपि For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org caritra d राम-सकलसैन्यपरिवृतो रावणं दुढौके, सामंताः सह सामंतैः । सैनिकाः सह सैनिकैः ॥ सेनान्याः सह सेनान्यैः । योर्युयुधिरे तयोः ॥ 1 ॥ धन्योन्यं शस्त्रवर्षणैः संवर्तपुष्करावर्त मेघयो रिवाजवत्संग्रामः. तदा रावणचिंतयति शकैरिवैतैर्वराकैः सैनिकैर्हतैः किं ? इति विचार्य स भुवनालंकारकरिपुंगव - मारुह्य हाय को बनव. इंद्रोऽप्यैरावणारूढः सन्मुखं समुपस्थितः. करीवत् वपीन महाप्राणौ । दं तैर्दतान् प्रजहतुः ॥ उहापयंतौ स्फुलिंगान् । रणोन्मायोद्भवानिव ॥ ॥ 1 ॥ मिथोघातैर्विषाणेन्यः । सौवर्णवलयावलिः । पपातोय विरहिणी - बाहुन्य व तत्क्षणं ॥ 2 ॥ दाबल्यैः दणाद्वाणैः । दणादपि च मुरैः ॥ भटाविवाहितीयौ तौ । रावौ प्रजह तुः ॥ 3 ॥ बलो रावणः स्वेभा - दुत्पत्यैरावणं ययौ ॥ दत्वा च तन्महामात्रं । व ॥ 4 ॥ ततो रावणसैन्ये जयजयाखो जातः, इंडसैन्ये च शोकः प्रससार, धृते चेंद्रे तत्सैन्यं न मैं रावणं धृत्वा सदिक्पालं कारायामदिपत्काष्टपंजरे शुकवत्, तदेंद्रजनकः सहस्रारनृपो रावणं नमस्कृत्य रचितांजलिर्वनाषे, हे रावणराजेंड ! यहं त्वां पुत्रनिदां याचे, ततो रावण नवाच, यदि मडुक्तं कर्म त्वत्पुत्रः कुर्यात्तदा तं सलोकपालं मुंचामि, नान्यथा, श्रूयतां च तत्कर्म ? लंकानगरी Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalassagarsur Gyanmandir रामः सन्मार्जन्या सन्मार्जयति, सन्माय' च गंधांबुधिः प्रत्यहं परिषिंचति, मालाकार व पुष्पोत्करं चि. चस्त्रिं नोति, ततश्चेलोत्क्षेपं धूपोद्वाहं च करोति. जिनचैत्येषु पुष्पाणि ग्रथित्वा समानयति, अन्यान्यपि च कार्याणि यदि न करोति तदैनमिडं मुंचामि, नान्यथा. एवं करिष्यतीत्युक्ते । सहस्रारेण रावणः । / मुमोच शकं कारायाः । सत्कृत्य निजबंधुवत् । / 1 ॥ रथनूपुरमेत्यं-स्तस्थावुद्विग्न नच्चकैः ॥ तेजस्विनां हि निस्तेजो। मृत्युतोऽप्यतिदुस्सहं ॥ ॥ निर्वाणसंगमो नाम । झानी तत्रान्यदा मुनिः । / समवासरदिंद्रोऽपि । तं वंदितुमुपाययौ । / 3 / / झानिना मुनिनापि धर्मदेशना चके यथा गोगे रोगजयं सुखे दयन्यं वित्तेऽमिभूभृद्यं । दास्ये स्वामिनयं जये रिपुनयं वंशे कुयो पिद्धयं ॥ स्नेहे वैरजयं नयेऽनयजयं काये कृतांतायं । सर्व नाम भयं भवेत्पुनरिदं वैराग्यमेवानयं ॥ 1 ॥ अर्थः पादरजः समो गिरिनदीवेगोपमं यौवनं । मानुष्यं जलविंदुलोलचपलं फेनोपमं जो वितं ॥ धर्म यो न करोति निश्चलमतिः स्वर्गार्गलोदघाटनं । पश्चात्तापहतो जरापरिणतःशोकानि ना दह्यते ॥ 2 ॥ धर्मो जगतः सारं । सर्वसुखानां प्रधानहेतुत्वात् । / तस्योत्पत्तिर्मनुजाः । सारं ते. / नैव मानुष्यं ॥ 3 ॥ नो जव्या एवंविधं मानुष्यं, प्रमादो न विधेयः, धर्मे च यत्नः कार्यः. एवंविधां For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- धर्मदेशनां श्रुत्वेडराजाब्रवीत, हे जगवन ! केन कर्मणा मया रावणातिरस्कारपदं प्राप्तमित्यनुग्रहं विधाय त्वं ब्रूहि ? ततो निर्वाणसंगमो नाम्ना झानी मुनिरब्रवीत, श्रृयतामिंद्रराजें!-पुरा जयपु. रे नगरे ज्वलनसिंहो नाम राजा, तस्य वेगवती नाम राशी, तयोरहव्या नाम्नी पुत्री, तस्याः कृते राझा स्वयंवरः कास्तिः, तस्मिन् स्वयंवरेऽनेकराजानो मिलिताः, तत्र चंद्रावतीश आनंदमालिराजा. गतः, तेन सह सूर्यावर्तपुरीशस्तडिकेशनामा राजापि समागतः. शुनदिने स्वयंवरमहोत्सवोजातः, तस्मिन् स्वयंवरेऽहल्याकन्यकयानंदमाली क्वे, श्रानंदमालिनं वृतं ज्ञात्वा तमित्केशो नृपतिरानंदमालिनीप्बुर्जातः, ततःप्रभृति स तमानंदमालिनंप्रति द्वेषं वहति, परं किंचित्कर्तुं न शक्नोति. थथानंदमाली तयाहव्यया सह भोगाननुन्नवन सुखं कानिचिदर्षाण्यवाहयत, एकस्मिन दिने स्त्रियः किंचित्स्वरूपं दृष्ट्वा मनसि स चिंतयति, यतः-अंतरविषमा ह्येता । बहिरेव मनोरमाः । / गुंजाफलसमाकारा । योषितः केन निर्मिताः ॥ 1 ॥ इति निर्वेदादानंदमाती व्रतमग्रहीत् , तीव्र तपश्च तपन्नानंदमाली महर्षिनिर्विहारं चक्रे. अथकस्मिन दिने थानंदमाली विहरन स्थावर्तपर्वतं जगाम, तत्र स तडित्केशेन पूर्वमत्सरि. For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir 61 रामणा दृष्टः, ताडितश्च यष्टिमुष्ट्यादिभिः, परमानंदमाली ध्यानान्न चलितः. अयानंदमालिवाता का । चरित्रं ब्याणगणधरो नाम महामुनिः, तेन तत्सर्व दृष्टं, ततस्तमित्केशो पुष्टात्मास्य साधोरुपसर्ग करोति, तस्मादेनं तडित्केशं निवारयामीति विचार्य स तंप्रति तेजोलेश्यां मोक्तुं प्रारेभे. तस्मिन्नवसरे त. डिकेशपल्या सत्यश्रिया जक्तियुक्तवचनैः स कल्याणगणधरः साधुः समाधि नीतः, तेन साधुना तेजोले श्यापि संहृता. ततस्तमित्केशो नवं ब्रांत्वा कतिचिद्भवांते शुग्नं कर्म विधाय सहस्रारसुतस्त्व. मिंद्रनामा विद्याधरो जातः, पूर्वनवे यत्त्वया मुनितिरस्कारः कृतस्तर्जितश्च तेन हेतुना त्वमस्मिन् भवे रावणेन तिरस्कृतस्तर्जितश्च. यतः-वहमारणानकण-परधणविलोवणाईणं ॥ सवजहनो नदन । दसगुणिन कसिकयाणं ॥ 1 ॥ tivvatare na pnso| सयगुणिन सयसहस्सको. डिगुणो । कोडाकोडिगुणो वा । हुज्ज विवागो बहुतरो वा ॥ 2 ॥ इति साधुवचनं श्रुत्वेऽश्चिंतयति, अय किं रावणसेवां करोमि ? यतः-थारुह्य हस्तिनं शस्तं । समर्थमयवा रथं । / तुरंगं वेगवंतं वा । खरे नारोहणं वरं ॥ 1 ॥ एवं विमृश्य दत्तवीर्य निजपुत्रे राज्यं दत्वा सहस्रपरिवारपरिवृतः सहस्रारपित्रा सहित इंदो निर्वाणसंगममुनिपादांते प्रववाज, अत्युग्रं च तपस्तेपे, यतः For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानल-ज्वालाजालजलं यदुग्रकरणग्रामाहिमंत्रादरं ॥ यत्प त्यूहतमःसमूहदिवसं यक्षुब्धलक्ष्मीलता-मूलं तद्विविधं तथाविधतपः कुर्वीत वीतस्पृहः ॥ 1 ॥ e. वंविधं तपस्तप्त्वा केवलझानं प्राप्य सहस्रारमुनिसहित इंद्रः शिवं ययौ. ॥ श्तींद्रविद्याधरकथा । / अथकस्मिन् दिने रावणोऽनंतवीर्य केवलिमुनिपार्श्व सुधासारिणी धर्मदेशनां शुश्राव, यथात्रिसंध्यं देवा! विरचय चयं प्रापय yshH। श्रियः पात्रे दानं जनय नयमार्ग नय मनः ॥ स्मर. क्रोधाद्यारीन दलय कलय प्राणिषु दयां । जिनोक्तं सिंघांतं शृणु वृणु जवान्मुक्तिकमलां ॥ 1 ॥ देशनांते रावणेन पृष्टं, स्वामिन ! कुतो मे मरणं चविष्यति ? अनंतवीर्य केवलिनोक्तं, पारदारिकदोषेण तव मृत्युर्वासुदेवाझविष्यति, अतस्त्वं परस्त्रीसंगं माकार्षीः, यतः-तिर्यचो मानवा देवाः । केचित्कांतानुचिंतनं । / मरणेऽपि न मुंचंति । सद्योगं योगिनो यथा ॥ 1 ॥ संतापफलयुक्तस्य । नृणां प्रेमवतामवि ॥ बमूलस्य मूलं हि । महदैरतरोः स्त्रियः ॥ 2 ॥ धर्म शीलं कुलाचारं । शौ. र्य स्नेहं च मानवः ॥ तावदेव ह्यपेक्षेत । यावन्न स्त्रीवशो नवेत ॥ 3 ॥ श्लथसद्भावनाधर्मा-स्त्री. | विलासशिलीमुखः ॥ मुनिर्योधाहतोऽधस्ता-निपतेब्बीलकुंजरात् ॥ 4 ॥ यकीर्तिकारणं yoni For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirh.org. Acharya Shn Kailassagarsuri Gyanmandin EH राम घोषिदैरस्य कारणं ॥ संसारकारणं योषि-द्योषितं वर्जयेत्ततः ॥ 5 ॥ नो रावण! ईदृशं परस्त्रीचस्त्रिं संगं त्वं वर्जय? एवं मुनिना बहुक्तेनापि तेन परस्त्रीनियमो न कृतः, किंतु परस्त्रीमनिबंती नेबा मि, यदि वांउति नोक्तुं तदा भोदये, नान्यथेति नियमं सोऽग्रहीत. पुनरनंतवीर्य केवलिनोक्तं, नो महाजाग! त्वं सर्वथा परस्त्रीनियमं कुरु ? रावणेनोक्तं नो स्वामिन्नतत्प्रत्याख्यानं कर्तु नो शक्यते, अतोऽप्रसन्नामनिती नेबामीति नियमं करोमि. कथं करोत्ययं तथाविधं प्रत्याख्यानं? यदवश्यनाविभावानां प्रतीकारो न विद्यते इत्युक्तरिति. अयानंतवीर्य केवलिनं नत्वा रावणः पुष्पकविमा. नारूढो लंकानगर्यामाजगाम. ॥ इति श्रीमत्तपागले चट्टारकश्रीहीरविजयसूरिराज्ये श्राचार्यश्रीवि जयसेनसूरियौवराज्ये पंमितदेवविजयगणिविरचिते श्रीरामचरित्रे गद्यबंधे रावणदिग्विजयवर्णनो नाम द्वितीयः सर्गः समाप्तः ॥ श्रीरस्तु । ॥अथ् तृतीयः सर्गः पारन्यते । / श्तश्च वैताब्यगिरावादित्यपुरनगरे प्रह्लादो नाम राजा, केतुमतीनाम्नी तस्य पट्टराझी, तयोः For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir राम- पुत्रः पवनंजयनामा. कथंतोऽसौ ? पीनोन्नतस्कंधः, सत्यसंधः, कमलवदनः, नज्ज्वलरदनः, सुर. निनिःश्वासः, लक्ष्मीनिवासः, सरलनाशावंशः, पृथिवीपीगवतंसः, प्रलंबकर्णः, सुवर्णवर्णः, विशाल नेत्रः, सर्वकलाशालिक्षेत्रः, अष्टमीचंडसमाननालस्थलः, अनाकलितबलः, कऊलश्यामकेशपाशः, सर्वजनपूरिताशः, सत्वैकतानवृत्तिः, नजयपदनिर्मलप्रवृत्तिः, त्रिशक्तिसमन्वितः, चतुर्विद्यालंकृतः, जितपंचेंद्रियविक्रमः, षण्मुखपराक्रमः, सप्तराज्यांगविराजितः, अष्टविधमदविवर्जितः, नवनिधानाकरजांमागारः, दशदिग्विख्यातसारः, एकादशकलाधारः, द्वादशसूर्यसमतेजाः, त्रयोदशयदाकृतसान्नि ध्यः, चतुर्दशविद्यालब्धमध्यः, पंचदशविधदत्तदानः, SoDazakalAsaMpUrNacaM'samAnaH, सप्तदशजिनपूजकः, अष्टादशदेशविख्यातकीर्तिकः, एकोनविंशतिपत्तनाधीशः, विंशतिविशोपकवरधर्मधुराधीशः, रूपेण निर्जितमारः, एवंविधः स पवनंजयकुमारोऽस्ति, स च पवनवागनगाम्यस्ति. इतश्चात्रैव नरते दंतिपर्वते माहेंद्रपुरे माहेंद्रनामा राजानवत्, तस्य माहेंद्रराझो हृदयसुंदरीनानी पट्टराझी, तयोः पुत्र्यंजनासुंदरी लावण्यादिगुणगणालंकृतास्ति, यतः-बाहुबंदमृणालमास्यकमलंखावएयजाखं जलं । नारीणां कुचचक्रवाकयुगलं धम्मिलसेवालकाः ॥ श्रोणीतीररसाचने For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम लहरी कंदर्पदावानलै-दग्धानामवगाहनाय विधिना पूर्ण सरो निर्मितं ॥ 1 ॥ एवंविधां शतपु. बस्त्रिं बोपरि जातां मातापित्रोरत्यंतवल्लानां तां पुत्रीमुद्यौवनां दृष्ट्वा जनकश्चिंतयति, श्यं पुत्री कस्य दे. या? नीतिशास्त्रेऽप्युक्तं-वरं वरयते क्न्या। माता वित्तं पिता श्रुतं । / बंधुः स्वाजन्यमिचेच । मि. टान्नमपरे जनाः ॥ 1 ॥ मूर्खनिर्धनदूरस्थ-शूरमोदाभिलाषिणां ॥ त्रिगुणाधिकवर्षाणां । नैव क. न्या प्रदीयते ॥ ॥ अन्यायाप्तधनाढ्यस्य । कन्याऽव्योपजीविनः । / रोगिणो विकलांगस्य । नैव देया हि कन्यका ॥ 3 ॥ बधिरक्लीवमूकानां । खजानां जमचेतसां ॥ सहसाघातकर्तृणां । पुंसां दे. या न कन्यकाः ॥ 4 ॥ कुलशीलवियुक्तानां । हातमद्यपलाशिनां ॥ वैदेशिकस्वगोत्राणां । पुंसां देया न कन्यकाः ॥ 5 ॥ कुलजातिवियुक्तानां । पितृमातृवियोगिनां ॥ गहिनीपुत्रयुक्तानां । पुं. सां देया न कन्यकाः ॥ 6 ॥ नित्योपार्जनजीविना-मालस्यवशवर्तिनां । बहुवैरापवादानां । पुं. सां देया न क्न्य्काः॥ 7 ॥ दूरस्थानामविद्यानां । मोदमार्गानुकारिणां । शूराणां निर्धनानां च । न देया कन्यका बुधैः ॥ 7 ॥ ततो माहेंजराद तामुद्यौवनां निजां पुत्री विलोक्य सुबुधिमंत्रिसंमुख vilokya kathayatisma, ! For Private And Personal use only.
Page #68
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम नो मंत्रिनियमजनासुंदरी कस्य दीयते ? मंत्रिणोक्तं राजन् ! विद्याधरकुमाराणां रूपाणि पते पा चरित्र लिख्य दयते, यस्य रूपमस्यै रोचते तस्यैवेयं दीयते. ततो मंत्रिणा विद्याधरकुमाराणां रूपाणि पट्टे समालिख्य तस्यै दर्शितानि, परं कुमार्य न कोऽपि रोचते. ततः पुनमैत्रिणोक्तं राजन ही वरी स्तः, एको हिरण्यनाभिराज्ञः पुत्रो यमुनाराझीकुद्दयुद्भवो विद्युत्माननामा कुमारोऽस्ति. द्वितीयश्चादित्यपुराधीशप्रह्लादराः केतुमतीराशीकुट्युद्भवः पवनंजयनामा कुमारोऽस्ति. एतौ दावपि रूपवंतौ कु. लीनावुद्यौवनौ च स्तः, अनयोर्मध्ये यो वरो योग्यो प्रवेत्तस्य दीयतां. पुनहितीयो मंत्री जगाद, राजन्ननयोर्मध्ये यो विद्युत्मजनामा कुमारो मारसन्निनोऽस्ति, सोऽष्टादशवर्षायुर्ज्ञानिना कथितो'. स्ति, परं स केवलझानं लब्ध्वा मोदं यास्यति. द्वितीयो यः प्रहादतनयः पवनंजयकुमारः स योग्यश्चिरायुः शूरो साहसिकश्च वरोऽस्ति, अतः पवनंजयस्य दीयतामंजनासुंदरी, अनयोः संयोगश्च का. मरत्योरीश्वरपार्वत्योरिख प्रशस्यो नविष्यति. अत्रांतरे सर्व विद्याधराः स्वस्वसध्या संयुक्ताः स्वस्ववि. मानस्थिता नंदीश्वरदीपं यात्रायै ययुः. तत्र मिलितैः सर्वैरपि विद्याधरैईइपंचाशत्प्रासादेषु पूजा कृ. ता. ततोऽनंतरं चैत्यालयबहिःस्थितानां यथास्थानमासीनानां तेषां विद्याधराणां madhye vividho vA. For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम. तक्षाफ संजो. तदा प्रह्मादेन माहें प्रति प्रोक्तं, भो मा ! मम सुताय पवनंजयकुमाराय तक चरित्रं सुतामंजनासुंदरी देखि? तबचो माहेंद्रः प्रतिपेदे, प्रहादप्रार्थना तु निमित्तमात्रमेवासीत, यतः स तु पूर्वमेव दातुकाम बासीत. ततस्तयोईयोः पितृन्यां विचार्य लमं प्रतिष्टितं. इतस्तृतीये दिनेऽनयोः पवनंजयांजनासुंदोर्विवाहः करिष्यते, मानसाख्ये सरोवरे च विवाहः कार्य इत्युक्त्वा तौ यथास्थानं गतो. ततः प्रहर्षितमानसौ तौ माहेंद्रप्रादौ स्वजनैः समं मानससरोवरे निजनिजावासं चक्रतुः. तदा पवनंजयो निजं प्रहसितान्निधानं मित्रप्रत्युवाच, नो मित्र! किं त्वया सा दृष्टास्ति ? यदि चेद् दृष्टा तर्हि ब्रूहि सांजनासुंदरी कीदृशी वर्तते ? तदा हसित्वा प्र. दसितोऽवोचत, सा हि रंनाधिका वर्तते, यतः-वदोजी कठिनी न वाक्यरचना मंदा गति! मति-र्वकं तूयुगलं मनो न जठरं दामं नितंबो न च । नेत्रं चंचलचंचलं न तु वयः कृष्णाः कचा नो गुणा । निम्नं नान्निसरोवरं न जघनं सा स्त्री कथं प्राप्यते ॥ 1 ॥ एवंविधां तां रंनाधिकरूपां श्रुत्वा मनसि हर्षितः पवनंजयो मित्र प्रत्यूचे, नो मित्र! अयोहाहावसरो दूरेऽस्ति, तत धावान्यां तत्र गत्वा विलोक्यते, यतः-वल्लभोत्कंचितानां हि । घटिकापि दिनायते । / मासायते For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम दिनमपि । किं पुनस्तद्दिनत्रयं ॥ 1 ॥ ततः प्रहसितोऽपि व्याजहार, जो मित्र! त्वं स्थिरो नव ? | यावां निशीथसमये यास्यावः, एवं तेन स कुमारः स्वस्थीकृतः. ततो निशायां तावुनावपि तत्रक न्याविलोकनाय गती, तत्र च वसंततिलकामिश्रकेशीनामसखीन्यां युतामंजनासुंदरीं तो दहशतः, तासां वार्तालापं च शुश्रुवतुर्यथा-धन्यासि या हि प्रापस्त्वं । तं पति पवनंजयं ॥ सखी वसंतति लके-त्युवाचांजनसुंदरीं ॥ 1 ॥ हले मुक्त्वा वरं विद्यु-प्रनं चरमविग्रहं । / को वरः श्लाध्यते hynyo। mishrkeshyvdtskhii|||| प्रथमा प्रत्युवाचैवं । मुग्धे वेसिन किंचन । विद्युत्पनो हि स्वल्पायुः । स्वामिन्या युज्यते कथं । / 3 ॥ द्वितीयापीत्यजाषिष्ट । वयस्ये मंदधीरसि । / स्तोकमप्यमृतं shreyo। जरोऽपि न विषस्य तु ॥ 4 ॥ इति तयोरालापं श्रुत्वा क्रुः पवनंजयोऽचिंतयत्, अस्या अंजनसुंदर्या एतप्रियं, तेन चैषा न निषेधयति. ततः पवनजयोऽसिमाकृष्य कोपारुणलोचनो ययोईयोरपि हृदि विद्युत्मनो वर्तते त. योर्मस्तके मिनीति वदन रोषाचचाल. तदा प्रहसितेन पवनंजयं बाहुदंडे धृत्वेत्यनाषि, नो मित्र! सापराधापि स्त्री न हन्यते, ततो निरपराधा अव्यूढा च कथं हन्यते? यदि तुन्यं mA na rocate ta. For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम. दोघानां त्यजेरिति बोधितः पवनंजयः प्रहसितेन समं स्वस्थानं गतः ततो निर्णीते दिने पवनंचरित्रं जयांजनसुंदर्योः पाणिग्रहमहोत्सवोऽभवत ततो वधूवरमादाय प्रमोदनाक प्रह्लादो माहेंद्रेणार्चितः स्वपुरीं ययौ तत्र प्रह्लादनृपोंजन सुंदर्या स्थितविमानमिव मनोहरं पृथक्प्रासादमर्पयामास तस्मि 10 n प्रासादे वसंततिलकायुतांजनसुंदरी स्थिता. पथ पाणिग्रहानंतर पवनंजयस्तामंजनां मनसापि न संभावयामास किं पुनर्वचसा कायेन च ? यतो मानिनो निजापमानेन विमुखा एवं नवंति, यतः - शमालानं भंजन् विमलमतिनामीं विघटयन् । किरन् दुर्वाक्यांशूत्करम गणयन्नागमणिं ॥ मन्नु स्वैरं विनयनयवीथीं विलयन् । जनः कं नानर्थ जनयति मदांधी पि ॥ 1 ॥ क्रोधावेशे नदीपूरे । प्रवेशे पापकर्मणि ॥ सुभक्तौ धान्यपाके च । कालक्षेपः प्रशस्यते ॥ 2 ॥ पढमं वा रोसन रे । जा बुद्धि होइ सा न कायद्या । जा किज्जश् ता नृणं । न सुंदरी होइ प रिणामो ॥ 3 ॥ इति नीतिवाक्यानि विस्मरता तेन पवनंजयकुमारेण सांजनासुंदरी परिहृता, ततोजना चिंतयति हो मम को दोषः ? केन हेतुनादं परित्यक्ता ? किं कस्यापि दृष्टिलमा ? किं पूर्वार्जितं कुकर्म मे समुपस्थितं ? हो महदाश्चर्य ! निःकारणमवगणिता प्राणप्रियेणेति तस्याः For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम संवत्सरवद् दाघीयस्यो निशा अनवन. अथान्यदा प्रादनृपपार्श्व राक्षसराजरावणस्य दूतः समागतः, प्रह्लादराझोक्तं जो दूत! त्वं कि मर्थमागतोऽसि ? प्रयोजनं निवेदय ? तेनोक्तं हे राजन ! रावणेन राज्ञाहं प्रेषितोऽस्मि, स च त्वा माह्वयति, यतोऽन्यदा रावणेन राझा वरुणंप्रति दृतः प्रेषितः, स च दृतस्तत्र गत्वा प्रत्यागतो राव प्रति वदतिस्म, नो खामिन ! अवता सह वरुणस्तु वैरायते, तव प्रणामं कर्तुं न वांगति, यतोऽहंकारपर्वतः कोपवान् स वरुण एवं वदति, अरे को रावणः? तेन किं सिध्यति? अरे नाहमिंजः. नाहं कुबेरः, नाहं नलकूबरः, नाहं मरुद्राद, न चाहं कैलाशशैलोऽस्मि, अहं तु वरुणोऽस्मि, यस्य धर्मते रावणस्य देवताधिष्टितपहरणस्य दोऽस्ति, अहं तु तस्य चिरसंचितं तं दर्प स्फेटयिष्यामि. इत्यादिदूतवचनान्याकर्ण्य कुपितेन रावणेन स्वसैन्येन वरुणनगरमवरुष्ट्यत, तदा नगरान्निःसृत्य व. रुणोन सपत्रेणारुणलोचनेन रावणसैन्यं नम, वरुणपुत्रै रावणसेनानी खरदूषणो वध्वा स्वसैन्ये नीतः. ततो जयजयारावपूरितदिगंतः कृतार्थी तो वरुणो निजां नगरीमविशत. अथ रावणोनि विद्याधरेंद्रानाहातुं दृतान स्थाने स्थाने प्रेषीत् , अहं च त्वामाह्वातुं प्रेषितोड । For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir राम स्मि, ततः शीबूं पादाववधार्यता. तत् श्रुत्वा प्रहादश्चलनोपक्रम व्यधात, तदा पवनंजय नवाचचस्त्रिं इहैव तिष्ट तात त्वं । दशग्रीवमनोरथं ॥ पूरयिष्याम्यहमपि । तवास्मि तनयो यतः ॥ 1 ॥ इत्यु दीर्य सनिर्वधं । पितरं चानुमन्य सः ॥ लोकं चाशेषमानाष्य । चचाल पवनंजयः ॥ 2 ॥ ततों जना निजपतिं यात्रोत्सुकं जनमुखात् श्रुत्वा प्रासादादवरुह्य तं पवनंजयमादितुं स्तंभेऽवष्टन्य पां चालिकेव निर्निमेषेक्षणा तस्थौ. अस्वास्थ्यमथिताशयां, हारस्तंजनिषणां, pratipacaM'vatkRzAM, बुलितालकां, अलकैः संछन्नललाटां, निर्विलेपनां, नितंबन्यस्तनुजलतां, तांबूलरागरहिताधरां, धूसराधर पल्लवां, बाष्पांबुदालितमुखी पुरतः स्थितां निजवलनामंजनां पवनो व्रजन् ददर्श, दृष्ट्वा च पवनं. जयश्चिंतयति, अहो अस्या निधत्वं ! अहो दुर्धात्वं! अहोऽझानत्वं! अहो निलजात्वं च! यतः श्वशुस्योरपिसां त्यक्त्तवेयं पुरः स्थितास्ति, ततः सांजना पत्युः पादयोः पतित्वा विझपयति, हे स्वामिस्त्वया सर्वोऽपि परिजनः परित्नाषितः, अहं तु मनागपि न नाषिता. तथापि-विज्ञप्यसे म या स्वामिन् । विस्मार्याहं न च त्वया ॥ पुनरागमनेनाशु । पंयानः संतु ते शिवाः ॥ 1 ॥ इति ब्रुवाणां तां भार्या-महीनचरितामपि । / ययाववगणय्यैव । जयाय pvnNjyH॥2॥ patyavazAvi. For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir raam-| योगार्ता । गत्वांतर्वेश्मतले ॥ वारिजिन्नतला सिंधु-मेखलेव पपात सा ॥ 3 ॥ ततः पवनंज योजनासुंदरीमवगणय्य ससैन्य अआकाशे नत्पत्य मानससरोवरे गतः, तत्र सप्तमौमिकं प्रासादं वि. कृत्य स तत्राध्यास्त, यतो विद्याधराणां विद्याभिरेव कार्य सिकं नवति, तत्र सर परिसरावनौ पर्यकमारुढः संध्यासमये पवनंजयः प्रियवियोगार्ता, दुःखात्रांतामेकां चक्रवाकी ददर्श. तां रुदंती प्रेक्ष्य पवनंजयः स्वमित्रं प्रहसितमपृजत् , जो मित्र! एषा चक्रवाकी कुत अआनंदं करोति? स आह हे मित्र! एषा चक्रवाकी सकलं दिन पत्या सह सरोवरादिषु रत्वा निशायां पत्युर्विरह सोढं नेशते, अतश्चेयं रोदति, यतो निशायां तयोर्दपत्योर्विरहो जायते इति जगतः स्थितिः, विरहो हि पुस्सहो विशेषतः श्रावणमासे च, यतः-शिखिनि कूजति गर्जति तोयदे । स्फुटति जातिलताकुसु. माकरे ॥ अहह पांथ न जीवति ते प्रिया । नन्नसि मासि न यासि गृहं यदि ॥ 1 ॥ तत् श्रुत्वा खिन्नः पवनंजयो मित्रप्रत्युवाच नहाहितापि या त्यक्ता । जापिता या न जातुचित् ॥ श्रागबताग्यवशाता । परनारीव या मया ॥ 1 ॥ याकांता दुःखनारेण । पर्वतेनेव मूलतः ॥ मत्संगविमुखा नूनं । सा कयं hA navi For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir m राम-यति ॥ 2 ॥ विवेकरहितं धिङ् मां । नृनमेषा मरिष्यति । तद्यत्यापातकेनाहं । क्व गमिष्यामि चरित्रं दुर्मुखः ॥ 3 ॥ इति चिंतितमात्मीय- माख्यत्प्रहसिताय सः ॥ स्वदुःखाख्यानपात्रं हि । नापरः सुहृदं विना ॥ 4 ॥ प्रहसितोऽप्यूचे - तया वराक्यांजनसुंदर्या तत्र किं विनाशितं ? तत्सख्या तु वनक्तं त्वया तु तैचो गणिवा ग्रंथौ, यतः - कुटिलगतिः कुटिलमतिः । कुटिलात्मा कुलशीलसंपन्नः ॥ सर्वे पश्यति कुटिलं । कुटिलः कुटिनेन भावेन ॥ 1 ॥ सरलगतिः सरखमतिः । सरखात्मा सरलशीलसंपन्नः ॥ सर्वे पश्यति सरलं । सरखः सरखेन जावेन ॥ 2 ॥ किंच जो ःअ ! सांप्रतं सरलभावेन त्वं सर्वे सरलं पश्यसि, नूनं सा त्वयिओगतो विपत्स्यते, अतः सावयाश्वासयितुं युज्यते. तामनुज्ञाप्य पुनः स्वार्थाय समागच्छेः एवं मित्रेण प्रेरितः पवनंजय स्तत्क्षणादेव नजस्युयुत्यांजनसुंदर्या वेश्मनि निशायां मित्रेण सह समागात, किंचित्तिरोहितश्चार्येव त स्थौ, ततः प्रहसितोऽग्रे नृत्वा तदोकसि प्राविशत्, तत्र सोऽल्पे जले शफरीमिवाधिपर्यके वेलंतीं. चंद्रज्योत्स्नया ज्वलंतीं, उन्मुक्तदीर्घनिःश्वासां यंतर्दाहेन प्रस्फुटारमौक्तिकां, दुःखावेशवशांदोलनेन जन्ममणिकंकणां वसंततिलकासंख्या वारंवारमाश्वास्यमानां शून्यचित्तां काष्टघटिनामिवांजना For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir 15 gama- संदरीमीतांचवे. जनासंदर्यावि स छः अकस्मारवंतर वको नामेड स्माय्यौ। जति भी जातापि सा धैर्य-मवलंब्येदमब्रवीत् ॥ 1 ॥ अहो कस्त्वमिहायासीः । परपुंसायवा त्वया ॥ अलं झातेन दूरं हि । व्रज त्वं मे निकेतनात ॥ ॥ वसंततिलके दोष्णा विधृत्यैनं बहिः दिप ॥ दपाकरविशुधास्मि । नैनं दृष्टुमपि दमा ॥ 3 ॥ पवनंजयमुनित्वा-मुष्मिन् मम निकेतने । / न प्रवेशाधिकारोऽस्ति । कस्यापि किमुदीदसे ॥ 4 ॥ इति श्रुत्वा प्रहसितोऽवोचत्, हे स्वामिन्यहं पवनंजय मित्रः प्रहसितोऽस्मि मन्मथस्येव माध. वः, ततोजना जगाद, नो प्रहसित! अयं नर्मणः कणो नास्ति, अथवायं मम स्वामिनो दोषो ना. स्ति, किंतु मम कर्मणामेव दोषः, अन्यथा कुलीनस्तादृशो भर्ता मां कथं त्यजेत्, पाणिग्रहात्प्रभत्येव । मुक्ताहं स्वामिना मम । / द्वाविंशतिसमा जग्मु-र्जीवाम्यद्यापि पापिनी ॥ 1 ॥ तद्वचनं श्रुत्वा संक्रांतदुःखप्राग्जारः पवनंजयः प्रकटीनृय सगझदवागिदं व्याजहार, हे सुनु त्वं मया निर्दो पापि दोषमुत्पाद्यावझातासि, तदम्यतां, इत्युक्तवंतं पवनंजयमुपलक्ष्य पावनतमुखी पर्यकमवष्टन्य विनम्रमुखी सान्युत्तस्थौ, ततः पवनंजयो लतां हस्तीव तां हस्तेनालंब्याधिपर्यकं न्यषदत्, tato'. For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- सौ योयोस्वोचनिरपराधा त्वं यन्मया खेदितासि तत्सहस्व ? तत् श्रुत्वा दर्पितांजनावोचत्, चरित्र नाथ ! एवं मास्मत्रवीः, पदं सदैव तव दास्यस्मि. तो ममाप्यपराधः दम्यतामित्युक्तवंतौ दौ दंप ती संमिलितौ ततो वसंततिलकां प्रहसितो जगाद, जो वसंततिलके प्रथात्रावयोः स्थातुं योग्यं न एवं विचार्य तावपसरितौ. रेमाते तत्र च स्वैर - मंजनापवनंजयौ । विरराम समावेशा-चै कयामेव यामिनी ॥ 1 ॥ प्रजातां रातिमालोक्य । ताम्रचे पवनंजयः ॥ जयाय कांते यास्यामि । झास्ते गुरवोऽन्यया ॥ 2 ॥ 16 हे सुंदर्यतः परं त्वं खेदं मा कार्षीः, त्वं सखीवृता सुखं तिष्ट ? यहं दशास्यकृत्यं संपाद्य स्तो. कैरेव दिनैः समागमिष्यामि त्वया तु काचिचिंता न विधेया, गतं तेऽशुनं कर्म, प्रकटितं च पूर्वकृतं पुण्यं इत्युक्तवंतं पतिमंजना बनाये. हे नायाहमद्यैव ऋतुस्नातास्मि यदि कदाचिद्दर्नस्योत्पतिर्भविष्यति तदा किं करिष्यते ? प्रतोऽहं भवता सह समेष्यामि, ततः पवनंजयोऽवादी दर्द शीघ्रं समेष्यामि त्वं चिंतां मा कुरु ? तथा मदागमनसूचकं मन्नामांकमंगुलीयकं गृहाण ? समये च त प्रकाश्यमित्युक्तवांगुलीयकं दत्वा यावरू याति तावदंजनया प्रोक्तं तव वर्त्मनि निवर्ततां शिवं । For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- पुनरस्तु त्वरितं समागमः ॥ अयि साधय साधयेप्सितं । स्मरणीयाः समये वयंवयः ॥ 1 ॥ एतद चः श्रुत्वा हर्षितः पवनंजयस्तत नत्पत्य सरस्तीरस्थे निजे शिविरे तत्दणमेव जगाम, ततोऽपि सैन्येन सह व्योमवर्मना सवंकानगरी जगाम, तत्र च रावणं प्रनाम. रावणोऽपि प्रहादतनयं दृ. ष्ट्वा हर्षितमनाश्चमूचक्रपरिवृतः पाताललंकां प्रविश्य वरुणंप्रति ययौ. तश्वांजनासुंदरी तस्मिन्नेव दिने मुक्ताशुक्तिरिव गर्न बजार, तदा गर्नानुनावतः सा सुंदरी सर्वावयवशालिनी बनव, यथा-मुखमापांमुगंडश्रिई श्यामवको पयोधरौ ॥ गतिर्नितांतमलसा । नेत्रे च प्रसृतोज्ज्वले ॥ 1 ॥ गर्नलदमाएयवाच्यानि । तस्याव्यक्तानि वर्मणि ॥ दृष्ट्वा केतुमती श्वः । साधिक्षेपमदोऽवदत् ॥ ॥ हले किमिदमाचीर्ण । कुलध्यकलंकृत् ॥ देशांतरं गते प. त्यौ । पापे यदरिण्यभूः ॥ 3 ॥ हे कुलटे पांशुले ! त्वयैतत्किं कृतं? वयमपि त्वया लज्जापिताः, तयैवं निर्सितांजनासुदरी पत्युरागमनोदंतसूचिकां तन्नामांकितां मुद्रिकामदर्शयत. तां मुडि. कां दृष्ट्वा यः श्वश्रूरेवमुवाच, रे निलके! पवनंजयस्तु तव नामापि नाग्रहीत्, ta_गुलीयकमात्रेण त्वं किमस्मान विप्रतारयसि ? हे स्वबंदचारिणि त्वं निर्गत मद्गृहात, gaba ca pitavezmani. For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम नात्र त्वया स्थातव्यं, न हि त्वादृशां योग्यमेतत्स्थानं. एवं तामंजना तर्जयित्वा निजनिकेतनाच चरित्रं निष्काश्य यानमारोप्य वसंततिलकान्वितां माहेंद्रनगरोपांते सेवकैरत्याजयत. तेऽपि सेवकास्तथा कुर्वतस्तां मातरमिव नमस्कृय कमयित्वा च स्वस्थानमाययुः. तम्मिन समयेंजनादुखदुःखित व र विरप्यस्तमगात्, यतः संतः सतां विपदं विलोकयितुं नेश्वराः, रजनी च जाता. यया-घूकानां घोरघृत्कारैः । फेत्कारैः फेरुयोषितां ॥दितैक्वृण्दानां । निशाटानां च निःस्वनैः ॥ 1 ॥ तुमुलैः पिंगुलानां च । संगीतैरिव रक्षसां ॥ स्फुटत्कणेव सा कष्टं । तां जाग्रत्यनयन्निशां ॥ 5 ॥ एवंविधां निशामतिक्रम्या सुंदरी दीनानना चिकुकीव पितृगृहबारे ययौ. अपरिबदां वसंततिलकायुतां तां सुंदरीमेकाकिनीं दृष्ट्वा प्रतिहारो राजानं व्यजिझपत्, राजन्नंजनासुंदरी समागतास्ति, तत् श्रुत्वा राजा चिंतयति स्त्रीणां चरित्रमचिंत्यं, धिग्धिग्विधेविलसितं, यतः पत्रं नैव यदा करी रविटपे दोषो वसंतस्य किं । घृको नैव विलोकते यदि दिवा सूर्यस्य किं दृषणं । धारा नैव पतंति चातकमुखे मेघस्य किं दूषणं । यत्पूर्व विधिना ललाटलिखितं तन्मार्जितुं कः दमः ॥ 1 ॥ श्रारोहतु गिरिशिखरं । समुद्रमुखंध्य यातु पातालं ॥ विधिलिखिताद्र्माल्ण्। For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चसिवान राम- फलति कपालं न नृपालः ॥ 2 ॥ इत्यादि विचिंत्य तां कुलकलंककारिणी झावाहिदष्टामंगुलीम वानिष्टां मत्वा सोऽपि राजा गृहान्निसियामास. तस्मिन्नवसरे महोत्साहो महामंत्री नृपतिप्रतीत्युचे, श्वश्रूःखे दुहितृणां शरणं पिता, किंच हे प्रभो! केतुमती श्वश्रूईष्टास्ति. अतो निर्दोषामायेनां ग्रु दोषमुत्पाद्य निर्वासयति, ततो यावद्दोषनिश्चयो न भवति तावत्स्थापयित्वासौ प्रबन्नं पाव्यते, यत श्यं ते पुत्रीति तदुपरि कृपां कुरु ? राजोचे मो मंत्रिन् ! श्वश्रूस्तु सर्वत्रेदृश्येव जवति, परं पवनंज यस्यैषा पूर्व ईष्याजवत, यतः पवनादेवामुष्याः पुत्र्याः कथं गर्नः संजाव्यते ? अतः सर्वयाप्येषा सदोषा, तेन च निर्वास्यतामियं, अस्या मुखमपि न पश्यामि, व राजाज्ञया हाःस्थोऽयंजनां गृ. हान्निरवासयत्. अथांजनापि धिता तृषिता श्रांता निःश्वासान्मुंचंती अश्रुवर्षिणी दनविपादा च. कितहरिणी प्रेक्षणा महीतले पतंती पदे पदे प्रस्खलंती विश्राम्यंती देवोपालंनं ददती रुदंती पक्षि णोऽपि च रोदयंती सख्या सह चचाल, परं सा कुत्रापि स्थिति न लेने, ततोंजना चिंतयति अ ढो संसारे कोपि कस्यापि वल्लचो नास्ति, यतः वृदं दीफलं त्यजति विहगाः शुष्कं सरः सारसा । निर्गधं कुसुमं त्यजति मधुपा दग्धं वः । For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम नांतं मृगाः॥ निव्यं पुरुषं त्यजति गणिका व्रष्ट नृपं सेवकाः । सर्वः स्वार्थवशाज्जनोऽभिरमते वास्त्रिं नो कस्य को वल्लनः ॥ 1 ॥ माता नास्ति पिता नास्ति । नास्ति भ्राता shodrH॥ अर्थो नैव धनं नैव । तस्माजाग्रत जाग्रत ॥ 2 ॥ कामः क्रोधश्च लोनश्च । देहे तिष्टंति तस्कराः ॥ झानर नापहर्तार-स्तस्माजाग्रत जाग्रत । / 3 ॥ याशया बध्यते जंतुः । कर्मणा न तु चिंतया ॥ श्रा युदयं न जानाति । तस्माकाग्रत जाग्रत ॥ 4 ॥ श्यादि चिंतयंती महीं ब्रमंती सैकां महाठवीं प्राप, कथं वृतामटवीमित्याह-अनेकोकटवृदमंडितां, महानयंकरां, मनुष्योनितां, श्वापदसहितां. विविधव्यालशार्दूलादिकलितां, कालवेताल क्षेत्रपालपालितां. शाकिनीमाकिनीयोगिनीनोगिनीनो. गजयंकरां, यदरादासगंधर्वविद्याधरखेचरनुचरप्रेतपिशाचव्याकुलां. निवतस्करसरमकासराकुलां, व्या. घसिंहशृगालवृकशूकरादिश्वापदाकुलां, रोडाकारकशिवाफेत्कारडाकिनीडमरुमात्कारां, एवं विधामटवीं प्राप्य सा रोदितिस्म, अहो मे मंदनाग्यत्वं ! अहो मातृपितृणामविचारित्वं! अहो देवनिघृण वं! अहो संसारासारवं! यदहं पापिना दैवेन निर्दोषापि विझविता, धिग्मे रूपं, धिक्सुकुलत्वं. य. | दहमीदृशे सुकुनेपि देवेने विविता. धन्यास्ते मुनिवरा ये एवंविधं संसारस्वरूपं झात्वा संसा For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir - न्निर्गताः संयमं प्रतिपन्नाश्च त्र्यहं त्वधन्या यतो देवेन विमंदिता यतः - कृतकर्मदायो नास्ति । चरित्रं कपकोटीतैरपि ॥ अवश्यमेव चोक्यं । कृतं कर्म शुभाशुभं ॥ 1 ॥ वादव एण नलिनीमुत्तू सरवरे पत्ता ॥ तबवि हिमेण दहा । न मुच्च पुवकिष्प्रकम्मं ॥ 2 ॥ 1 इत्यादि विलपती मंजनां वसंततिलका सखी मिष्टवाक्यैः संबोध्यासन्नां पर्वतगुहां निन्ये, तत्र सांजना गुहांतर्ध्यानस्थममितगतिं मुनिं ददर्श, सोऽपि चारणमुनिस्तां सतीं दृष्ट्वा ध्यानममुचत्, सापि सततं साधुं प्रणिपत्य मौ पुरो निषसाद, साधुरपि दक्षिणं करमुद्यम्य धर्मलाना शिपमदात, वसंततिलकापि भक्त्या तं नमस्कृत्य निषसाद, साधुरपि धर्मदेशनामकरोत् यथा - जिनेंद्रपूजा गुरुपर्युपास्तिः । सत्त्वानुकंपा शुभपावदानं ॥ गुणानुरागः श्रुतिरागमस्य । नृजन्मवृदस्य फलान्यमूनि ॥ 1 ॥ इत्यादिदेशनांते वसंततिलका मुनिं जगौ, जो मुने! व्यस्था गर्भे को जीवोऽस्ति ? केन हेतुना चांजनायाः कलंकः प्राप्तः ? इति वसंततिलकया पृष्टो मुनिरब्रवीत् यस्मिन् जंबूद्दीपे जरतक्षेत्रे मंदरे नगरे प्रियनंदिनामा वणिगासीत तस्य जयानाम्यां जायायां दमयंतनामा पुत्रोऽनुत्, स च कलानिधिर्जन प्रियश्चासीत् स दमयंतोऽन्येद्युरुद्याने कीडन For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir राम- स्वाध्यायध्यानतत्परान् साधून ददर्श, वंदित्वा च मुनिन्यो धर्मलाभाशिषं श्रुत्वा स शुध्धीधर्म शु. चरित्रं श्राव, यथा-दानं सुपात्र विशदं च शीलं । तपो विचित्रं शुजन्नावना च ॥ नवार्णवोत्तारणया नपात्रं । धर्म चतुर्धा मुनयो वदंति ॥ 1 ॥ इति देशनां श्रुत्वा स दमयंतः श्राध्धर्म जग्राह, य था पूर्व सम्यक्त्वं, ततो दादशवतानि, तत्र पंचाणुव्रतानि, त्रीणि गुणवतानि, चत्वारि च शिदावतानि, एवं स हादशवतानि जगृहे. तद्दिनादारन्यासौ मुनिन्यो दानं ददौ, विविधानिग्रहं चाग्रही. t. एवं च कुर्वतस्तस्य कियान कालो गतः. आयुरंते च विपद्य स ईशाने कल्पे देवोऽनृत. तृ तीये भवे च जंबृहीपे भरतक्षेत्र मृगांकपुरेशितुर्हरिचंद्रमहीपतेः प्रियंगुलदम्यां पट्टराश्यां सिंहचंडनामा पुत्रोऽनृत् , तत्रापि स जैन धर्म प्रपद्यायुरंते विपद्य तुर्यनवे माहेंडदेवलोकं गतः. पंचमे जा. वे चात्रैव भरते वैताढ्ये वरुणे नगरे सुकंग्नृपकनकोदरीपट्टराश्योः सिंहवाहननामा पुत्रोऽनृत्. तत्रापि श्रावकत्वं प्राप्य पितृपर्यायागतं राज्यं नुक्त्वा श्रीविमलप्रगोत्रयोदशजिनेंद्रस्य लक्ष्मीधरमु नेः पादमूले व्रतमग्रहीत्. तत्र दुस्तपं तपस्तत्वायुरंते मृत्वा षष्टे नवे षष्टे खांतके देवलोके गतः. ततश्श्युत्वा सप्तमे नवेऽस्यास्तव सख्या अंजनासुदर्या नदरे समवातस्त्. अयं तव सख्याः putro gu. For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामः णानामालयो विद्याधरेश्वरश्वरमदेहोऽनवद्यो दोष्मतां श्रेष्टश्च हनुमान नाम्ना नविष्यति. इति हनुः । चरित्रं मतः पूर्व्न्वाः॥ अथांजनायाः पूर्वनवः कथ्यते, यथा-अस्मिन जंबूहीपे जस्तक्षेत्र कनकपुरे नगरे कनक रथनामा राजानृत्, तस्य कनकरथस्य हे पत्न्यावभूतां, एका कनकोदरी अपरा च लक्ष्मीवती, त योर्मध्ये लक्ष्मीवती श्रघान्विता श्राविकान्त, सा च रत्नमयं जिनविं विधाय गृहचैत्येऽपूजयत्.6. योः कालयोश्च प्रत्यहमवंदत. एकस्मिन दिने मात्सर्यात्कनकोदर्या तस्याः सपत्न्या अहत्प्रतिमां हृ. त्वा गृहोपांतेऽवकरे क्षिप्ता. तस्मिन् समये तस्या गृहे जयश्रीनामगणिनी विहरती तत्रागता, सा च साध्वी तां कनकोदरी जिनप्रतिमामवकरे क्षिपंतीं दृष्ट्वावदत् चोच! त्वया जगवत्प्रतिमामपहत्या सुंदरं न कृतं, तत् श्रुत्वा तया जवनीत्या प्रतिमा पुनः समर्पिता. पुनः साच्या प्रोक्तं जो कनकोदर! त्वया ह्यशुचिभांमागारेऽवकरके जिनप्रतिमा दिपंत्या निजात्मानेकःख नाजनं कृतः. ततः पुनः पुनः सानुतापा कनकोदरी जिनप्रतिमां गृहीत्वा सुगंधवारिणा प्रदाव्य चंदनेनानुलिप्य पुष्पादिन्निश्च प्रपूज्य सिंहासने न्यवेशयत, पादयोः पतित्वा च दामितं न पुनरेवमहं करिष्ये i. For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 09 राम । ति कथयामास ततः सा साध्वीसमीपे सम्यक्त्वं प्रतिपद्य जैनं धर्मे च प्रपाब्य काले विपद्य सौधर्म चरित्र कल्पे देव्य्जाय्त्। ततयुत्वाचैव जरते दंतिपर्वते महेंद्रपुरे महेंद्रराको हृदयसुंदरी पट्टराश्या खंजनासुंदरी नाम पुत्री जाता. सैषा च तव स्वामिनी, जिनप्रतिमाया दुःस्थानक्षेपजं चेदं तस्याः फलं त्रयोविंशतिघटिका निबद्धं वयोविंशतिवर्षजोग्यमजायत, प्रथ चैकवर्षावसानं वर्तते किंच त्वमपि पूर्वस्यागिन्यासः, त्वया च तत्कर्मानुमोदितं तेन त्वमप्यनया सह तत्फलमनुभवसि तत् श्रुत्वा तान्यां श्रधर्मो जगृहे. पुनर्मुनिनोक्तं जो सुंदरि ! यत्रैव तव मातुलोऽकस्मात्समेष्यति, स च त्वां स्ववेश्मनि नेष्यति, तव मातुलगृहे च तव पत्या सह संगमो भ्विस्स्य्ति। एवमुक्त्वांजनां सखी माईते धर्मे स्थापयित्वा स मुनींद्रः खर्गेऽवन्नजस्योत्पपात इत्यंजनासुंदरीवसंततिलक योः पूर्वव ॥ तव स्थिते ते पुछा बोटयंकरं वृत्कारपूर्णदिग्नागं कुंजरासृक्करालं दीपायमाननयनं बा - चंद्रादंष्ट्रं वह्निज्वाला सोदर केसरासटं लोहांकुशोपमनखं शिलासहगुरःस्थलं पंचाननमेकं समायांतमपश्यतां ततस्ते कंपमानांगे भूतले विवक्षू व कांदिशिके प्रतिष्टतां परं तवीलमाहात्म्यात्त For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम. शहास्वामी मणिचूडनामा सुरो निजं शारनं रूपं विकृत्य तं पंचाननमनाशयत्. ततः स देवोनिमजं शारनं रूपं संहृत्य स्वरूपं च प्रतिपद्य तयोः प्रमोदायाहजुणस्तृति सप्रियो जगौ. अथ सुरकृत सांनिध्ये ते 3 अपि तस्यां गुहायां संस्थिते मुनिसुव्रतदेवप्रतिमा स्थापयित्वा चार्चयतःस्म. यतःदालिदं दोहग्गं । कुजाकुसरीरकुगश्कमईन ॥ यवमाणरोगसोगा । न हंति जिणविकारीणं ॥ 1 ॥ धूपो दहति पापानि । दीपो दारिद्यनाशनः ॥ पूजया विपुलं राज्यं । नैवेद्यं मोददायक ॥ ॥ देवस्य दक्षिणे जागे । दीपस्य विनिवेशनं । वामांगे धूपदानं तु । अग्रपिमं तु सन्मुख ॥ 3 ॥ प्रजाते प्रथमं वासैः । पूजा कार्या विचदणः । / मध्याह्ने कुसुमैः पूजा। संध्यायां धूपदी. पयोः ॥ 4 ॥ एवं पूजां कुर्वत्योस्तयोः कालः सुखेन याति. अथान्येआरंजना पूर्ण मासि शुजदिने शुगलमे शुभवासरे शुजनदात्रे शुजांशे शुनग्रहे क व्याणवत्यां वेलायां सिंहस्वमसूचितं सिंही सिंहमिवांजना सुतं सुषुवे. कुलिशांकुशचापचक्रपादपा दिशुचलक्षणोपेतं शुजाकारं मातृपितृमनोरयपूरकं तं सुतं दृष्ट्वा हृष्टा वसंततिलका सूतिकर्माण्यकरोत. अंजनापि सुतमंके संस्थाप्य हर्षदुःखपूरिता रोदिति, यथा-यारोप्य सुतमुत्संगे । दखितां For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 86 राम- जनसुंदरी ॥ दध्रुवदनारोदी-- द्रोदयंती तरूनपि ॥ 1 ॥ पर्वतेऽत्र गुहायां ते । जात जातस्य चरित्रं कीदृशं ॥ जन्मोत्सवं करोम्येषा । वराकी पुण्यवर्जिता ॥ 2 ॥ एवं तां रुदतीं प्रतिसूर्यनामा विद्या धराधपो गगनावना गढन् प्रेक्ष्य समागत्य चावादीत्, जो सुंदरि ! त्वं सत्यं ब्रूहि ? किं ते दुःख स्य कारणं ? ततोंजनासंज्ञिता वसंततिलकोचे हे महाभाग ! शृणु त्वमस्या वृत्तांतं, इत्युक्त्वांजना या विवाहादारन्य पुत्रजन्मपर्यंतमशेषं वृत्तांतं साचख्यौ तदा तद्दुःखेन दुःखिनः प्रतिसूर्योऽवादीत् जोग ! शृणु ? अहं दनुपुरेश्वरः प्रतिसूर्यनामा तव मातुलोऽस्मि, विभावसुननयः सुंदरी मालाकु दिजो हृदयसुंदरी होदरश्चास्मि. _ इति श्रुत्वा सांजनाधिकाधिकमरोदीत् यत इष्टविलोकनात्प्रायो दुःखं पुनर्नवीजवेत. ततो मातुलोजनां रुदतीं वारयित्वा सहायातान् दैवज्ञानपृहुत्, जो दैवज्ञा ययं शिशुः कीदृशो जावी ? दैवज्ञेनोक्तं- नाव्यवश्यं महाप्रज्ञो । नवे चात्रैव सेत्स्यति ॥ शुभग्रहबले समे । जातोऽयं पुण्यभाक् शिशुः ॥ 1 ॥ तथाहि तिथिस्येयं । चैत्रस्य बहुलाष्टमी ॥ नदरं श्रवणं स्वामी । वासरस्य विभावसुः ॥ 2 ॥ यादित्यो वर्तते मेषे । नवनं तुंगमाश्रितः ॥ चंद्रमा makare madhye । navane For Private And Personal Use Only.
Page #88
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामः समवस्थितः ॥ 3 ॥ लोहितोऽपि स्थितो मध्ये । मीनराशौ विधोः सुत्ः॥ कुलीरे धिषणोऽत्युच्चैनारध्यास्य नुवनं स्थितः ॥ 4 ॥ मीने दैत्यो कुजस्तंभ-स्तस्मिन्नेव शनैश्वरः । / मीनलमोदये ब्रह्म योगे सर्वमिदं शुग्नं ॥ 5 ॥ एवंविधां जन्मपत्रिकां श्रुत्वा प्रतिसूर्यो नागिनेयीं ससखी सपुत्रां च विमाने समारोप्य स्वपुरीप्रति प्रतस्थे. एवं प्रतिसूर्यस्य नगसि गबतो मातुरुत्संगात्स बालको वि. माने लंवमानां रत्नकिंकिणीं जिघृकुरु पपात, ततो विमानं दूरे गतं, बालकश्च गिरिशिखरमर्भि न्यपतत् , तत्पातनिर्घातवशात्स गिरिः कणशोऽनवत. अय पुत्रं पतितं दृष्ट्वांजनासुंदरी तत्दणं रुदंती पाणिभ्यां हृदयमाजघ्ने. ततः प्रतिसूर्यो विमानादवरुह्य तमनकमदतांगमुपादाय निधानवत्तन्मा. तुरर्पयत. ततो मरुद्वेगेन विमानेन स प्रतिसूर्यो हनुपुरे ययौ, तत्र च सोंजनां स्ववेश्मन्युत्तारयामास, सर्वोऽयंतःपुरजनस्तां कुलदेवी भिवापूजयत्. अथ स बालो जातमात्रो हनुपुरे समाययो, ततस्तस्य हनुमानित्यनिधानं मात्रा चके. वि. मानात्पतितेन तेन शिला चूर्णिता ततः शिलाचूर श्यनिधानं प्रतिसूर्योऽकरोत. तत्र च स हनु। मान क्रीमन यथासुखमवर्धिष्ट मानसांमोजिनीवने राजहंसानक व. आउकस्मिन दिनेजना चिंत For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir yati aho श्वश्वाध्यारोपितो मे दोषः कथ्यमुत्तरिष्यति? इति चिंतयांतःशल्येन दूषिता सा दिनाचरित्रं नि निर्गमयतिस्म. उतश्च पवनो वरुणेन सह संधि विधाय वरुणात्खरदूषणं च मोचयित्वा लब्धज। यो रावणं तोषयामास. ततः सपरिवारो रावणो लंका जगाम. पवनोऽपि रावणेन सन्मानितो वि सर्जितश्च वर्षांते स्वपुरमाययौ. राज्ञा च महामहश्चके, पवनंजयोऽपि पितरौ प्रणम्य पित्रा मानितः स जोजितश्च. ततोऽसावंजनासुंदरीगृहं ययौ, तत्रांजनामपश्यमानस्तत्रस्थान् जनानखत, कांजना गतेति. तदा केनचिदुक्तं, त्वन्मात्रा केतुमत्या गर्नसंजवदोषतो गृहान्निर्वासिता सा माहेंद्रनगरोपां ते मुक्ता, ततो न झायते किं तस्या जातमिति. तत् श्रुत्वा खिन्नः पवनंजयः पवनरंहसा श्वशुरपत्तनं ययौ, तत्रावि प्रियामलब्ध्वा कांश्चिकनानपृवत्, जो लोकाः ! वसंततिलकायुतांजना किं के. नचिदिहायाता दृष्टा? ते प्रोचुः, जो पवन! अंजनेहागतासी.परं माहेंडेण पित्रा तदसतीत्वदोषतो निर्वासिता, तत् श्रुत्वा पवनंजयः पविनेवाहतो मी पपात मतिश्च, ततः कथमपिलब्धसंझो वि. लपन दैवोपालंभं ददाति. यथा-येन यत्रैव नोक्तव्यं । सुखं वा पुःखमेव वा । / स तत्र बको र ज्ज्वेव । बलादेवेन नीयते ॥ 1 ॥ यस्मिन् देशे यदा काले। यन्मुहूर्ते च यद्दिने । हानिक For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- यशो लाज-स्तत्तथैव च नान्यया ॥ 2 ॥ इति विचार्य स शैलवनादिषु बवाम. ततोऽसौ निज मित्रं प्रहसितंप्रति प्राह, नो मित्र! अथ त्वया मे पित्रोः पार्श्व गत्वा वक्तव्यं यदद्ययावन्मया म ही भ्रांत्वांजना विलोकिता, परं वापि सा न लब्धा, पुनरप्यहं तां गवेषयिष्यामि, चेद् दृदयामि तर्हि साधु, नो चेदहं पावके प्रवेदामि. एवमुक्तः प्रहसित श्रादित्यपुरे गत्वा मुतं पादकेतुमत्योस्तहाचिकमंजनोदंतसूचकं कायामास. तत् श्रुत्वा केतुमती वजाहतेव मूर्बिता भूमौ पतिता, संज्ञां च लब्ध्वेत्युवाच लब्धं मया. त्रैव साध्व्या । दोषारोपणजं फलं ॥ अत्युग्रपुण्यपापाना-मिदैव फलमाप्यते ॥ 1 ॥ अथवा किं मया सानि। निर्दोषा परमार्थतः ॥ अविमृश्य विधायिन्या। पापिन्या निरखास्यत ॥ ॥ एवं रुदं ती प्रह्लाद--स्तां निवार्य कथंचन । / चचाल सूनुमन्वेष्टुं । पवनः स श्वांजनां ॥ 3 ॥ अयस राजा प्रादोंजनापवनान्वेषणहेतवे सर्वेषामाप्तानां विद्याधराणामंतिके स्वान्नरान् प्रेषीत्. स्वयमपि विद्याधरैः सह सूनुं स्नुषां चालोकयन् ब्राम्यन् ब्राम्यन् नृतवनमागात्. अत्रांतरे पवनोऽयंजनां कु. त्राप्यनवाप्य तदुःखदुःखितस्तस्मिन्नेव विपिने गत्वा काष्टचितां विरचय्य यावज्ज्वलनं ज्वालयामा. For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir U. राम । स तावद्राजा प्रह्लादस्तं पवनमिति प्रोच्यमानं ददर्श यथा - हे वनदेवताः ! यहं प्रह्लाद केतुमयोः चरित्रं सुतोऽस्मि, मम पत्नी महासत्यंजना मया दुर्धिया निर्दोषापि भृशं खेदिता, ततस्तां परित्यज्याहं यात्रायां स्वामिकार्यार्थी चलितः दैवात्पुनस्तामदोषां ज्ञात्वा तत उत्पत्य गगनाच्वना पुनरागमनं कृत्वा तां च मयित्वानिज्ञानमुडिकां च दत्वाहं पितृन्यामपरिज्ञातः पुनः कटके समागतः ततः सा मम कांता निरपराधापि सापराधेयमिति ज्ञात्वा मम मात्रा गृहान्निर्वासिता, परमधुना सा का स्तीति न बुद्ध्यते. सा त्वग्रेऽधुनापि च निर्दोषास्ति, ममाज्ञानदोषेण च सेदृशं दारुणं दुःखं प्राप्ता. ततो मयाखिलां पृथ्वीं ब्रांखा विलोकितापि हि मदजाग्येन रत्नाकरपतितरत्नवन्न प्राप्ता. तत्कारणादर्द ममात्मानं हुताशने जुहोमि, यतो जीवतो मे विरहानलो दुस्सहो वर्तते, प्रतोऽहं जीवितं त्यामीत्युक्त्वा कंपां दातुं पवनो यावन्नजःस्थले प्रोत्पपात, तावत्प्रह्लादः श्रुततद्दचनो बाहुन्यां धृत्वा वस्यालिंग्य मौ च संस्थाप्य पुत्रंप्रत्युवाच, हे पुत्र ! प्रथमं जवतो मात्रा व्यविमृश्य कृतं यय द्वितीयं त्वमप्यविमृश्य मा कृथाः ? स्थिरीनव ? तव स्नुषान्वेषणहेतवे मयापि सहस्रशो विद्याधरनराः प्रेषिताः संति एवं तौ पितापुत्रौ यावद्दार्ता कुरुतस्तावता पूर्व प्रेषिताः केऽपि विद्याधरनराः pava For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir e1 राम नांजने गवेषयंतो हनुपुरे गत्वा प्रतिसूर्य नेमुः. . इतस्तत्रांजनां दृष्ट्वा ते तयोःप्रत्येवमूचुः, जो राजन्नंजनाविरहे पवनेनामिप्रवेशप्रतिझा कृता स्ति. तत श्रुत्वांजनाया यज्जातं तदाह-दुःश्रवणं तद्वचः श्रुत्वा । पीत्वा विषमिवांजना ॥ हा ह. तास्मीति ज्ल्प्ण्ती। पपात नुवि मूर्विता ॥ 1 ॥ यासिक्ता चंदनांनोनि-स्तालवतैश्च वीजिता॥ खब्धसंझा समुन्हाय । सा रुरोदेति दीन्गीः|||| न मे श्वशुरयोर्दोषो । दोषः पित्रोन चाप्ययं । / ममैव मंदभाग्यायाः । कर्मदोषोऽयमीदृशः ॥ 3 ॥ रुदंती बोधयित्वा तां । प्रतिसूर्यः सनंदनां ॥ विमानवरमारोप्य । पवनान्वेषणे ययौ ॥ 4 ॥ स ब्राम्यन प्राप तत्रैव । वने जुतवनानिधे ॥ दूरादपि प्रहसिते-नेदांचक्रे च साश्रुणा । / ॥ अथ विमानस्थं प्रतिसूर्य ससुतां चांजनां दृष्ट्वा प्र. हसितः प्रह्लादं पवनंजयं चावर्धापयत. ततो विमानादुत्तीर्य प्रतिसूर्योजनाविच न्यस्तमस्तको प्र. हादं नेमतुः. प्रह्लादो प्रतिसूर्य समाविंग्य पौत्रं चांके निवेश्य ससंत्रमः संजाताहाद एवं जगाद, भो प्रतिसूर्य ! व्यसनांजोधौ मऊओतं मां सकुटंवं त्वं समुध्धृतवान् , अतस्त्वमेव मम संबंधिनां धु. रिवर्तसे. यत एषा दोषंविनापि त्यक्ता साध्वी स्नुषा त्वया रक्षिता, तां च रदता त्वया मम कुटंव. For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir e राम मनि रक्षितं. ततः पवनोऽपि प्रशांतशोकज्वलनो मुदमापन्नः ससुतामंजनामीदांचवे. सर्वेऽपि संवं चरित्रं घिनोंजनां प्रशंसंति, यथा धन्यैषा सुंदरी ययेदृशेवि कष्टे निजशीलं रदितं, यतः-किं चित्रं य. दि शास्त्रवेदनिपुणो विप्रो नवेत्पमितः । किं चित्रं यदि नीतिशास्त्रनिपुणो राजा नवेधार्मिकः । / तच्चित्रं यदि रूपयौवनवती साध्वी न्वेकामिनी। तच्चित्रं यदि निर्धनोऽपि पुरुषः पापं न कुर्यात् कचित् ॥ 1 ॥ तदा तस्याः श्वशुरप्रमुखाः सर्वेऽपि नीतिनिपुणा विद्याधरा अंजनायाः प्रशंसां चक्रुः, ततस्ते सर्वेऽपि विद्यासामर्थ्य तो महोत्सवमकुर्वन. ततस्ते सर्वे विमानमारुह्य हनुरुहपुरं समाययुः. अंजनाहनुमातः पवनोऽपि तत्रैव सुखमनुभवन्नास्ते. पितुर्मनोरथैः सह वृद्धिं प्राप्नुवन् हनुमानपि सकलाः कला जग्राह. ताश्च लेख्यं, गणितं, रूपं, नृत्यं चेत्याद्या औपपातिकोक्ताः प्रसिधाः. का. व्यकल्पलतादौ त्वेवं लक्षणाः-सादाणं 1.साहित्यनिरीक्षणं 2 तर्क 3 सिधांतसंपर्क । लिखितं । गणितं 6 गीत 7 नृत्यं जवादित्रं विनोदः 10 संदेहपरिवेदः 11 वास्तुशास्त्रं 15 वैद्यकशास्त्रं 13 नीतिशास्त्रं 14 ज्योतिःशास्त्रं 15 शकुन विचारः 16 स्वप्रविचारः 17 मंत्रवादः 10 रसवादः 10 गंधवादः 20 तंत्रवादः 21 धातुर्वादः 25 सत्यवादः 23 अश्वलदाणं 24 गजलदणं 25 पुरुषस्त्री. For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir e3 राम-लक्षणं 16 रत्नपरीक्षा 27 बलीबर्दादिनिर्णयः 2 खसादिविजयः 20 लेपकर्म 30 चित्रकर्म 31 नक तंतुवायकर्म 35 स्तुतिकर्म 33 काव्यकरणं 34 काष्टोत्कीरणं 35 दंतघटना 36 सुवर्णादिघटना 37 | मुष्टिभेदः 30 पत्रवेदः 35 इंद्रजालझानं 40 क्रियाकालझानं 41 श्रृंगारकरणं 42 जलतरणं 43 रंधनं 4 केशबंधनं 45 कथाकथनं 46 पुष्पग्रथनं 47 युधं न नियुकं कृषिकर्म e.niyogakarma 51 मर्दनकरणं 55 वचनमर्म 53 धारामारोपणं 4 याकारगोपनं एए सुरनिवस्तुकरणं 26 अदृश्यसंचरणं 7 सकलदेशवेषः 57 अशेषनाषाविशेषः एए शीघकवित्वं 60 हस्तलाघवं 61 दंडलदाणं 62 परिचितोपलदणं 63 गतनेदः 64 दर्शनप्रतिनेदः 65 रणचर्या 66 रथचर्या 67 वस्तुविचारः 60 देशाचारः 6e रसाधनसंचयः 10 कालवंचना 71 धर्मध्यानयोगानं 35 चैवंविधदासप्ततिकलाकुशलोऽसौ बज्व. तथा विद्याधरयोग्या रोहिणीप्राप्त्यादयो विद्या अपि तेन साधिताः. तुजशौंडीरतां प्राप्तः । शस्त्रशास्त्रविचक्षणः ॥ क्रमाच्च यौवनं प्राप । हनुमान नानुमानिव ॥ 1 ॥ सामदामभेददंडाख्याश्चतस्रो राजनीतयोपि तेनाधीताः. चक्रधनुर्वजांकुशखगच्छरिकातोमरकुंतशूलत्रिशुलशक्तिपाशमुद्ग For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामः रकुद्दालदुःस्फोटगोफणगोलिकामुष्टियुचरदशंखफरसीखट्रिरिष्टकणककंपनकर्तरीहलमुशलकरपत्रनालि.) चरित्रं मावमसदमायुधाख्यषद त्रिंशधिशस्त्रकुशलोऽसौ बनूव. शब्दबंदःशास्त्रालंकारकाव्यनाटककथाना ट्यनिर्घटुधर्मशास्त्रार्थशास्त्रकामशास्त्रमोदाशास्त्रतर्कवादवैद्यकवास्तुशास्त्रवितानगणितगांधर्व विनोदक e4 लाकृत्यकल्पशिदालदणपुराणमंत्रसिधांतेतिसप्तविंशतिशास्त्राणि तेनाधीतानि. एवं सकलशास्त्रवि शारदः संप्राप्तयौवनो हात्रिशल्लक्षणोपेतो मातृपितृमनोरथैः सह वर्धितो गृहारामोपवनादिषु हनुमा. न क्रीडन्नास्ते. इतश्चामर्षणो रावण आझापरामुखं वरुणं जेतुं पुरतः प्रतस्थे. सर्वेऽपि विद्याधरे. श्वरा दूताहृता विमानाधिरूढाः सबलवाहनयुता रावणमनुचेयुः. दूताहतौ पवनप्रतिसूर्यावपि यावत् प्रचेलतुस्तावनुमानूचे-इहैव तिष्टतां तातौ । जेष्याम्यहमय द्विषः । युट्येकि बाहुना को हि। तीदणे प्रहरणे सति ॥ 1 ॥ बालत्वादनुकंप्योऽस्मि । किंत्वस्मत्कुलजन्मनां । पौरुषावसरे प्राप्ते । न प्रमाणं वचः खल्बु ॥ ॥ एवं तावतिनिर्बधा-दापृच्च्यासौ चचाल च ॥ ताभ्यां च चुंचितो मूर्ध्नि । कृतप्रस्थानमंगलः । / 3 ॥ यतः-कन्या गौः पूर्णकुंनो दधि मधु कुसुमं पावको दीप्यमा. नो। यानं वा गोप्रयुक्तं वररथतुरगं उत्न्दातिन्नी। नत्खाता चैव ऋमिर्जलचरमिथुनं सिझमंत्रो For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir ee राम- मुनिर्वा । वेश्यास्त्रीमद्यमांसं तिमपि वचनं मंगलं प्रस्थितानां ॥ 1 ॥ श्यादिशुनशकुनैः प्रेरितो । . महासामंतसेनानीसैन्ययुतोऽनेकवादित्रनिनादपूरितदिगंतो महोत्सवाबरोमितपताकापूरितांबरो दुर्वारविक्रमो हनुमान रावणस्कंधावारे प्रययौ. रावणोप हनुमंतं जयश्रियमिव समायांतं प्रणमंत च विलोक्य मुदा स्वांके निदधे, कुशलं च पप्रच. ततश्चलितो रावणो वरुणपुर्या अन्यर्णमागय युधाय तस्थौ. इतः पाताललंकातः शतशो वरुणपुत्रा दोष्मंतो विद्यावंतो गर्वपर्वता निर्गत्य रावणमन्येत्य योधयामासुः. वरुणोऽपि सुग्रीवाद्यैर्वीरैः समं युयुधे. ते महौजसो वरुणपुत्राः संग्रामे रावणं खेद. यामासुः. अत्रांतरे पवनपुत्रो हनुमान क्रोधर्धरो दारुणैर्वरुणात्मजैः कुंजरैः सह केसरीवायोधयत. अथ हनुमान रावणांतरे निपत्य वरुणपुत्रान विद्यासामर्थ्यतो जित्वा बबंध. ततो वरुणः स्वान् पु. वान बछान् दृष्ट्वा क्रोधारुणो हनुमतेऽन्यधाविष्ट. ततो रावणः सुग्रीवाद्यैः परिवृतो वरुणं हनुमत नपरि गबंतं दृष्ट्वांतरा रुरोध, तदा वरुणो बाणधोरणीवर्षन शुशुने, यथा-वृषनो वृषनेणेव । कुं. जरेणेव कुंजरः । / वरुणो रावणेनोचैः । क्रोधांधो युयुधे चिरं ॥ 1 ॥ ततो रावणः शरममूहैर्वरुण For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम-| माकुलीकृत्य बलेनोत्पत्येंद्रमिवाचनात्. ततो जयजयारावै-मुखरीकृतदिङ्मुखः ॥ स्कंधावार पृथुचरित्रं स्कंधो । जगाम दशकंधरः ॥ 1 ॥ ततः सपुत्रो वरुणो रावणं प्राणमत्. एवं निजवशवर्तिनं दुःख जारनराक्रांतं म्लानमुख दीनवचनं च तं दृष्ट्वा करुणापरो रावणो वरुणाय राज्यं दत्वा मुमोच. य तो महात्मनां कोपः प्रणिपातांतो वर्तते, यतः-क्रमेण वृमिः सलिलेन जियते । क्रमेण कार्य विनयेन सिध्यति । / क्रमेण शत्रुः कपटेन हन्यते । क्रमेण मोदः सुकृतेन सन्यते ॥ 1 ॥ श्रय मुक्तो वरुणो हर्षितो हनुमते खां पुत्री सत्यवतीनाम्नी ददौ, यतो निश्चितमीहग्जामाता दुर्लगो वर्तते, यतः-कुलं च शीलं च सनाथता च । विद्या च वित्तं च वपुर्वयश्च ॥ वरे परं सप्त गुणा विलोक्या-स्ततः परं जाग्यवशा हि कन्या । / 1 / / एवं ज्ञात्वा रावणेनावि चंडणखापुत्री अनंगकुसुमा हनुमते दत्ता. ततो रावणः सबलवाहनो संकामगात्. तत्रापि सुग्रीवेण हरिमालिनी निजपुत्रीहनुमते दत्ता. अन्यैरपि विद्याधरसहस्रः कन्यकासहस्राणि हनुमते दत्तानि. हनुमानपि तासां पाणिग्रहणं कृत्वा रावणेनालिंगितो मानितः पू. जितो विसृष्टो दोष्मानिति सर्वविद्याधरैः प्रशंसितो हनुपुरे समाजगाम. मातापितृन्यां च महामहः For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- श्चक्रे. अन्येऽपि विद्याधराः सुग्रीवप्रमुखा रावणेन विसृष्टा हृष्टमनसो निजं निजं नगरं जग्मुः ॥ . इति श्रीमत्तपागले चट्टारकश्रीहीरविजयसूरिराज्ये प्राचार्यश्रीविजयसेनसूरियौवराज्ये पंमितश्रीदेव. विजयगणिविरचिते श्रीरामचरित्रे गद्यबंधे हनुमदुत्पत्तिवरुणसाधनो नाम तृतीयः सर्गः समाप्तः ॥ e7 ॥ shriirstu|| // अथ चतुर्थः सर्गः प्रारभ्यते ॥ श्तश्च मिथिलायां नगर्या हरिवंशे वासकेत्वाख्यो महीपतिरासीत् , तस्य विपुलानाम्नी प्रिया, तयोः सूनुरनूनश्री-जुव मुवि विश्रुतः ॥ प्रजानां पालनालोके । जनको जनकाभिधः ॥ 1 ॥ श्तश्चायोध्या नाम नगरी वर्तते, सा कीदृश्यस्तीत्याह-पृथ्वीतलतिलकायमाना, सर्वसौंदर्य निधाना. नज्ज्वलदेवकुलसहस्रमे मिता, परचरखंडिता. अतुलधवलगृहेर्विनुषिता, नत्तुंगविस्तीणेप्राका रपरिवेष्टिता, अगाधपरिखावलयवेष्टिता, सर्वाश्चर्यनिलया, वापीकूपमंडितपरिसरा, चतुर्दिकु विराज मानसरोवरा, नद्यानवाटिकानिरामा, दृश्यमानविविधारामा, जनितदुर्जनदोन्ना, सुजनजनितशोना, For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम-| पुरुषरत्नोत्पत्तिरत्नखनिः, कुलवधूकल्पलता चास्ति. तस्यां नगर्या देवगृहाणि मेरुशिखरोपमानि, चरित्र धवलगृहाणि सुरविमानसमानानि, गजेंद्रा ऐरावणानुकारिणः, अश्वा नच्चैःश्रवोऽनुसारिणः, वृषभाः शिववाहनानुयायिनः, स्याः सूर्यस्यानुकारिणश्च संति, किंच तस्यां नगर्या चतुरशीतिश्चतुष्पयानि संति, यत्र कुत्रिकापणसौवर्णकर्पासधान्यधृततैलमणिकारकांदविकप्रभृतीनामापणानि संति. लोकस्तत्रास्ति निर्लोजो। दानी बुब्धो यशोऽर्जने ॥ अकृत्यकरणे जीरु-रसंतुष्टो गुणग्रहे । / 1 / / प. रखहरणे पंगुः । परस्त्रीदर्शनंधकः ॥ मूकश्च परदोषोक्ता-वज्ञश्च परयाचने ॥ 2 ॥ उत्रेषु दंमः श्चिकुरेषु बंधः । सारेषु मारी श्रवणे जनानां । हारेषु छिद्रत्वविलोकनानि । यस्यां विवाहे करपी. डितानि ॥ 3 ॥ एवंविधायामयोध्यायां श्रीवृषनस्वामिराज्यादनंतरं जरतादित्ययशोमहायशोऽतिबलबलवीर्यदंडवीर्यजलवीर्यकार्तकवीर्यादिष्वसंख्येषु नृपेषु गतेषु केषुचिन्मोदं केषुचिच्च स्वर्ग मुनिसुव्रतस्वामितीर्थ विजयो नाम राजा बनव, तस्य राझो हिमचुला नाम पट्टराझी, तयोहौ पुत्राव नृतां वज्रबाहुपुरंदरनामानौ. श्तश्च नागपुरे नगरे iM'vAhanarAzazUDAmaNIrAzIkudau मनोरमानाम्नी putrya Rta. ekasmin | For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं द्द् I राम दिने वज्रबाहुकुमारस्तां मनोरमां परिणेतुं नागपुरे गतः तत्र गत्वा मनोरमां च परिणीय स पश्चादलितः श्यानोदय सुंदरेण सहितो विमानारूढो मनोरमामादाय स्वपुरीमयोध्यांप्रति प्रतस्थे मार्गे गवन् वज्रबाहुकुमारः कायोत्सर्गस्थमातापनापरं तपस्तेजोऽनिरामं गुणसागरनामानं मुनिं ददर्श. तं दृष्ट्वा स चिंतयति यदो महात्मा कोऽप्येष । विद्यते हि महामुनिः । चिंतामणिखि मया । दृष्टः पुण्येन भूयसा ॥ 1 ॥ उदयसुंदरोऽप्यृचे । नर्मणाथ कुमार किं । व्यादित्ससे परिवज्यां । सोऽवदत्तमस्ति मे ॥ 2 ॥ उदयो नर्मणा नृयः । प्रोचे यद्यस्ति ते मनः । तदद्य मा विलंब स्व । सहायोऽहं महीप ते ॥ 3 ॥ ततो वज्रबाहुकुमार उदयं श्यालकंप्रत्येवं व्याजहार जो मित्र ! समुद्रं चंद्रमा व स्वां प्रतिज्ञां मात्यादीः ततो वज्रबाहुकुमारो वाहनान्मोहगजाच समुत्तीर्य गुणसागरमुनिंप्रति ययौ, उदयसुंदरंप्रत्युवाच च, जो उदय ! त्वं सज्जो नव ? यथा संयमं गृह्यते. तदोदयो वक्ति जो कुमार ! मया तु दास्येनोक्तं, किं त्वया तत्सत्यं ज्ञातं ? नर्मोक्तियतिक्रमे कश्चि दपि दोषो नास्ति, घ्यावयोर्नर्मोक्तिरसत्या नवतु धवलगीतवत. कुमारेणोक्तं - व्यवसायं ते विसऊ । जे करा समुल्लविया ॥ ते पारटंकुक्की लिया - करव न यमहा हुंति ॥ 1 ॥ अहं tu For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 100 राम- दीक्षामादास्ये त्वं मम मनोरथान्मा मांदीः, एते दशप्रकाराः पुरुषा धर्म न जानंति, यतः - दश धर्म न जानंति । धृतराष्ट्र निबोधनात ॥ मत्तः प्रमत्त उन्मत्तः । क्रुद्धः श्रांतो बुभुक्षितः ॥ 1 ॥ त्वरमाणश्च रक्तश्च । लुब्धः कामी च ते दश । / त्वं तु बुद्धियुतो धर्म - विज्ञाता सनस्तथा ॥ ॥ 2 ॥ यतस्त्वं धर्मविघ्नं माकार्षीः उदयश्याल केनोक्तं जो कुमार ! इदं मांगल्यकंकणमपि तव हस्ताच्छुटितं नास्ति, तो विवाहफलं सुंदव ? तथेमां मनोरमां मद्भगिनीं सांसारिक सुखास्वादात्कथं वचसि तृणवच कथं त्यजसि ? अनुरक्तां चैनां मात्यादीः तावता वज्रकुमारेणोक्तं हे मित्र ! एषा तव स्वसा सत्कुलीना गर्तुरनुगामिनी जवतु, चेन्न तर्हि पितृगृहे यातु, परं मम तु नो गैरलं, - तस्त्वं मां प्रव्रज्यायै अनुमन्यस्व ? त्वमपि दवियत्वात्वां प्रतिज्ञां पालय ? यतः सकृदपि यत्प्रतिपन्नं । तत्कथमपि न त्यजति सत्पुरुषाः ॥ नेंदुस्त्यजति कलंकं । नोनति वडवानलं सिंधुः । / 1 / / एवमुदयश्यालकं प्रतिबोध्य वज्रबाहुकुमारो मनोरमाराझीपंचविंशतिकुमारसहितो गुणसागरमुनिपादांते प्रववाज. ततो विजयराजा वज्रबाहुकुमारं सपरिकरं प्रवजितं श्रुत्वा मनसि चिंतयति धन्य एष वालो For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir रामः बज्रबार्यन बालेनापि दीदा गृहीता. एवं भावनां जावयित्वा पुरंदरं पुत्रं च राज्ये न्यस्य निर्वाण मोहमुनेः पार्श्व व्रतमुपाददे. पुरंदरोऽपि राजा कतिचिवर्षाणि राज्यं कृत्वा स्वे राज्ये पृथ्वीराकीकविजं निजं पुत्रं कीर्तिधरं संस्थाप्य क्षेमंकरमुनिसमीपे दीदां जग्राह. अथ कीर्तिधरो राजा सहदेव्या पत्न्या सममिंड इंद्राण्येव वैषयिकं सुखं झुंक्त्वा वैराग्यवान प्रवजितुकामो मंत्रिणमपृचत्, जो मंत्रिन्नहं दीदामादास्ये. मंत्रिणोक्तं हे राजन् ! तवानुत्पन्नपुत्रस्य व्रतादानं नाईति, अतः स्वामिननुत्पन्ने पुत्रे राज्यं याति, गते च राज्ये निर्नाथा वसुंधरा पीड्यते. ततः स्वामिन यावत्पुत्रो भवति तावत्त्वं प्रतीक्षास्व, इति कथयित्वा स गृहे स्थापितः. क्रमेण सहदेव्या राड्याः सुकोशलानिधः पु. त्रो जातः, राझो व्रतनिया च राश्या स गोपितः, परं तं गुप्तमपि बालक कीर्तिधरमेदिनीनाथो वि. वेद, यतः प्राप्तोदयं तरणिं गोपयितुं कः समर्थो भवेत् ? ततो राजा तं बालं सुकोशलं राज्ये न्य. स्य व्रतमुपाददे. स कीर्तिधरो मुनिरेकादशांगान्यधीत्य श्रुतपारगो गुरुणानुशात एकाकित्व्विहारे। ण विहरमाणः पृथिव्यां विहरतिस्म. सुकोशलः क्रमेण राज्यं पालयन ववृधे, यौवनं प्राप्तश्च स सहदेव्या राझ्या पाणिग्रहणं कास्तिओ देव्या सह देव व वध्ध्वा समं reme. For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- अयैकस्मिन् दिने कीर्तिधरो मुनिर्मासोपवासपारणके निदार्थमयोध्यायां जमन सुकोशलगृ । चस्त्रिं हासन्ने समाजगाम. तस्मिन् समये सौधाग्रस्थया सहदेव्या पन्या स्वपतिं कीर्तिधरमुनिं दृष्टा चिं|तितमहोऽनेन प्रव्रजता पूर्व पतिहीनानवं, सांप्रतं चेत्सुकोशलोऽप्येनं दृष्ट्वा प्रवजिष्यति तदाहं नि यि चविष्यामि, यत एनं निरपराधं व्रतस्थित नरिमपि पुत्रराज्यचिकीर्षया नगरात्सेवकेन नि सियामीति चिंतयित्वा सा तयाकरोत्. अहो! संसारे लोनाभितो जनः किं किं न करोति ? यतः-यदुर्गामटवीमटति विकट कामति देशांतरं । गाहंते गहनं समुद्रमतनुक्केशां कृषि कुते ॥ सेवंते कृपणं पतिं गजघटासंघट्टःसंचरं । सर्पति प्रधनं धनांधितधियस्तखोजविस्फुर्जितं ॥ 1 ॥ यौ वनं जरया ग्रस्तं । शरीरं व्याधिपीमितं ॥ मृत्युराकांदति प्राणां-स्तृष्णैका निरुपद्रवा ॥ 2 ॥ एवं लोभाभितया विवेकरहितया सहदेव्या राश्या सुकोशलमात्रा निर्वासितो मुनिः सुकोशलधात्र्या दृष्टः, दृष्ट्वा च तया रुदितं, तदा सुकोशलेन पृष्टं नो मातस्त्वं किं रोदिषि? धात्र्योक्तं पुत्र! तव पिता कीर्तिधरमुनिर्मासोपवासांते निदार्यमत्रागतस्तव मात्रा सहदेव्या नगरान्निर्वासितः, अनेन दुःखेनाहं रोदिमि. सुकोशलस्तत् श्रुत्वा पितुः समीपे गत्वा पितुः पादौ च नत्वा बांजलिर्वतम For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir राम-यान याचत. तस्मिन समये सुकोशलपत्नी चित्रमाला गर्नवती मंत्रिन्निः सह परिखतागत्य सुकोशलं स्वस्वामिनमेवमुवाच, जो स्वामिन्नस्वामिकं राज्यं त्यक्त्वा वं दीदां गृहीतुं नाहसि, अस्माकं निर्माथानां च का गतिः ? यतः-दुर्बलानामनाथानां । बालवृष्तपस्विनां । / अन्यायैः परिनृतानां । सर्वेषां पार्थिवो गतिः ॥ 1 ॥ सुकोशलेनोक्तं हे सुंदरि ! तव गर्नस्थोऽपि मम पुत्रो मया राज्ये स्थापितो नाविनि नृतोप. चारन्यायात्. गर्गस्थोऽप्येष तव पुत्रो राजा नवत्वित्युक्त्वा सकलं लोकं संभाष्य पितुः समीपे सु कोशलः प्रवव्राज, दुस्तपं च तपस्तेपे, यथा-निर्ममौ निष्कषायौ तौ। पितापुत्रौ महामुनी ॥ विजइतुर्युतावेव । पाक्यंतौ महीतलं ॥ 1 ॥ तनयस्य वियोगेन । खेदिता सहदेव्यपि ॥ प्रात ध्यानपरा मृत्वा । व्याध्यमिरिगह्वरे ॥ 2 ॥ यतः-अट्टेण य तिरियगई । रुदनाणेण गमश्न स्यंमि । / धम्मेण देवलोए । सिधिगई सुकमाणेणं ॥ 1 ॥ श्तश्च तो कीर्तिधरसुकोशलमहामुनी पितापुत्री चतुर्मासकरणार्थमेकस्य गिरेगुहायां तस्थतुः. तौ च तत्र निःस्पृहौ खशरीरेऽपि निर्ममौ स्वाध्यायतत्परौ ध्यानपरायणौ चास्तां. चतुर्मासादनंतरं कार्तिके मासि पारणाय प्रयांतौ तौ तया For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 104 राम- व्याघ्या यमजगिन्येव दृष्टौ ततः सा दुष्टा स्फारितानना शीघ्रं तावभिदधावे. साधू अपि तां व्या चरित्र मातीं दृष्ट्वा धर्मध्यानं प्रपेदानौ कायोत्सर्गेण तस्थतुः यतः - प्राणांतेऽपि न जंक्तव्यं । गुरु साक्षीकृतं व्रतं ॥ व्रतनंगो दि दुःखाय । प्राणा जन्मनि जन्मनि ॥ 1 ॥ सा व्याघ्री तौ मुनी दृवा धाविता सुकोशलं मुनिं पादप्रहारेण पृथ्व्यामपातयत, पातयित्वा च तं जयितुं लगा. यथावदिति तच्चर्म । दारंदारं नखांकुशैः ॥ पापा सापादसृक्तस्य । वारीव मरुपांथिकः ॥ 1 ॥ त्रोटयित्वा लोटयित्वा । ऋत्वति सा रदैः ॥ जयसे मांसमपि हि । वालुंकीमिव रंकिका ॥ 2 ॥ दंतयंत्रा तिथीचक्रे । कर्कशा कीकसानि सा ॥ स्फाटस्फाट स्वदं दैश्च । करपत्रारसन्निभैः ॥ 3 ॥ स्वजी वयकारिकायै यपि तस्यै स मनागपि न चुकोप, किंतु हृद्येवमचिंतयत-स - sar3ह कलेवर खेदमचिं तया । स्ववशता हि पुनस्तव दुर्लना ॥ परवशे तु सहिष्यति जीव हा । परवशे न च तत्र गुणोऽस्ति ते ॥ 1 ॥ एवं व्याघ्या खाद्यमानः शुक्लध्यानेन तत्क्षणोत्पन्नकेवलो मुनिः सुकोशलो मोक्षं ययौ, व्याघ्यपि तं सुकोशलं खाद्यमाना यावता तन्मुखं जयति तावता तन्मुखे सुवर्णरेखां दृष्ट्वा जातिस्मृ For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम त्या तं स्वपुत्रं ज्ञात्वा स्वात्मानं निंदतिस्म हो मया पापिन्या किं कृतं ! पुलमांसं भक्षितं, धि चरित्र farai देवदूषितां पुत्रमारिकां च ! व्यथ कथं मे प्रविष्यतीत्यादिचिंतया नृमौ शिरः स्फालयंती कीर्तिधरेण मुनिना प्रतिबोधिता, व्यनशनं च कारिता देवलोकं ययौ, कीर्तिधरो मुनिरपि समुत्पा105 दितकेवलः सुखाद्वैतास्पदं मोदी क्रमादासादयामास इति सुकोशलमहामुनिकथा समाप्ता. इतश्च सुकोशलनृपप्रिया चित्रमाला कुलनंदनं हिरण्यगर्भाख्यं नंदनं सुषुवे, मदामहेन जातमात्रोऽसौ राज्ये स्थापितः क्रमेण प्राप्तयौवनश्च मृगावतीप्रभृतीर्वहुराजकन्याः परिणायितः, तानिः सद स सुखं रेभे ततो हिरण्यगर्भराज्ञो मृगावत्याः पट्टराइया नघुषो नाम नंदनोऽनृत, एकस्मिन् दिने मृगावत्या राज्या हिरण्यगर्भराज्ञो मस्तकं विलोकयंत्या तत्र पलितं दृष्टं, राझो दर्शितं च. तदा राजा चिंतयति, धिग्मां जराग्रस्तं ! यदेतावंति दिनानि मया किमपि सुकृतं न कृतं, प्रथ किं करिष्ये जराग्रस्तः ? किमपि कर्तुं न शक्नोमीति ध्यायतं राजानं राज्ञ्यूचे, यथा - अलंकरोति दि जरा । राजामात्यनिषग्यतीन् । विश्वयति पण्यस्त्री - मगायन सेवकान् ॥ 1 ॥ यतस्त्वं दुःखं मा विवेद ? राज्ञो हि जरा मंडनं करोति, राझेओक्तमलं राज्येनालं योगेन च ततस्तदैव घुष For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir 106 raam| sve राज्ये न्यस्य स्वयं विमलमुनिपादांते व्रतं लात्वा संयमं च प्रपाव्य शिवमगमत्. नघुषस्य रा. | चरित्रं झः सिंहिकानाम्नी पट्टराश्यनुत्, तया सह रममाणः स पैतृकं राज्यमन्वशात्. अथान्यदा नघुषराट सिंहिकादेवीं स्वे राज्ये संस्थाप्य स्वयमुत्तरापथपालान जेतुं जगाम. तदा दक्षिणापथ नुज अआगत्यायोध्यां रुरुधुः, यतश्बलनिष्टा हि वैरिणः. सिंहिकापि सज्जीभूय तान् दक्षिणापथनुजः सिंही द्विपानिव वित्रासयामास. तो राजा नघुषोऽप्युत्तरापथनृपान् जित्वा समागतः पत्न्या जयोदंतं श्रुत्वेति दध्यौ, अहो ईदृशं धाष्टयं महाकुलप्रसूतानां महिलानां न यु. ज्यते, इति विचिंत्य तां सिंहिकामसती मत्वा परिजहार. नघुषस्यान्यदा दाघज्वरः समुत्पद्यत, न. पचारशतैरपि स न प्रशशाम, तदा सिंहिकापट्टराझ्या राझोऽग्रे समागत्य निजसतीत्वप्रकटनायोक्तं हे नाथ! मया चेदन्यः पुरुषो मनसानिध्यातो न जवेत्तदा ते ज्वरो यात्विति कथयित्वा यावत्सां. नसा निजं पति सिषेच, तदैव राजा सुधाधौत व ज्वरान्मुक्तः, सिंहिकायाश्वोपरि देवाः पुष्पवृष्टिं व्यधुः, शीलं हि सर्वत्र कामधुक, यतः-व्याघव्यालजलानलादिविपदस्तेषां व्रजति दयं । कब्याणानि समुल्लसंति विबुधाः सांनिध्यमध्यासते ॥ कीर्तिः स्फुर्तिमियार्त यात्युपचयं धर्मः प्रणश्य For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir रामः त्यघं । स्वर्निर्वाणसुखानि संनिदधते ये शीलमा बिते ॥ 1 ॥ तद् दृष्ट्वा राजा तां सिंहिकां बहुचरित्रं मेने. ततः प्रभृति च तया सह सुखमनुजवतस्तस्य नृपस्य कालेन सोदासो नाम नंदनोऽजवत् ततो नघुषराट् सोदासे राज्यमारोग्य दीक्षामुपाददे. 101 तस्मिन् सोदा राज्यं कुर्वाणे एकस्मिन् दिनेऽह्निकोत्सवे पूर्वराज्यवन्मंत्रिणोऽमारिं घोषयामासुः. ततो मंत्रिभिः सोदासंप्रत्युचे हे राजंस्तव पूर्वजैरईदष्टाद्विकोत्सवे कैरपि मांसं नास्वा - दि, प्रतस्त्वमपि मास्मस्वादी, सोदासेन मंत्रिवचः प्रतिपन्नं, मंत्रिणश्च स्वस्थानं जग्मुः ततः सो दासः सूपकारमवदत् जो सूपकार त्वयातः परं मदर्थमवश्यं प्रतन्त्रं मांसमानेतव्यं सूदो व्यचिंतयद किं करोमि ? मार्यो घुष्टायां मांसं कुतोऽपि न लन्यते इति चिंतापपन्नस्य तस्य बुद्धिरुत्पन्ना, तेन च स श्मशाने गत्वा मृताकमादाय तस्य मांसं च संस्कृत्य सोदासाय ददौ सोदासोऽपि तन्मांसं भुक्त्वा युक्त्वेत्यवर्णयत्, यथा पहोऽमुष्य मांसस्य कोऽप्यतीवमनोहरो रसोऽस्ति ततो राजा सूपकार पब, जो सूपकार ! त्वं सत्यमाख्यादि कस्येदं मांसं ? सूपकारेण यथातयोक्ते राजा प्रत्यहं नृमांसं याचतेस्म. सूदोऽपि लोकमिंगान हवा संस्कृत्य च राज्ञे ददाति, लोके च कोलाह For Private And Personal Use Only.
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम । लो जातः, तत्स्वरूपं मंत्रिभिरपि ज्ञातं तदा ते सोदासं पापिनं ज्ञात्वा करे च धृत्वा रण्येऽत्यजन् चरित्रं गृहोत्पन्नोर मित्र, धिग्व्यसनानि, यतः - मांसास्वादननुब्धस्य । देहिनं देहिनंप्रति ॥ हंतुं प्रवर्तते बुद्धिः । शाकिन्या व दुर्धियः ॥ 1 ॥ यूताद्राज्य विनाशनं नलनृपः प्राप्तोऽथवा पांवो । मद्यात्कृहरिः स राघव पिता पापर्द्धितो दूषितः । मांसात् श्रेणिकनृपतिश्च नरके चौर्यान्मृतः खर्परो । वेश्यायां निधनं गतो वररुचिः स्त्रीभावतो रावणः ॥ 2 ॥ 100 ततस्तैर्मविधिः सोदासपुत्रः सिंहस्यो राज्ये स्थापितः सोदासवाव्यां मुक्तो निरर्गल मांसं खादन् दक्षिणापथे गतः, तत्र तस्य जमतः कश्चिन्मुनिरेको मिलितः, तस्य समीपे स धर्ममपृवत्. मुनिनापि योग्यं ज्ञात्वा तस्यार्दतो धर्मो मद्यमांस परिहारप्रधान उपदिष्टः, तं धर्म श्रुत्वा वाडीतो. सर् प्रसन्नहृदयः श्रावको नृत्वा धर्म पालयन् महापुरे नगरे गतः, तत्रापुतो राजा मृतः, मंत्रिभिः पंचदिव्यानि प्रकटितानि यथा गजोऽश्वः कलशस्छलं चामरे च पय यत्र स सोदासोऽस्ति तत्र सपरिकरेण गजेनागत्य निजशुंडाग्रस्थ कलशेनानिषिच्य गर्जितं, ध्यश्वेन हेषितं, बत्रेण विकसितं, चामरान्यां च वीजितं, एवं तस्य सोदासस्य राज्यं जातं, तेन स महापुरे नगरे राज्यं karotisma. For Private And Personal Use Only.
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 105 राम- ततोऽसौ सोदासो निजपुत्रं सिंहस्थंप्रति दूतं प्राहिणोत्, दृतेन तत्र गत्वा प्रोक्तं जो सिंहस्थ ! वं सोदासस्याज्ञां मन्यस्व ? सिंहरथेन तिरस्कृतः स दूतो गत्वा सोदासंप्रत्यूचे. एष सिंहरथस्तवाशांन मन्यते, तदा कुपितः सोदासः सिंहरथेन समं युयुधे. प्रांते सिंहस्थं जित्वा वदसि चालिंग्य तस्मै राज्यदयं दत्वा सोदासः स्वयं प्रवत्राज. ॥ इति सोदासकथा ॥ Acharya Shn Kailassagarsuri Gyanmandir सोदासपुत्रः सिंहस्थः, तत्पुत्रो ब्रह्मरथः, तत्पुत्रश्चतुर्मुखः, तत्पुत्रो हेमरथः, तत्पुत्रः शतरथः, तत्पुत्र उदयः, तत्पुत्रः पृथुः, तत्पुत्रो वारिस्थः, तत्पुत्र इंदुरथः, तत्पुत्र च्यादित्यस्यः, तत्पुत्रो मांधाता, तत्पुत्रो नृपवीरसेनः, तत्पुत्रो मन्युनृपः, तत्पुत्रः पद्मबंधुः, तत्पुत्रो रविमन्युः, तत्पुत्रो वसंतति लकः, तत्पुत्रः कुबेरदत्तः, तत्पुत्रः कुंकः, तत्पुत्रः शराः, तत्पुत्रो विरचः, तत्पुत्रः सिंहदर्शनः तत्पु त्रो हिरण्यकशिपुः तत्पुत्रः पुंजस्थलः, तत्पुत्रः ककुस्थः तत्पुत्रश्च रघुः तेषां मध्यात् केषुचिन्मोद प्राप्तेषु केषुचिच्च स्वर्ग प्राप्तेषु रघुपुत्रोऽनरण्योऽनृत् प्रणयिनामानृण्यकरणात् साकेतपुरे नगरेऽयो ध्यापरपर्याये. तस्यानरण्यनृपस्य पृथ्वीदेव्याः कुक्षितो हौ पुत्रावळतां, एकोऽनंतरयो द्वितीयो दशस्थश्च. अनरण्यमित्रं सहस्रकिरणो रावणेन जितो वैराग्याद् व्रतं भेजे. तत्सखानरण्योऽपि pu For Private And Personal Use Only.
Page #111
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir 110 राम- त्रानंतरथसहितो लघुपुत्रे दशरथे राज्यं न्यस्य व्रतमाददे, निर्मलं संयमं च प्रपाट्यानण्यराजर्षि चरित्रं र्मोदमगमत. अनंतरयस्तपस्तप्यमानो वसुंधरां विजहार. बालोऽपि राजा दशरयो वयसा विक्रमे । पापि क्रमाद् वृद्धिमासादयत्. श्रय यथा रजनी चंण, नमः सूर्येण, प्रासादो देवेन, पुष्पं भ्रमरेण, युवती यौवनेन, वल्ली कुसुमेन, कुलं पुरुषेण. मुखं तांबूलेन, राजा उत्रेण, नगरं झोण, काननं कल्पवृक्षण, योगी ध्यानेन, धनी दानेन, राजा राज्येन, राज्यं गजेन तया दशरथेन तद्राज्यं शुशुने. किंच तस्मिन दशरथे राज्यं कुर्वति स्वचक्रपरचक्रादिनयमदृष्टपूर्वमेवासीत् खपुष्ववत्. तस्य राझो दानं ददतो राज्यं पालयतो लोकस्थितिं च कुर्वतो दिनानि यांतिस्म. यया करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणमनं । मुखे सत्या वाणी विजयिनुजयोर्यिमतुलं ॥ हृदि स्वबा वृत्तिः श्रुतमधिगतं च श्रवणयो-विनाप्यैश्वर्येण प्रकृतिमहतां मंडनमिदं ॥ 1 ॥ दाक्षि एवं स्वजने दया परजने शाठ्यं सदा दुर्जने । प्रीतिः साधुजने नयो नृपजने विहानेष्वार्जवं ॥ शौर्य शत्रुजने दमा गुरुजने नारीजने धूर्तता । ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ ॥ स दशरथः साम्राज्यमिव निजवंशक्रमायातं श्राधर्ममहत्प्रणीतं दधौ. स्तश्चातस्थल. For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir pure राज्ञः सुकोशलस्यामृतप्रनाख्यराझीकुदिजामपराजितानियां पुत्री लावण्यशालिनी चारुलोच नां च दशरथ नदवाहयत् संग्रामे जयश्रियमिव. तथैव कमलपुरेशबंधुतिलकस्य राझो मित्राभिध राझीकुदिजां कैकेयीं सुमित्रेत्यपरनाम्नी द्वितीयां पत्नी दशरथ जपयेमे. सुप्रनाभिधामन्यामपि रा जपुत्री स नपये मे. एवं ताभिः पत्नीभिः समं दशरयो राजा धर्मार्थकामानामबाघया वैषयिकं सु खं बुद्धजे. इतश्च दशकंधरो चरतार्ध ढंजानो निजसजायां संस्थित एकदा नैमित्तिकोत्तममवत्, जो नैमित्तिकोत्तम zRA? अमरा अपि मृत्युमाप्नुवंति, अतः सर्वसाधारणो मृत्युः, संसारेऽतःपरं न यं नास्ति, यतः--पंयसमा नबि जरा । दारिद्दसमो परानवो नहि ॥ मरणसमं नविनयं । खु हासमा वेयणा नजि ॥ 1 ॥ अथ पृचतो मम मृत्युः स्वतः परतो वा भविष्यतीति झानेन झात्वा यथातथं ममाख्याहि? नैमित्तिकोऽप्याचख्यौ, जो रावणराजें! जनकपुत्र्याः कारणेन दशरथपु. त्रात्तव मृत्युनविष्यति, तावता बिनीषणो बनाषे, जो बांधव ! त्वं चिंतां मा विधेहि? अहं जनक दशरथं च हनिष्यामि यथोत्पत्तिरेव तयोनिषिधा, एवं च नैमित्तिकेनोक्तं मिथ्यैव नविष्यति, प्रा. मेत्युक्ते रावणेन विभीषणः स्ववेश्मन्यागात. For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandin 112 राम श्रथ तत्रस्थो नारदस्तत श्रुत्वा दशस्यपार्श्व ययौ, दशस्यश्च देवमुनि दृष्ट्वाभ्युत्तस्थौ, नमस्कार । चरित्रं च कृत्वा यासनदानपूर्वकं तमपृचत, नो देवर्षे! त्वं कुतः स्थानात्समागतः? इति पृष्टे नारदो ज गौ जो दशस्थ! अहं पूर्व विदेहे पुंगरी किणी नगरी गतोऽनवं, तत्र श्रीसीमंधरनायस्य सुरासुरैर्विहितं निष्क्रमणोत्सवं दृष्ट्वाहं मेरुपर्वते गतः, तत्र तीर्यशान्नत्वा लंकायामहं गतवान्. तत्र शांतिजि. नं नंतु रावणालयं गतः, तदा रावणोन नैमित्तिकः पृष्टो यथा मम मृत्युः कुतो भविष्यति? नैमि त्तिकेनोक्तं जनकपुत्रीनिमित्तेन दशरयपुत्राद्भविष्यति, तद्वचः श्रुत्वा बिनीषणस्त्वां जनकं च हंतुं सांप्रतं समेष्यति, एतत्सर्व मया दृष्टं कर्णान्यां श्रुतं च. श्रुत्वा च साधर्मिकत्वात्प्रीया तब कथयितुं समागतोऽस्मि. तत् श्रुत्वा राझाभ्यर्च्य विसृष्टो नारदो गत्वा जनकाय तथैव कथयामास, कथयित्वा च नारदोऽन्यत्र गतः, दशरथेन राझा तत्स्वरूपं मंत्रिणामुक्तं, मंत्रिणो दाशरथी मूर्ति लेप्यमयीं कृ. त्वा ध्वांते च मुक्त्वा विषन्मोदहेतवे सेवंतेस्म. अथ दशरथो मंत्रिणे राज्यं समर्प्य स्वयं कालवंच. नां कर्तु नगरान्निर्ययो, जनकोऽपि तथैवाकरोत. एवं कालक्षेपं कर्तुं तौ हावपि देशांतरमगवतां. य। तः-अशुनस्य कालदरणं । कालेन दीयतेऽशुनं । / चिंता मा वहसि तात । कालः कालो na. For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम विष्यति ॥ 1 ॥ कालेन पच्यते धान्यं । फलं कालेन पच्यते ॥ वयसा पच्यते देहः । पापी पा । बस पेन पच्यते ॥ 2 ॥ इति झात्वा तो देशांतरे जेमतुः. तश्च विनीषणो दशरथगृहे समागतो मंत्रिणमपृबत, कुत्रास्ति दशरथ इति, मंत्रिणा दर्शि 113 | तो लेप्यमयो दशरयो ध्वांते स्थितः, क्रोधांधेन विनीषणेन खन हत्वा च पातितः. तद् दृष्ट्वा मं त्रिनिः कलकलश्चके, नगरेंतःपुरे देशे ग्रामे चाकंदध्वनिरुत्तस्थौ, मंत्रिणो दशरथस्य राझो मृत कार्याणि कृत्वा देशरदार्थ सुगटसंनध्वछा बनूवुः, यतो गूढमत्रा मंत्रिणो नवंति. अय मिथिते. श्वरं जनकनृपं त्वकिंचित्करं झात्वा बित्नीषणः स्वस्थानं गतः. तत्र च रावणाय तत्सर्व निवेद्य तं च स्वस्थं विधाय बिजीषणः सुखमनुजवन्नास्ते. इतश्च तो जनकदशरथौ कार्पटिकवेषवंतावुत्तरापथे व्र मंतौ संमिलितो, तत्र कौतुकमंगले पुरे शुभमते राज्ञः पृथ्वीराझीकुदिजाताया द्रोणमेघसोदरायाः कैकेयीनाम्न्या दुहितुः स्वयंवरमाकर्ण्य तौ तन्मंडपमुपेयतुः. तत्र मंडपे सा कन्या वस्त्रालंकार ऋषि ता सखीपरिवृता च लक्ष्मीरिखान्यागात्. सा कैकेयी स्वयंवरमंझपे सर्वान्नृपान् नमस्कुर्वती सख्या द. त्तहस्ता परितो विलोक्यतिस्म. तब हविआहनप्रमुखान् नृपान् परित्यज्य दशरथं च प्राप्य तत्कंठे va For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir raam-| रमालामक्षिपन्निजां जलतामिव. दशरथं कैकेय्या वरितं दृष्टान्ये राजानो मानिनो जज्वशुः प्रो चरित्रं चुश्च, अहोऽनया वराक्या कैकेय्या नृपान मुक्त्वाऽज्ञानादेकाकी कार्पटिको वृतः, या भाविद्य क. न्यारत्नमन्येषां बलादास्यते, एवं विमृश्य सर्वे राजानः स्वबलगर्विताः संवर्मयामासुः. तदा कैकेयी 114 पिता शुनमतिर्दशरथपक्षे वृत्वा सोत्साहं चतुरंगया सेनया सज्जितो युधाय सज्जोऽभूत. दशरथे न कैकेय्य जाति जो प्रिये ! व सारथित्वं कुरु ? यथा एकोऽप्यहमनेकान् द्विषो हन्मि. कैकेय्या प्रोक्तं हे देव! त्वं सङो नव ? अहं सारथित्वं करिष्ये. झयुक्त्वा कैकेयी चतुष्पटिकलाकुशला रश्मिमादाय महारथेऽध्यारुरोह. दशरयोऽपि षटत्रिंश इंमायुधानि सङीकृत्य रथेऽध्यारुरोह, तदायुधानि चैवं, तरवारित्रिशूलनानचकौशलकृपाणचक्रकुं. तसनगंडावखुहापट्टीमुसंडिगदामुशललकुटमुद्गरस्किआशस्त्रीकसार्धचंद्रकरपत्रवाणवष्ट्यसिपत्रकुरप्रप्रमुखीनिंदमालतोमरमनीलांगूलपात्रीपरशुविस्फोटवज्रशक्तिशूलगलसेनप्रभृतीन ज्ञेयानि. तैः संभृतं रथं दशरथोऽध्यारोहत्. कथंतोऽसौ ? धन्वी, निषंगी, सन्नाही सर्वश स्त्रविशारदश्च. एवं कैकेय्य विष्टितरथस्थः शीघवेधी दशरथः शुन्नमतिना राझा परिवृतो युधाय पुढोके, ते हरिवाहनप्रमुखा For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- नरेंद्रा अपि तेन दशरथेन सह युयुधिरे. शीघवेधी दशरयो-'प्येकैकमपि ta'yaM ॥ अखंम्यद । खमौजा । बाखंडल वापरः ॥ 1 ॥ व विद्रावयामास । सर्वानपिस नृपतीन् । नपयेमे च कै. केयी-मिव तां च जयश्रियं ॥ ॥ नवाच च नवोढां तां । राजा दशरयो जय ॥ वरं याचस्व देवि त्व-त्सारथ्येनास्मि रंजितः ॥ 3 ॥ कैकेय्या प्रोक्तं स्वामिन्नवसरे वरं याचिष्ये, सांप्रतं स न्यासीनवतु, तदा राझापि तस्यास्तहवः प्रतिपन्न. ततो राजा दशरयोऽसंख्यपरिवारपरिखतः केकेय्या राझ्या समं राजगृहं ययो, जनकोऽप्यात्मीयां नगरी जगाम, यद्राजानः समयझा धीमंतश्च यथातथा न तिष्टंति. अथ राजा दशरयो राझीन्निः समं रममाणस्तत्रास्थात्, विशेषेणापराजिनादेव्या पट राझ्या समं स वैषयिकं सुखं नेजे. एकस्मिन् दिने कश्चिद्देवो महर्डिकोऽपराजिताकुदाववातस्त, तस्मिन् समयेऽपराजिताराकी नि. शाशेषे चतुर्महास्वप्नानद्रादीत, दृष्ट्वा जागरिता च राज्ञे दशरयाय शशंस, दशरथोऽपि तत्स्वप्नविचारमपराजितांप्रति प्रोवाच भो राशि! तव पुत्रो भावी. अथ तत्प्रभृति सा राझी प्रसन्नदोहदा सं. पूर्णदोहदा सन्मानितदोहदा च वसुधा निधानमिव गर्न कार. क्रमेण शुभदिने शुक्रवारे zunana For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsuri Gyanmandir राम दत्रे शुजलमे शुनग्रह शुजमुहर्ते कल्याणवतीवेलायां निशाशेषेऽपराजिता पट्टराझी सुवर्णवर्ण सं. चरित्रं पूर्णलदणं पुंमरीकादं मातृपितृप्रमोददं प्रथम पुत्र सुषुवे. तं दृष्ट्वा दशस्यश्चिंतामणिखि जनेन्यो दानं ददौ, पुत्रे जाते पिता दानं ददातीति लोकस्थितिः, यतः-वसुधागरणं पुरुषाः । पुरुषार णं प्रधानतरलक्ष्मीः ॥ल्द्म्याच्र्न्न्ण् दानं । दानाचरणं सुपात्रं च ॥ 1 ॥ दानेन तानि वशीन वंति । दानेन वैराण्यपि यांति नाशं ॥ परोऽपि बंधुत्वमुपैति दाना-त्ततः पृथिव्यां प्रवरं हि दानं ॥ 2 ॥ एवं राजा दशरयो दानं ददानो लोकैवलमंगलगायकन्नट्याचकप्रभृतिनिर्विहिनबहुमान स्तोरणश्रेणिसंशोजितमंदिरः समस्तराजमंडलीसमुपयोगुज्यमानचरणो महीपत्युपनीतप्राभृतैर्विहिनसन्मानः सुखमनुजवन्नास्ते. प्रथमे दिवसे तस्य कुलोचितां स्थितिपतिका राजा करोतिस्म, तृतीये दिवसे कुमारस्य चंद्रसूर्ययोर्दर्शनं कारयति, षष्टे दिवसे षष्टीजागरणं करोति, संजाते च हादशे दि. वसे निवर्तिते चाशुचिजातकर्मणि नामस्थापनां करोति, यया-पद्मानिवासपद्मस्य । पद्म श्यधि धां नृपः ॥ सूनोस्तस्याकरोत्सोऽनू-प्रथितो राम इत्यपि ॥ 1 ॥ गजसिंहार्कचंडामि-श्रीसमुद्रा1 न निशात्यये । स्वमेऽपश्यत्सुमित्रापि । विषाणुजन्मानिसूचकान ॥ ॥ देवलोकात्परिच्युत्य । tri. For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ San Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- दशः परमर्थिकः । / तदा देव्याः सुमित्राया । नदरे समवासरत् ॥ 3 ॥ चरित्रं हो अथ पूर्णे मासे शुभे दोहदे देवी सुमित्राप्यंनोदवर्ण संपूर्णलक्षणं जगन्मित्रं पुत्ररत्नमजी । जनत. पुरचैत्येषु सर्वेषु राजा दशरथः पूजामकारयत्, कारागृहस्थान बंदीश्च मोचयामास. एवं रा 117 मजन्मवत्तस्याप्यनिरामं जन्मोत्सवं कृत्वा नारायण श्यनिधानं विदधे पिता, लक्ष्मण श्यपरं ना. मापि तस्य पप्रथे. एवं दशरथपुत्रौ तौ दावपि पितुः कूर्चाकर्षणतत्परौ धात्री जाव्यमानौ वीरपानक्रमेण बाब्यं वयो निर्गमयित्वा यौवनं प्रापतुः. तो हावपि नीलपीतांबरौ महीतलं च पादघातः कंपयंती सादीकृतकलाचार्यों गिरी व महौजसौ सकलकलाः शिदयंती हात्रिंशल्लक्षणोपेतौ जा. तो. तानि लदाणानि चामूनि, यथा-श्द जवति सप्तरक्तः । षमुन्नतः पंचसूक्ष्मदीर्घश्च ॥ त्रिविपु. ललघुगंन्नीरो । द्वात्रिंशल्लक्षणः स पुमान् ॥ 1 ॥ नखचरणपाणिरसना-दशनबदताचुलोचनांते. षु ॥ रक्तः सप्तस्वान्यां । सप्तांगां सलमते लदमी ॥ 5 ॥ षट् कदा वदःस्थलं । नाशिका कृका. टिका नखास्यमिति ॥ यस्येदमुन्नतं स्या-जुन्नतयस्तस्य जायते ॥ 3 ॥ सूक्ष्माण्यंगुलिपर्वाणि । | दंता केशा नखास्त्वचा ॥ पंच सूदमाणि येषां च । ते नरा दीर्घजीविनः ॥ 4 ॥ नयनकुचांतरना For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir 117 राम-/ शां-गुलिनुजमिति पंचकं दीर्घ यस्य ॥ दीर्घायुनिवति नरः । पराक्रमी जायते स पुमान ॥ 5 ॥ चरित्रं ललाटं शिरोवदनमिति । तृतीयं नमीश्वरस्य विपुलं स्यात् । / ग्रीवा जंघा मेहन-मिति त्रिकं ल. घु महेशस्य ॥ 6 ॥ यस्य स्वरश्च नाभिः । सत्वमितीदं त्रयं गजीरं स्यात् । / सप्तांबुविपर्यतं । नुमेः स परिग्रहं कुर्यात् ॥ 7 ॥ इति द्वात्रिंशदणानि. इति द्वात्रिंशत्रदणोपेतौ पत्रिंशदंमायुधझौ महायोधौ सकलशस्त्रशास्त्रपारीणी राझो दशर थस्याभिनवौ गुजाविव तौ वर्धितो. अयैकस्मिन् दिने राझा चिंतितं, किं ममात्र स्थितिना? पुत्र पौत्रैः परिवृतः स्वदेशे खां नगरीमयोध्यां यामि, यद्भावि तद्भवतु. यतः-महात्वंनसि यातु मेरुशिखरं शत्रु जयत्वाहवे । वाणिज्यं कृषिसेवनादि सफलं शिदंतु सर्वाः क्लाः॥ आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्न परं । नोऽनाव्यं भवतीह कर्मवशतो नाव्यस्य नाशः कुत्ः॥1॥ जीमं वनं नवति तस्य पुरं प्रधानं । सर्वो जनः सुजनतामुपयाति तस्य । / कृत्स्ना चर्नवति सन्निधिरत्नपूर्णा । यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ ॥ एवं ध्यात्वायोध्यामागतो दशरथ ईवाकूणां राजधानीमिति मत्वा ताज्यं पालयामास. दशरथपत्नी कैकेयी गजस्वप्नेन सूचितं चरत वृषणं For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम-| भरतनामसुतमसूत. चतुर्थपत्नी सुप्रनापि सुस्वमसूचितं शत्रुघ्ननुजविक्रमं शत्रुघ्ननामानं पुत्रं प्रासूत. चरित्रं स्नेहाडामलदमणी तथा नरतशत्रुघ्नावप्यवियुक्ती क्रीमापरौ वर्तेते. तैश्चतुर्निः पुत्रैः परिवृतो दशरथो गजदंतैमरुगिरिवि शुशुभे. अथ सीताजामंडलयोः पूर्व्न्वानाः11॥ श्तश्चास्मिन् जंबूद्वीपे जस्तक्षेत्रे दारुग्रामे वसुभृतिनामा हिजोऽनृत्, तस्यानुकोशानाम्नी प नी, तयोः पुत्रोऽतितिः, तस्य पत्नी सारसानाम्नी, तया सह स सुखमनुजवन्नास्ते. आउकस्मिन् दिनेऽतिजूतेः प्रिया सारसानाम्नी केनचित्कपोतनाम्ना विप्रेण जातरागेणापजरे, यतः स्मरातुरः पु. मान किं न करोति ? यतः-विकलयति कलाकुशलं । हसति शुचिं पंडितं विमंवयति ॥ अधरयति धीरपुरुषं । दणेन मकरध्वजो देवः ॥ 1 ॥ ततः स विप्रस्तां सारसां विप्रपत्नी हत्वा देशांतर गतः, तया सह च स सुखमनुजवन्नास्ते. तहियोगार्दितोऽतितिर्निजप्रियाविलोकनाय सपदि दे. शांतरं गतः, सुतस्नुषाविलोकनकृते तन्मातापितरावपि विचेस्तुः. तावपि सुतस्नुषे अपश्यंती ग्रामा. ग्रामं पर्यटतावेकं मुनिवरं ददृशतुः, तदंतिके च धर्म श्रुत्वा वैराग्याचारित्रधर्म प्रपेदतुः. तो हाववि संयम प्रपाब्य ततो विपद्य सौधर्मे कल्पे देवौ बवतुः. एकदिनपालितेऽपि व्रते देवलोकाद For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalassagarsur Gyanmandir राम न्यत्र गति स्ति. यतः-एगदिवसंपि जीवो। पचामुवागन अआममणो ॥ जविन याय चरित्रं मुखं । अवस्स. वेमाणिन हो॥1॥ वसुतिस्ततश्युत्वात्रैव वैताब्यपर्वते चंद्रगतिनामा रथनूपु । स्नाथोऽनुत्. अनुकोशापि देवभवाच्च्युत्वा विद्याधरपुत्री पुष्पवतीनाम्नी भूत्वा चंद्रगते रथनूपुरनाथस्य पन्यवृत्. सारसा विप्रवधूरपि कामपि साध्वी प्रेक्ष्य तदंतिके च धर्म श्रुत्वा प्रवज्यां लात्वेशान देवलोके देवीत्वेनोत्पद्य सुखमनुबवे. सारसापतिरति वृतिविप्रः पत्न्या विरहे देशांतरं भ्रममाणः पत्नी काप्यप्राप्य विरहविधुरो मृत्वा चिरं संसारं ब्रांत्वा हंसपोतो जातः, श्येनेन भक्ष्यमाणश्च कंठ. गतप्राणः साधुसमीपे गतः, साधुना नमस्कारदानेन स्वस्थीकृतो मृत्वा नमस्कारप्रभावेणर्डिमान द. शवर्षसहस्रायुः किन्नरेषु सुरोऽनवत्. __श्तश्चक्रपुरे नगरे चक्रध्वजाख्यो राजा, पुरोहितश्च धूमकेशनामा, तस्य स्वाहानाम्नी पत्नी, तयोः पुत्रत्वेनातिभूतिविप्रजीवः किन्नरदेवनवाच्च्युत्वा स्वाहाकुदाववातस्त्. क्रमाजातस्य तस्य पिं. गलेति नाम दत्वा ताभ्यां वर्धितः. क्रमेण वर्धमानोऽष्टवार्षिकः पंडितपार्श्व राजपुत्र्या सुंदरीनाम्न्या सह पपान. काले गति तो सुंदरीपिंगलौ स्नेहपरायणी परस्परं जातो. ततः स विप्रपुत्रः पिंगल For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir caritra राम। स्तां राजपुत्री सुंदरों हत्वा विदग्धनगरे ययौ. तत्र विज्ञानरहितः पिंगलो राजपुत्र्या सहितस्तृण काष्टादिविक्रयं कुर्वन्महाकष्टेन दिनानि निर्गमयामास. सुंदर्यपि दैवोपालंनं ददाना पिंगलेन सह काष्टतृणनारं वहंती दिनानि गमयामास. अयैकस्मिन् दिने पिंगलपत्नी तां सुंदरी काष्टनारसहित 11 तां तन्नगरराजपुत्रः कुंडलमंमितोऽडादीत् , तदा तपमोहितः कुंडलमंडितस्तां सुंदरीमपजहे, हृत्वा च पितुर्मयाद् दुर्गदेशे गत्वा पहीं च कृत्वा तत्र स्थितः, सा सुंदर्यपि तेन सह रेमे, धिक्षिक स्त्रीलदणं. सुरूपं पुरुषं दृष्ट्वा । पितरं वातरं सुतं ॥ मनश्चलति नारीणा-मेतत्सत्यं हि नारद ॥ 1 ॥ रहो नास्ति दाणो नास्ति । नास्ति प्रार्थयिता नरः । तेन नारद नारीणां । सतीत्वमुपजायते ॥shaa परं तन्ना पिंगलः सुंदर्याः प्रेमातिरेकं न मुमोच. अहो कांताविरहः, यतः-कांतावियोगः स्वज नापमानं । रणस्य नीतिः कुजनस्य सेवा ॥ दरिजावः खलसंगमश्च । विनामिना पंच दहति दे. हं ॥1॥निकुर्विलासी निधनश्च कामी। वृक्षो विटः प्रवजितश्च मूर्खः ॥ पण्यांगना रूपविलास हीना । प्रजा यतर्दुश्चरितानि पंच ॥ 1 ॥ ततः स पिंगलो छःखगर्मितवैराग्यान्मुनित्वा संयम । पालयन कांताविरहजं दुःखं स्वहृदयान्न mumoca. For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम श्तश्च स कुंमलमंमितः पल्लीस्थितो दशरथनुवं झुटयामास. तदा राझो दशरथस्याग्रे लोक । चरित्रं रावश्चक्रे. दशरथेनावि बालचंद्राख्यः सामंत याझा दत्वा तत्र प्रेषितः, स च गत्वा तं कुंडलमंडित122 | पल्सीपतिं सुप्तं वध्वा दशरथनृपस्याग्रेऽनैषीत. तत्र दशरथेन स कुंमलमंडितः कारायां दिप्तः, कति. चिदिनांते पुनर्मुक्तो ब्राम्यश्चंद्रमुनेर्धर्ममाकर्ण्य महाश्रावकोऽभवत् . राज्येच्नुश्च श्रावकत्वं प्रपात्यायु रंते मृत्वा स मिथिलायां जनकस्य राझो विदेहाजार्यायाः कुदौ पुत्रत्वेनावातरत. सारसापि जवं भ्रांत्वा पुरोहितपुत्री वेगवतीनाम्नी नृत्वा दीदां च लात्वा ब्रह्मलोके गता. ततोऽपि च्युत्वा विदेहा याः कुदौ कुंमलमंमितजीवयुग्मत्वेन सुतानवत्. जनकपत्नी विदेहा समये पुत्रपुत्रीयुग्ममजीजनत्. श्तश्च पिंगलर्षिः संयम प्रपात्यायुरते मृत्वा सौधर्मदेवलोके गतः, तत्र झानेन निजपूर्वनवसंबंधं झात्वा कुंमलममितजीवं च निजवैरिणं मत्वा, तं बालं गृहीत्वा एकांते गत्वा चिंतयति, किमेनं बालं हन्मि? पुनस्तेन चिंतितं कुतो बालहत्यां करोमि? जवं च मामीति विचिंय तं कुंडलादि. तृषणैर्जूषयित्वा नंदनवने मुमोच. अथ वैताढ्यदक्षिणश्रेणिवृषणरथनूपुरनाथस्य चंडगतिनामवि. द्याधरस्य यात्रार्थ गबतो नंदनोद्याने विमानं स्खलितं. ततो विमानात्तीर्य यावत्स vilokayati For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम तावत्तं बालं दिव्यालंकारषितं दृष्ट्वा तेन चिंतितं, नो ममापुत्रस्य देवेन पुत्रो दत्तः, मम नाग्यं न च फलितं, ति विचिंत्य तं बालं गृहीत्वा स्वराश्याः पुष्पवत्या अर्पयामास. देव्या गूढगायाः पु. तो जात इति कथयित्वा राझा महश्चके पुत्रजन्मवत्. महोत्सवं च कृत्वा नाममलेन नासुरत्वात्त 153 | स्य चामंडल इति नाम दत्वा पुष्पवतीचंद्रगती हृष्टौ बवतुः. नामंडलोवि धात्रीनः खेचरीनि आव्यमानः क्रमेण ववृधे. श्तश्चापहृते पुत्र विदेहा करुणवरं रुदंती स्वान् बंधूश्च रोदयंती शोकार्णवे पपात. जनकोड. विस्वानरान् प्रतिदिशं प्रेष्य विलोकयामास, परं स कावि पुत्रशुहिं न प्राप. ततः पित्रा पुत्र्यास्तु सीतेति नाम विदधे. अथ कालेन नृपराइयोः पुत्रसंबंधी शोको मंदीव ऋव, यतः संसारे लोकानां शोको हर्षश्चायाति याति च. अथ क्रमेण सा सीता प्रवर्धमानाष्टवार्षिकी जाता, पित्रा च पाविता. क्रमेण यौवनोन्मुखी सा रूपलावण्यसंपदान्यां प्रवर्धमानेंदुलेखेव ववृधे, द्वात्रिंशन्नायिकागुणोपेता च जाता, यथा-कुलीना, सुरूपा, सुजगा, सुखरा, प्रसन्नशुनानना, पीनस्तनी, रसिका, लज्जाव ती, खदणसंयुता, शकुनझा, गीतझा, वाद्यझा, नृत्यझा, कोमलशरीरा, सुगंधप्रिया, मतिमती, ma For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम-| धुवचना, स्नेहवती, विनयवती, सत्यवती, शीलवती, प्रज्ञावती, गुणान्विता च जाता. क्रमाद्यौवन । चरित्रं प्राप्तां तां निजां पुत्री सीतां विलोक्य जनकश्चिंतयति, अस्या अनुरूपो वरः कः स्यादिति विचिंत्य स चरैर्विलोकयति, परं न कोऽपि तथाविधो लब्धः. 124 श्तश्च मातरंगादिम्लेबपार्थिवेर्दैत्यकल्पैरनस्पैरकस्मादागत्य मिथिला रुघा. ततो जनकराजा दशरथाय संदेशहारकं मुमोच, दूतोऽप्ययोध्यायां दशरथसजां प्राप. ततो दशरथो जनकदूतं दृष्ट्वां सप्रसादः सहर्षोऽग्रे निषामं तं दृतं जगाद, रे दूत किमर्थ त्वमागतोऽसि ? अस्ति मिथिलेश्वरस्य कु. शलं? दूतोऽपि दशरथं नत्वावादीव, जो राजें! मर्तुस्तु सांप्रतं कुशलमस्ति, परं मातरंगादिम्ले. बपार्थिवैः स रुघोऽस्ति, तेन त्वां स कुलदेवतावत्स्मरति, अतः स्वामिस्तस्य त्वं सहायं कुरु ? वै. ताव्यस्य दक्षिणतः कैलाशस्योत्तरेण च भूयांसोऽनार्यदेशाः संति, तेषु देशेष्वर्धवर्वरो नामा दे. शोऽस्ति, तत्र मयूरशालनगरे तद्देशजूषणो मातरंगनामा राजास्ति, तस्य शुक्रमंकनकांबोजप्रभृति. योदेशनृपाः सेवंते, इदानीं स मातरंगो म्लेबाधिपतिः स्वसैन्यपरिवृतोऽदयादोहिणीनाथैः परि. वारितो जनकदितिमन्नांदीत्, ते सुराशयाः प्रतिग्रामं चैत्यानि बनंजुः, जनानुपदुपुवुः, ततस्त्वं ja । For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- नकस्य प्राणतः परित्राणं कर्तुमर्हसि, तदर्थ चाहं प्रेषितोऽस्मि, यतः-संतः सतां परित्राणे वि. नसलंबं न कुर्वति, यतः-विणए सीस्सपरिका । सुहरुपरिका य हो संगामे ॥ वसणे मित्तपरिका । दाणपरिका य दुक्काले ॥ 1 ॥ ततो गंतुकामं दशरथंप्रति रामोऽवादीत, हे तात! मयि लुजो125 र्जिते पुत्रे सति त्वं कुतो यास्यसि ? ममाझा देहि? अहं सहानुजो गत्वा तान् म्लेबांश्च धृत्वेहा नयिष्यामि, त्वमपि च खजन्मिनोजयस्य वार्ता श्रोष्यसि. श्वं कथंचिदशरथपित्रानुझातो रामः सानुजसेनापरिवृतो मिथिला नगरी जगाम, मिथिलापरिसरे गतो रामश्चित्रकसिंहशार्दूलसन्निजान म्लेबसुचटानद्रादीत् , तेऽपि म्लेबराजानो राममागतं दृष्ट्वा महौजसा तमुपद्रोतुं प्रावर्तत, रामोऽपि म्लेबसेनया सह युध्यमानोऽधिज्यं धनुः कुर्वाणो म्लेबसैन्यं हनन् मृगानिव तान बाणैर्विध्यन दि शश्चाबादयामास, यथा मातरंगादयो म्लेबा-धिपाः कुपितविस्मिताः ॥ नानाशस्त्राणि वर्षतः । प्रतिरामं दुढौकिरे ॥ ॥ 1 ॥ दुरापाती दृद्धाघाती। शीघवेधीच राघवः ॥ तान म्लेडान हेलयानांदी-बरजः कुण्ज्रानिव्॥2॥ म्लेडाः प्रणश्य ते जग्मुः । काका व दिशो दिशं । bava sustho janako / janairjana For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- पदैः सह ॥ 3 ॥ ततो हृष्टो राजा जनको रामाय स्वसुतां सीतां ददौ. रामागमे जनकस्य होला। चरित्रं जावतां, एको जयो द्वितीया च वरप्राप्तिः. तदा नारदो जानकीरूपमुत्कृष्टं जनादाकार्य कौतुकाद् दृष्टुं कन्यावेश्म विवेश. तदा पिंगलकेशं पिंगलनेत्रं तु दिलं विषमाधारं दंडपाणिं सकोपीनं घीष. 116 णाकारं च नारदं दृष्ट्वा नीता सीता कंपमाना हा तात मातरिति ब्रुवाणा गर्नागारांतरविशत. ततस्तुमुलकारी निर्दासीनिः स नारदः कं शिखायां वाह्योश्च धृतः, द्वारपालाद्यैरपि रुरुधे, शस्त्रवारि निः सुन्नटैरवि निष्काशितो नारदः कुपितः कथंचित्तेन्यो निजात्मानं विमोच्य गगनगामिन्या वि. द्यया वैताढ्यदक्षिणश्रेण्यां रथनूपुरपत्तने चंद्रगतिविद्याधरपुत्रनामम्लस्योपांते गतः. तत्र गत्वा च तेन सीतारूपं पट्टे लिखित्वा नाममलकुमारस्य दर्शितं, ध्यातं च हृदि यदेष एनां दृष्ट्वा रूपव्यामो. हितो हरिष्यतीति बुध्या पुनः पुनस्तकूपवर्णनं कुर्वाणो नारदस्तं चमत्कारं दर्शयित्वा स्वस्थानं ग. तः. ततः प्रभृति जामंडलो गोज्यानि न बुलुजे, पेयान्यपि न पपौ, योगीव तट्यानपरोऽसौ जातः. अथ तं तथाविधं दृष्ट्वा caM'gatividyAdharo'vocat, भो पुत्र! तव किं बाधते? अआधिर्वा व्याधिर्वा ? अथवा तवाशाखंडनं किं केनाप्यकारि? हे वत्स! तुभ्यं यत्किंचिद्रोचते तद् बृहि? यथा तस्य दुः For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- खस्य पारः प्राप्यते. / तदा चामंडलं लज्जयाधोमुखं दृष्ट्वा तन्मित्रेण सकानेन सर्वोऽपि वृत्तांतः कथितः, तत् श्रु. त्वा चंद्रगतिना चिंतितं, का सा सीता? कथं च सोपलक्ष्यते? एवं चिंतां प्रपन्ने चंगतिनाम्नि वि. 127 द्याधरे पुनरपि नारदस्तत्रागात् , तदा बहुमानपुरस्सरं चंद्रगतिना सोऽनाणि, भो नारद ! का सी. ता? कस्य च पुत्री? तदा नारदेनोक्तं विदेहाजनकात्मजा सीता या मया पट्टे लिखितास्ति, परं यारा सीतारूपमस्ति तादृशं लेखितुं नाहं समर्थोऽस्मि, तथापि किंचिन्मया पट्टेयालिख्य दर्शितं, किंच-नामरीषु न नागीषु । गांधर्वोषु न तादृशं । सीताया यादृशं रूपं । का कथा मानुषीषु तु ॥ 1 ॥ तारा रूपं यथावस्थं । चित्रितुं नेश्वराः सुराः । असुरा थपिनो कर्तु । न च कर्तु प्र. जापतिः ॥ ॥ अथवा तां यथावस्था-महं नालेखितुं दमः । / नालं तथा वक्तुमपि । वचसा परमार्थतः ॥ 3 ॥ योग्या जामंडलस्येति । विचार्य मनसा मया । / यथाप्रझं समालिख्य । दर्शितेयं पटे नृप ॥4॥नो पुत्र एषा सीता तव पत्नी भविष्यति, त्वं चिंतां मा विधेहीत्युक्त्वा पुत्रमाश्वास्य नारदं मुनिं च विसृज्य स चपलगतिनामविद्याधरमित्यादिदेश, जो चपलगते त्वं gaba? ga For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम 128 मिथिलापतिराजानं जनकं द्रुतमपहृत्येहानय ? इत्यादेशं श्रुत्वा गतश्चपल गतिः, तत्र च सु चरित्र सं निषावशगतं जनकं समानीय चंष्गतेरर्पयामास तदा चंड्गतिर्जनकमालिंग्य बहुमानपुरस्सरं स्वपुत्रा मंडलार्थ सीतां ययाच, तदा जनकोऽवादीत् जो चंद्रगते ! मया सा दशस्यपुवाय रामचं द्राय दत्तास्ति, तदन्यस्य कथं दीयते ? यतः सकृल्पंति राजानः । सकृज्जपंति पंडिताः ॥ स कृत्कन्याः प्रदीयते । वीएयेतानि सकृत्सकृत् ॥ 1 ॥ पुनचंगतिः प्रोचे घो जनक! त्वं मया स्नेहवृते समानीय याचितोऽसि यतो मम याञ्चां सफखीकुरु ? त्वत्पुत्री च मम घामंडलाय देहि ? यदि न ददासि तदान्यदपि किंचित् शृणु ? मम गृहे वज्रावर्तार्णवावर्ताख्ये हे धनुषी यदसहस्रा धिष्टिते वर्तेते, ते च गोवदेवतान्मम गृहे प्रत्यक्षं पूज्येते, तो ते द्वे धनुषी त्वं गृहाण ? गृहीवाच स्वगृहे याहि ? य एते धनुषी यारोपयिष्यति रामो वा नामंलो वा स सीतां परिणेष्यती ति प्रतिज्ञां बलात्कारेण संग्राह्य धनुर्द्वयसहितं जनकं चंद्रगतिर्मिथिलायां मुमोच थैनं सर्व वृत्तांतं जनको राजा महादेव्या विदेहाया याचख्यौ विदेहापि तनुर्वृत्तांतं श्रु देवोपालमं ददाना जनांश्च रोदयंत्येवं रुरोद, रे देव! पुत्रं हत्वा त्वं न संतुष्टो यत्कन्यामप्य For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- न्यस्य दास्यसि. तदा जनकोऽवोचत् हे प्रिये! त्वं मा नैषीः, राघवो मया दृष्टपूर्व एतनुईयं ल. चरित्र तावद्दालयिष्यति, अतस्त्वं खेदं मा विधेहि, इति कथयित्वा तेन विदेहा तोषिता. अय सुमुहूर्ते राझा जनकेन स्वयंवरमंडपः कारितः, तस्मिन् स्वयंवरमंडपे तेनानेके राजान थाहताः, ते चोचो. चतरमंडपेषपविष्टाः पालके विमाने देवा श्व शोनिरे. दूताहृतो दशरयोऽपि चतुःपुत्रपरिखतो धर्म श्वागात. चंडगतिर्विद्याधरोऽपि जाममलयुतः समागात्. एवमनेके राजानो जनकेनाहृतास्तत्र स. मागताः. मंम्पमध्ये च ते वज्रमये यदसहस्राधिष्टिते धनुषी तेन स्थापिते. तदैव सखीपरिखता न. चारिणी देवांगनानुकारिणी तत्रागता सीतापि धनुःपूजां कृत्वा रामचंडं च मनसि विधाय धनुःस. मीपेऽतिष्टत. तदा जाममलस्तु स्वयंवरमंडपमध्यस्थधनुईयं सीतां चालोक्य मारमार्गणाहतो मरणात्मको बनव. तस्मिन् समये सर्वेषु राजसूच्चमंचेषूपविष्टेषु जनको बाढस्वरेणावादीत्, जो जो लोकाः खेच. रा चरा महीधरा राजानो मंमलिकाश्च मदचनं शृणुत? यारोपयति यः कश्चि-देतयोश्चापदंडयोः ॥ अप्येकतरमद्यैव । म नबहतु नः सुतां ॥ 1 ॥ श्युक्त्वा जनकस्तूष्णीं स्थितः. अथ तेषां For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalassagarsur Gyanmandir राम-/ नृपाणां मध्याउनुःपार्श्व गताः केचिन्नृपास्तष्नुइयं पन्नगावेष्टितं ददृशुः, केचित्पन्नगमयं, केचिहचरित्रं ह्निसमूहमयं, केचिच्च जस्मराशिमयं, केचिच्च ज्वालामालामालितं ददृशुः. एवंविधं तनुईयं दृष्ट्वा न्यस्ताधोमुखा राजानो यथास्थितास्तथैवोपविष्टाः स्वस्वस्थानेषु. श्रय दशरथपुत्रः श्रीरामचंद्रो गज गत्या चलंश्चंचलकुंमलविराजमानगलो धनुरुपांतं समागबन चंद्रगत्यादिनिर्विद्याधरैः सोपहासं वा क्ष्यमाणो, जनकेन च सहर्ष निरीक्ष्यमाणो वज्रावर्त महाधनुः सद्यः पाणिना पस्पर्श, महीपीठे च स्थापयित्वा जानुना नेत्रवन्नामयित्वा स धन्विनां वरो रामचंद्रो धनुरधिज्यं विदधे, यया-पाक तं तदाकृष्य । रोदःकुकिंचारध्वनि ॥ धनुरास्फालयामः । स्वयशःपटहोपमं ॥ 1 ॥ स्वयंवरन जं रामे । स्वयं चिक्षेप मैथिली ॥ चापाचोत्तारयामास । रामचंद्रोऽपि शिंजिनीं ॥ 2 ॥ लक्ष्मणो'. प्यर्णवावते । कामुकं रामशासनात ॥ अधिज्यं विदधे सद्यः । प्रेदितो विस्मितैर्जनैः ॥ 3 ॥ या. स्फालयच्च तन्नाद-बधिरीकृतदिङ्मुखः । / नत्तार्य मौर्वी सौमित्रः । पुनः स्थाने मुमोच च ॥ 4 ॥ तत्स्वरूपं दृष्ट्वा विद्याधरराजानः सौमित्रये लदमणाय सुरकन्या वाढता अष्टादश कन्यका ददुः. अथान्ये राजानो विद्याधराश्च जनकेन सन्मानिताः पूजिताश्च स्वं खं स्थानं ययुः. ततश्चंगति For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम विद्याधरो नाममलान्वितो विलदवदनो निजे पुरे ययौ. इति सीतागाममलयोः पूर्वनवसंबंधः । / बरिस अथ राझा जनकेन दशरथेन च महामहेन रामसीतयोविवाहश्चक्रे. तदा जनकभ्राता कन कोऽपि निजां सुप्रनाकुदिजां भद्रानाम्नी पुत्री नरताय ददौ. एवं विवाहं विधाय पुत्रैः स्नुषानिश्च परिवृतो दशरथोऽयोध्यां प्रकृतोत्सवो ययौ. धन्येआः स राजा दशरथो महत्या ऋठ्या श्रीशांतिना. थप्रासादे शांतिकृते स्नात्रं चक्रे. तत्स्नातनीरं दशरथः प्रथमं वृक्षकंचुकिहस्तेन महादेव्यपराजिताकृते प्राहिणोत, पश्चादपरराझीन्यो दासीहस्तेन प्राहिणोत्. ता दास्यश्च यौवनमदोन्मत्ताः कूदत्यः प्रथममेव तासां राझीनामर्पयामासुः, ता राश्यश्च शांतिजलं शिरसा ववंदिरे. वृछत्वान्मंदगामिनि सौविदल्नेऽसंप्राप्ते च शांतिजले महादेव्यपराजिताचिंतयत्, अहो सर्वासामपि राझीनां जिनेंद्रस्नानवारिणा राझा प्रसादो विहितः, परं मह्यं राझा न प्रेषितं स्नात्रजलं, अतो निर्जाग्याया मे ध्वस्ते माने किं जीवितेन? इति विचिंत्य यावत्सा मरणोद्यतानवत् तावत्तत्र नरेंद्र प्रागात् , तां च तथा. वस्थां ददर्श. __ मृत्युभीतो राजा राझी स्वोत्संगे निवेश्यैवमुवाच, हे देवि ! त्वयेदं साहसं किमारब्धं? किं ma. For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir रामन या तवापमानं विदधे ? त्वं मरणसाहसं मा कुरु ? तदा राइयुवाच हे राजंस्त्वया सर्वासां राझीनां चरित्रं स्नात्रजलं प्रेषितं, मदर्थ च न प्रेषितं, अतः किं मे जीवितेन? एवं प्रोच्यमाने स एव कंचुकी स्नात्रजलयुतस्तत्र समागतः, तन्नीरं च वंदित्वा राज्ञा पृष्टं नो कंचुकिंस्त्वं विलंबेन किमागतः ? ते. 131 नोक्तं हे स्वामिन् ! घिरा वार्धकं, सर्वकार्यादम वार्धकं मेऽपराध्यति. तत् श्रुत्वा तं कंचुकिनं मुमूर्षु, पदे पदे स्खलंतं मुखात्पतल्लालाजालं, गलितदशनं, सर्वागश्वेतरोमाणं, शुष्कमांसं, शुष्कलोहितं, कंपमानांगं च दृष्ट्वा राजा दशरथश्चितयति, अहो! जरा पुरुषं बाढं विमंचयति, यतःगात्रं संकुचितं गतिर्विगलिता दंताश्च नाशं गता । दृष्टिआम्यति रूपमेव हसते वस्त्रं चलालाय. ते ॥ वाक्यं नैव करोति बांधवजनः पत्नी न शुश्रूषते । धिक्कष्टं जरयाजितपुरुषं पुत्रोऽप्यवझायते ॥ 1 ॥ इत्यादि चिंतयन् वैराग्यवान् विषयपराङ्मुखश्च नृपः कमपि समयमानैषीत्. ज्ञश्च तस्यां नगर्यामयोध्यायामन्येआः सत्यतिनामा चतुर्सानी महामुनिः साधुसंघपरिवृतः समवासरत्. नद्यानपालेन गुर्वागमनवर्धापनेन प्रमोदितो राजा दशरथ नद्यानपालकाय दानं दत्वा पुत्रादिपरिवारपरिवृतो गुरुसमीपं गत्वा गुरून वंदित्वा च देशनां श्रोतुं पुरतो निषसाद. तदानीमेव चंद्रगतिविद्या For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम। धरः सीतानिखापसंतप्तनामंमलसहितो रथावर्ताचलेऽईतं वदित्वा विनिवृत्तस्तत्रायातो नन्नःस्थितस्तं मुनिं समवसृतं वीदांचके. / ततोंवरात्तीर्य साधु च वंदित्वा निषसाद, साधुरवि पापविनाशिनी देशनां चक्रे, देशनांते caM'gatividyAdhareNa सीताया भामंडलस्य प्रेमकारणं पृष्टे सति मुनिरपि चंद्रगतिपुष्पवत्यो मंडलसीतयोश्च पूर्वनवसंबंधं समाचख्यौ, चामंडलकुमारोऽपि निजयुग्मजाततां श्रुत्वा संजातजातिस्मरणो मूर्जया पृथिव्यां न्यपतत्, शीतोपचारर्खब्धसंझो भामंडलः सीतां नमश्चके. सीता महासत्यपि जात. मात्रमपहृतं निजसहोदरं जामंडलं ज्ञात्वा तस्मै आशिर्ष ददौ, ततः संजातसौहृदो विनयवान् भा. मंडलो ललाटस्पृष्ट नृतलो रामचंडं नमश्चकार. चंद्रगतिविद्याधरोपि मिथिलायां गत्वा जनक विदेहया देव्या समं विमाने समारोप्य साधुसमीपे समानैषीत्.. सप्रियो जनको विमानादवतीर्य साधु च नत्वोपाविशत्, गुरुणापि तथैव पूर्वनवादिकं शंसितं, पितरौ च स्वपुत्रं जामंडलं ज्ञात्वा हर्षितौ बनवतुः, तदैव विदेहायाः स्तन्यमदरत्, पुत्रप्रेम्णा च सा तमालिलिंग, जनकोऽपि तं खोत्संगे । निवेश्य मूर्ध्नि चुचुंबाचवारिनिश्च सिक्तवान. caM'gatividyAdharastatsvarUpaM दृष्ट्वा वैराग्यादाममलतनये For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 134 राम-| राज्यं न्यस्य नवोहिमस्तस्य सत्यभूतिमुनेः पार्श्वे प्रववाज. ततस्ते सर्वेऽपि मुनिव्यं वंदित्वा svsvH। चरित्रं पुरीषु समागताः. / इतश्च दशरथो राजा तं सत्यति मुनि नत्वात्मपूर्वनवमपृचत, मुनिरपि दशरथराजस्य पूर्व जवानाद-नागपुरे पुरे जावनो नाम वणिक, तस्य पत्नी दीपिका, तयोः पुत्र्युपास्तिनाम्न्य नृत्, परं सा साधुप्रत्यनीका साधूहेगकारिणीच, तेन पापेन सा तिर्यग्योनिषु वनाम. एवं नवं ब्रांत्वा चंद्रपुरे नगरे धन्यस्य वणिजः सुंदर्याः पत्न्या वरुणाख्यः पुत्रोऽनृत, स च धर्मवान साधुक्तो दा. नी विवेकवांश्च काले मृत्वा धातकीखंडे उत्तरकुरुषु युगलत्वेनोत्पन्नः. ततो मृत्वा स देवो जातः, देवलोकाच्च्युतः पुष्कलावतीविजये पुष्कलायां नगर्या नंदिघोषस्य राज्ञः पृथ्वीदेव्या नंदिवर्धनो नाम पुत्रो जातः. नंदिघोषराजा च तं नंदिवर्धनं पुत्रं राज्ये न्यस्य यशोधरमुनेः पार्श्व दीदां ला. त्वा अवेयके ययौ, स नंदिवर्धनो राजा राज्यं पालयन यशोधरमुनेः पार्श्व श्रावकत्वं लात्वा चिरकालं च पालयित्वा मृत्वा च ब्रह्मदेवलोके गतः, ततः परिच्युतः प्रत्यखिदेहे वैताढये नत्तरश्रेण्यां शशिपुरे रत्नमाखिविद्याधरनरेशितुर्विद्युल्लतापट्टराझ्याः कुदो पुत्रत्वेनोत्पन्नः, सूर्यविजय iti tasya For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम नाम पितृभ्यां दत्तं धन्यदा स रत्नमालिराम् दृतं विद्याधरनरेश्वरं वज्रनयनं विजेतुं सिंहपुरं नगरं चरित्रं ययौ तत्र गत्वा वज्रनयनं च संग्रामे जित्वा सिंहपुरं नगरं सबालवृद्धं रत्नमाली ज्वालयितुमारेने. तदोपमन्युनाम्ना पूर्वजवपुरोहितदेवेन सदखारदेवलोकादागते नैवं विज्ञप्य स पापान्निवर्तितः, यथा 135 | जो रत्नमालिराट् त्वमतिलोमादुत्कटं पापं मा कृथाः, त्वं पूर्वजन्मनि जुरिनंदननामा राजानः, तत्र चत्वया मांसनिवृत्तिः कृता, उपमन्युपुरोहितेन गृहीतो मांसचोजन नियमो नमः, त्वं पुनर्मासास्वादलुब्धोऽभूः. कस्मिन् दिने स उपमन्युपुरोहितः स्कंदनाम्ना सेवकेन मारितः, स उपमन्युश्च मृत्वा हस्ती जातः, स दस्ती नरिनंदननृपेण गृहीतः परं स रणे मृतः, मृत्वा च नृरिनंदनराज्ञो गांधारायां पन्यामरिसूदननामा पुत्रो जातः, स च जातिस्मृत्या प्रव्रज्य संयमं च प्रपाब्य मृत्वा सहस्रारे देवी जातः सोऽहं च देवोऽस्मि रिनंदनराजा च ततो मृत्वा वनेऽजगरो जातः, सोऽजगरो दा वानलेन मृत्वा द्वितीयं नरकं गतः, एवं त्वं नरकगतोऽपि मया प्रतिबोधितः, ततो नरकानुष्धृत्य त्वं रत्नमाली राजा जातः, एवं त्वं मांसप्रत्याख्यानजंगान्नर के गतः, यतो राजन्ननंतदुःखोत्पादकं nagara For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir 136 राम- दाहं त्वं मास्मकृथाः. तद्देववचोयुक्त्या रनमाली नंदननाम्नि स्वनंदने राज्यं न्यस्य वृक्षपुत्रेण सूर्यः । जयेन दशरथजीवेन सह व्रतमाददे तिलकसुंदराचार्यसन्निधौ. ततस्तो हौ पितापुत्री संयमं प्रपाब्य महाशुक्रेमरोत्तमाववृतां, ततः सूर्यजयो राजा वं दशरथो जातः, रत्नमालीच प्रच्युत्यायं राजा जनको जातः, नपमन्युस्तु जनकलघुनातायं राजा कनको जातः. नंदिवर्धनजम्मनि यो नंदिघोषः पितात् स नंदिघोषः संयमं प्रपाव्य ग्रैवेयकं गतः, ततश्युत्वाहं सत्य तिर्नामा मुनिर्जातः. एवं मुनिनोक्ते जातसंवेगो राजा दशस्योऽयोध्यायां नगर्या निजमालयं जगाम. इति दशरथ्यजनकस त्यतिमुनिपूर्वनवकथा ॥ अथ संसारपराङ्मुखो दशरयो राजा सुतान् मंत्रिणो महामंत्रिणश्चाहूय सुधामधुरया गिरा सर्वाश्च संभाष्य दीदाग्रहणाय पप्रब, नो मंत्रिणोऽहं संसारविमुखो दीदां गृहीष्ये, रामचंद्राय च राज्यं नवतु, तावता भरतो नत्वा बनाषे, हे ताताहमपि त्वया सह सर्वविरतिं समुपादास्ये, त्वांवि. नाहं गृहे नैव स्थास्ये. तदा कैकेय्या चिंतितमहोऽतः परं निश्चितमहं निर्वाण विष्यामीति विचिं. त्य सा-दशरथनृपं प्रत्यूचे, हे स्वामिन् स्मरसि? यस्त्वया स्वयंवरोत्सवे सारथ्यकर्मणि मह्यं varo da. For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir na राम- त्तः, मया च स न्यासीकृतः, सोऽधुना दीयतां ? दशरथोऽवोचत् हे प्रिये! त्वं याचस्व यत्ते रोचते. तयोक्तं यदि याचितं ददासि तर्हि मम पुत्राय जरतायायोध्याराज्यं देहि, राज्यं च दत्वा ऋणरहि. तस्त्वं भव? ऋणातस्य हि दीदा न कल्पते, यतः-बाले बुढे नपुंसे । जडे कीवे अ वाहिए॥ तेणे रायवगारी य । नम्मत्ते य असणे ॥ 1 ॥ दासे दुहेय मूढे th। ऋणत्ते jugiepi ch। bace nae ceva / सेहनिप्फेमिया y॥2॥ एतघ्याख्या-बालो गईदष्टमवर्षातवर्ती. वृधस्तपोयोगक्रियादिष्वसमर्थः, नपुंसको जात्या, जमो मूर्खस्तस्य पठनं नायाति, क्लीव इति स्त्री भिर्नोगार्थ निमंत्रितोऽसंवृतायाः स्त्रियोंगोपांगानि दृष्ट्वा, मन्मनोल्सापादिकं श्रुत्वा समुद्भूतकामानिलापमधिसहितुं यो न शक्नोति. व्याधितः, स्तेनश्चौरः, श्रीगृहांतःपुरनृपतिशरीरतत्पुत्रादिद्रोहवि. धायको राजापकारी, नन्मत्त इति यदादिना प्रबलमोहोदयेन वा परवशं नीतः, अलोचनो बीनसो वा, दासः परायत्तः, कषायविषयदुष्टश्च, मूढो ग्रथिलः, ऋणातः, जंगिक शति कोलिकादिजात्या, वागुरिकनापितसौकरिकादिनिंद्यकर्मकुर्वाणः, पंगुकुंटकुब्जवामनादिशरीरेण वेति विधा जंगिः का. बह शत परायत्तः खुसरो वा. रूपकादिभृत्या धनिगृहादेशकारी, शिष्यनिस्फेटक इति दीक्षित For Private And Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 138 राम- तुमिष्टस्यापसर कारकः इय अहारस भेया । पुरिसस्स इडिया ते चेव ॥ गुबिली सबाल - छ । दुन्न मे हुंति यन्नेव ॥ 1 ॥ यतस्त्वं जरते राज्यं दत्वा ऋणरहितो जव? ततश्च दीक्षां गृहाण ? कैकेय्यैवं कथितो दशरथोऽवादीत हे प्रिये ! राज्यं तु रामचंद्राय भवतु त्वमन्यत्किमपि याचस्व ? कैकेय्या तु तदेवोक्तं, एवमुक्तिप्रत्युक्तिनिबधितापि सा न बुबोध. पुनर्दशरथेनोक्तं हे प्रिये ! यदि तुभ्यं रोचते तर्हि रामाय राज्यं ददामि, जरताय च सौराष्ट्रं ददामि यतः - techsat । Durnidasya पलायनं ॥ सौराष्ट्रं तव दास्यामि । मा मे रामो वनं व्रजेत् ॥ 1 ॥ कैकेय्या प्रोक्तं- किं करोमि सुराष्ट्रेण । नास्ति विपुरुषं धनं ॥ न तेन रोचते म ह्यं । सौराष्ट्रे बंधुविग्रहः ॥ 1 ॥ अंगवंगकलिंगेषु । सौराष्ट्रे मगधेऽपि च ॥ विना यात्रां न गंतव्यं । यदि कार्यशतं गवेत् ॥ 2 ॥ तो मम सौराष्ट्रेण कार्य नास्ति, मम पुत्राय त्वयोध्याराज्यं दे हि ? रामाय च वनवासं देहि ? तदैव च त्वं ऋणरहितो, नान्यथा. तत् श्रुत्वा दशस्यो रामंप्रत्यूचे, जो पुत्र ! यस्याः कैकेय्याः सारथ्यतुष्टेन मया पूर्वे वरो दत्तः, ठयधुना च तया स जरतरा ज्या याचितः, तव च वनवासो याचितः तदा रामोऽनाषिष्ट, हे तातानया सुंदरं याचितं yato Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम मम च भरतस्य किंचिदप्यंतरं नास्ति, यादृशोऽहं तादृश एव नरतोऽप्यस्ति, अतस्त्वं जरताय रा. ना ज्यं देहि ? एवं च त्वं फणरहितो नव ? दीदां च गृहाण? पुनर्दशरथंप्रति राम नवाच-यस्मै च कस्मै वनराज्यमेत-त्ततः प्रसादीकुरु ह्यर्थिनेऽपि ॥ तस्मिन्निषिधे तु मनो न तत्र । तत्पत्तिमात्रस्य 130 न मेऽधिकारः ॥ 1 ॥ सुतावतां चरतोऽप्यहं च । दृशाविवां तुलितावुनावपि ॥ निवेश्यतां तद्भरतोऽत्र राज्ये । सुखेन तिष्टामि च राज्यलीलया ॥2॥र्तोऽप्य्ह्मेवास्मि । निर्विशेषावुनावपि ॥ यतोऽभिषिच्यतां राज्ये । भरतः परया मुदा । / 3 / / इति रामवचः श्रुत्वा । नृपतिः प्रीतिविस्मितः ॥ श्रादिदन्मंत्रिणो याव-उरतस्तावदब्रवीत ॥ 4 ॥ स्वामिन् सहव्रतादान-मादावप्यर्थितं मया ॥ तात तन्नान्यथाकर्तुं । ममात्र वचसाहसि । / ॥ 5 ॥ ततो राजा दशरथ नवाच, हे वत्स त्वं मत्पतिझा मा मुधाकुरु ? त्वन्मातुः कैकेय्या मया वरो न्यासीकृतोऽस्ति, तेन वरेण च तव माता राज्यं याचते, अतो हे वत्स! ममाझामन्यथाकर्तु नाईसि. यथ रामो नस्तमूचे, नो नरत! यद्यपि तव गर्वो नास्ति, तथापि तातमातृवचः कर्तु त्वं राज्यमुबह ? अथ जस्तो रामपादयोः पतित्वा साश्रुनयनः कृतांजलिरेवमुवाच, हे बांधव ! किमहं For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir राम- लातस्य सूनुर्नास्मि ? किं वा तवानुजो नास्मि? किं वाहं मातृमुखोऽस्मि ? यदेवंविधं गद्य कर्म क चस्त्रिं रोमि. एतद्भरतोक्तं श्रुत्वा रामो दशरथप्रत्यूचे चो तात ! मयि राज्ये सति जस्तो राज्यं नादास्ये, 140 यतो राज्यं त्यक्त्वाहं वनवासाय यामि. इत्यनुझाप्य राजानं । रामो नत्वा च जाक्तितः । / जरते च रुदत्युच्चै-निर्ययो चापतृणभृत् ॥ 1 ॥ लक्ष्मण नवाचार्योऽथ मेऽयं तृणवद्विमुच्य । नादास्य ते राज्यमिदं ससत्वः ॥ तातस्य दुःख नविता च तस्मात्पदातिवद्राममनुव्रजामि ॥ 1 ॥ हन्यां यदिह कैकेयीं। पापिनी पतिपुःखदां ॥ पापात्मानं तु श्रीराम-स्त्यजेन्मां मातृघातकं ॥ 5॥l. मणः सुमित्रां नत्वोचे, हे मातरहं राममनुव्रजामि, सुमित्रया चोक्तं-राम दशरथं मन्ये-मन्ये मी जनकात्मजां ॥ अयोध्यामटवीं मन्ये-वत्स ग यथासुखं । / 1 ॥ अथ दशरथं नत्वा रामं वनवासाय गवंतं लोका ईदृशं ददृशुः-याहृतस्यानिषेकाय । प्र स्थितस्य वनाय च ॥ ददृशुर्विस्मितास्तस्य । मुखरागं समं प्रजाः ॥ 1 ॥ वनवासाय गवतं । दृष्ट्वा दशरथः सुतं । / यो नृयो ययौ मूर्ग-मतुबस्नेहकातरः । / 2 ॥ अथापराजितां देवीं । नत्वा रा. मोऽभ्यधादिति ॥ मातर्यथाहं तनयो । भरतोऽपि तथैव ते ॥ 3 ॥ स्वां प्रतिझा सत्यापयितुं पिता For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir राम । जरताय राज्यमदात्, मयि सति चैष जस्तो राज्यं नादत्ते, तो मया वने गंतव्यं, हे मातस्त्वं न चरित्रं तं मम सदृशं जानीहि ? यथाहं तव जरत इत्युक्त्वा तत्पादयोः पतित्वा मातुः समीपान्निर्गतो रामः. आथ रामं वनाय निर्गतं ज्ञात्वापराजिता यत्करोति तदाद - तामाकर्ण्य गिरं देवी । पपात 141 वि सुर्विता ॥ चेटीनिचंदनांमोभिः । सिक्ता तस्यावुवाच च ॥ 1 ॥ याः केन जीवितास्म्येषा । मूर्छा ॥ सहिष्ये रामविरहं । दुःखं जीवंयहं कथं ॥ 2 ॥ वनं वजिष्यति सुतः । पतिश्च प्रवजिष्यति ॥ श्रुत्वाप्येतन्न यद्दीर्णा । कौशल्ये वज्रमय्यसि ॥ 3 ॥ रामो जगाद नृयोऽपि । मातः पत्न्यसि मत्पितुः । ततः किमिदमाख्धं । किन्नरस्त्रीजनोचितं ॥ 4 ॥ वनान्यटितुमेकाकी । याति केसरिणीसुतः ॥ स्वस्था तु केसरिण्यास्ते । न ताम्यति मनागपि ॥ 2 ॥ तातस्य ऋणमस्त्युच्चैः । प्रतिपन्नवरो ह्ययं ॥ पत्र स्थिते च मय्यंव । tasyAnReyaM कथं भवेत् ॥ 6 ॥ इत्यादि युक्तिवचनैरपराजितामंत्रां बोधयित्वा नत्वा च रामो वनाय निर्ययौ.. सीतापि दशरथमपराजितां च नत्वा रामानुगमनं ययाचे, तदापराजिता सीतां बभाषे, हे वत्से ! देवी लालितासि त्व- माजन्मोत्तमवादनैः ॥ सदिष्यसे कथं वत्से । पादचंक्रमणव्यथां For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir raam| // 1 // तवांगं सौकुमार्येण । कमलोदरसोदरं ॥ विष्टं तापादिना कुर्या-क्लेशं दाशरथेरपि ॥ 2 ॥ चस्त्रिं वनतुरनुमानेन । क्लिष्टकष्टागमेन च । / न निषेधं न वानुझां । यांच्यास्ते कर्तुमुत्सहे ॥ 3 ॥ त. 14 तः सीतापराजितां नत्वा राममनुययौ, तदा लोकोऽप्युवाच धन्यैषा सीता महासती या राममनुयाति, अहो एषा महासतीमुख्या शीलेन स्वकुलदयं पुनाति, इति लोकइआवार्यमाना सा राममनु ययो. अथ लक्ष्मणः संधुदितक्रोधव तिरिति दध्यौ, तातेन नरताय राज्यं दत्तं, अयाहं कैकेयीं सनस्तां हत्वा रामे राज्यं न्यस्यामि, अथवा रामो राज्यं नादास्यते, तातस्यापि महद्दुःखं स्यादिति विचिंत्य लक्ष्मणः सुमित्रामपराजितां च नत्वा कार्मकतृणभृदनुधाव्य रामस्य मिलितः, ततस्ते त्र योऽप विकस्वरमुखांबुजाः पुर्या निर्ययुः. एवं मैथिलीरामलक्ष्मणेषु नगर्या निर्यत्सु तन्नगरन रनार्यः कष्टां दशां लेचिरे. अयोध्यावासिलोकाः सपरिवारा राममनुययुः. नेत्रवाष्पपूरितो राजा द. शरथोऽपि स्नेहरज्ज्वाकृष्टो राममन्वसरत्. रामलदमणयोनगरान्निर्गतयोरयोध्योहसेवा नृत्. अयोध्या. बहिरुद्याने गत्वा रामो मातापितरौ न्यवर्तयत, तथा यथोचितालापैः पौरलोकानपि रामो विससर्ज. | ततो रामः सीतालक्ष्मणसहितो देशांतरं ययौ, तत्र ग्रामे ग्रामे लोकैः पूज्यमानो महेन्यैः स्तूयमा. For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- नो धनकनकादिनिर्निमंत्र्यमाणः, सामंतादिनिर्निजराज्यप्रदैः प्रार्थमानोऽपि निःस्पृहत्वेन किंचि । चमि दप्यगृह्णन रामः प्रयाणमकरोत्. अथ पश्चादागतो दशरयः शोकाकुलो निजहृदि चिंतयति-हे प्राणाः क गतो राम-sta143 मनुव्रजताधुना ॥ जरसा जर्जरैरंगैः । शक्तिर्दशरयस्य का ॥ 1 ॥ श्रय मार्गे गबन स श्रीरामश्चिंतयति-तत्तातस्य कृतादरस्य रजसादाह्वानकं दृरत-स्तच्चांके विनिवेश्य बाहयुगलेनाश्लिष्य सं नाषणं ॥ तांबूलं च तदर्धचुंक्तिमिति प्रेम्णा मुखेनार्पितं । पाषाणोचित हा कृतघ्नहृदय स्मृत्वा न किं दीर्यसे ॥ ॥ स्तश्च दशरथो राजा जरतं राज्यदानायाह्वास्त, परं दशरथेन दीयमानं राज्यं भरतो नाददे, परं स्वन्त्रातृविरहासहः स्वां मातरं कैकेयींप्रति चुक्रोश. ततः कैकेय्याझ्या पस्त्रिज्यो. त्सुको दशरथः सलदमणं राममानेतुं सचिवान सामंतांश्च प्राहिणोत. ते मंत्रिणोऽपि यानारूढास्त्वरितं गत्वा पश्चिमयायिनं रामचंई मिलित्वा तत्पादयोः पतित्वा कथयंतिस्म, हे स्वामिन् दशरथस्त्वां राज्यदानाय कैकेय्यनुझ्या पश्चादाह्वयति, अतो हे स्वामिस्त्वं निवर्तख ? सनरतश्च दशरथस्तव । विरह सोढुं न शक्नोति, अतस्त्वं निवर्त्य राज्यं गृहाण ? एवं तैर्दीनवचनैः प्रार्थमानोऽपि राघवो na For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम न्यवर्तयत्, यतो महतां प्रतिज्ञा दिपादपवन्न चलति. ततस्ते मंत्रिणो राघवेण विसृज्यमाना वारंवारं । चरिं कथयंतोऽपि तन्निवर्तनकृताशयाः सहैव चेयुः.. अथ ते जानकीरामलक्ष्मणा नग्रश्वापदान्वितां निर्मानुष्यां घनामां व्यालजयंकरां चाटवीं प्रा. 14 पुः. अथाग्रे गबंतस्ते त्रयोवि गंजीरावर्तनीषणां पृथक्प्रवाहानाम्नी गंजीरा नदीमीदांचक्रिरे. तत्र स्थित्वा रामः सामंतादीनित्युवाच, यूयमितो निवर्तध्वं. नाहं समेष्यामि, अग्रे गवतां च युष्माकं कष्टं जविष्यति, यूयं च गत्वा तातस्यास्माकं कुशलोदंतं शंसत ? तथैवास्माकं जनन्योर्नरतस्यापि च कुशलोदंतो वाच्यः, इति कथयित्वा ससीतालक्ष्मणो रामो दुस्तरां गंजीरां च तां तरंगिणीमुत्त तार. तटस्थितैस्तैर्मत्रिभिदृष्टो रामो वनमाश्रितः. श्रय राममदृश्यमाना बाष्पांबुसिक्तांशुका मंत्रिणो रुदंतो न्यवर्तत, क्षेमेण चायोध्यां नगरीमगुः, तत्र ते मंत्रिणो दशरथं नत्वा पोचुः स्वामिन् रामलक्ष्मणौ तु नायातो. दशरथस्तद्दचः श्रुत्वा जरतंप्रत्याह नो नरत! अथ त्वं राज्यं गृहाण ? मम दीदाविनाय च मास्मनः. तदा नरतोऽवददहं राज्यं नादास्ये, परमहं स्वयं गत्वापि ममाग्रज राम. चंडं कथमप्यानेष्यामि. तदा कैकेय्यपि तत्रागत्य राजानं विज्ञापयति, स्वामिंस्त्वया चरताय राज्यं । For Private And Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम । तं परं विनयी जस्तो राज्यं नादत्ते, तेन च ममान्यासामपि च राज्ञीनां महदुःखं जायते, मयाचरित्र प्यविमृश्यकारिण्या शुनं न कृतं ततो रामाय राज्यं देहि ? यतः - कौशब्यायाः सुमित्रायाः । सुप्रजायाश्च दुःश्रवं ॥ रुदितं मम zRevaMtyA । हृदयं नवति द्विधा ॥ 1 ॥ नरतेन समं गत्वा । तौ 145 वत्सौ रामलक्ष्मणौ ॥ अनुनीय समानेष्याम्यनुजानाहि नाथ मां ॥ 2 ॥ तथादिष्टश प्रहृष्टेन । राज्ञा दशरथेन सा ॥ ययौ सरतामात्या । प्रतिरामं कृतत्वरा ॥ 3 ॥ सा कैकेयी जानकीरामलक्ष्मणान् पश्यंती पनिर्दिनैस्तद्दनं प्राप ततः कैकेयी रामं दृष्ट्वा रथादुत्तीर्य वत्स वत्सेति भाषिणी प्रणमंत रामचंद्रं मूर्ध्नि चुचुंब. वैदेहीलक्ष्मणावपि कैकेयीपादाब्ज प्रणमतौ कैकेय्या बाहुन्यामालिंग्यात्यर्थं रुरुदे. नरतोऽपि रामपादौ नमश्चके, साश्रदृशं भरतं रामो बाहुभ्यां धृत्वा लिलिंग. ततस्ते सर्वेऽपि रामजस्ताद्याः कस्यचिष्टवृदस्याधो विशश्रमुः कैकेय्युवाच हे वत्स रामचंद्र ! त्वं निवर्तस्व ? टायोध्याराज्यं च गृहाण ? जस्तो राज्यं नादत्ते, यतस्त्वमेव नरतः, एष सौमिविश्व तवामात्यो भविष्यति, भरतस्तव प्रतिहारः शत्रुनश्च तवातपत्रभृद्भविष्यति. कैकेय्यैवं प्रोक्ते भरतेनापि तथैवोक्तं तदा राम उवाच, हे मातस्तातस्य दशरथस्य पुत्रो वा स्वां For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir 46 राम प्रतिझा कष्टं त्यजामि ? तातेन भरतस्य राज्यं दत्तं मया ह्यनुमतं, अय पुनः कथं तडाज्यं गृह्णा चरित्रं मि? तदस्तुरतो राजा द्वयोरपि निदेशतः, इत्युक्त्वा सीतानी तैर्जलैः श्रीरामचंः सर्वसामंतमं. त्रिसादिकमुबाय भरतं राज्येऽन्यपिंचत. ततो रामः कैकेयी बहु संचाष्य नरतं समंत्रिणं विससर्ज, स्वयं च दक्षिणां दिशं प्रतस्थे. नरतः कैकेय्या सममयोध्यां ययौ, तत्र च दशरयापित राज्यनारं भरतो भ्रातृशासनादूरीचक्रे. दशरथश्च सत्यतिमहामुनेः पार्था नृयसा परिवारेण समं दीदामुपा ददे. अथ चरतो जातृवनवासेन हृदि शल्यायितोऽर्हत्प्रजोद्यतो समस्योपानही सिंहासने संस्थाप्य स्वयं च यामिकवत्तत्सेवातत्परो राज्यं पालयामास. रामोऽपि सौमित्रिमैथिलसुतासहितो मार्गे गई. श्चित्रकूटमतीत्यावंतीदेशे कमपि देशमासादयत. ॥ इति श्रीमत्तपागचे जट्टारकश्रीहीरविजयसूरिशज्ये याचार्यश्री विजयसेनसूरियौवराज्ये पंमितश्रीदेवविजयगणिविरचिते श्रीरामचरित्रे गद्यबंधे रा मतदमणोत्पत्तिपरिणयनवनगमनो नाम चतुर्थः सर्गः समाप्तः । / श्रीरस्तु । / For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम ॥अथ् पंचमः सर्गः प्रारम्यते ॥ चरित्रं अथ श्रीरामोऽध्वनि वटस्य मूले विश्रमयितुं निषीदन तं देशं च वीक्ष्य सौमित्रिमभ्यधात्, | नो ब्रातरयं देशः कस्यापि नीत्याधुनवोदसीभूतो लयते, यतः-अशुष्ककुलान्युद्याना-नीकु. 147 वाटाश्च सेदवः ॥ सान्नानि च खलान्याहु-नूतनोदसतामिह ॥ 1 ॥ तदा च रामः पाच । गचंतं जनमेककं ॥ किमुच्चचाल देशोऽयं । क वासि चलितोऽनघ ॥ 2 ॥ स ऊचे एषोऽवंतिदेशः, त. जावंतिनाम नगरी, तस्यां सिंहोदरो नाम राजा द्विषां सिंहवदुःसहो वर्तते. यवंतिदेशस्यैकदेशे दशाननपुरनाम नगरमस्ति, तत्र सिंहोदरस्य सामंतो वज्रकर्णनामा राजास्ति, सोऽन्येआः पापर्डि कर्तु वने गतः, तत्र प्रीतिवर्धननामानमेकं महामुनिं कायोत्सर्गस्थमैदिष्ट. तं महामुनि नत्वा रा. जावोचत् जो महामुने त्वमेकाकी वने छुम व किं तिष्टसि ? मुनिनोक्तमात्महितार्थमहं वने वसामि. तदा योऽपि नृप ऊचे नो साधो अत्र खाद्यपेयादिवर्जिते वने तव किमात्महितं ? मुनि स्तं योग्यं ज्ञात्वात्महितमार्हतं धर्ममाख्यत् , राझाप्यधर्म श्रुत्वा साधुपुरतः श्रावकत्वं प्रपेदे, यथा। या देवे देवताबुद्धि-गुरौ च गुरुतामतिः ॥ धर्म च धर्मवीः शुधा । samyaktvamidamucyate // 1 // For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir 14 राम- विधानं दुर्गतिहारे । निधानं सर्वसंपदां ॥ विधानं मोदसौख्यानां । पुण्यैः सम्यक्त्वमाप्यते ॥ 2 ॥ चरित्रं अंतोमुहुत्तमित्तंमि । फासिथं हुऊ जेहिं सम्मत्तं ॥ तेसिं अबढपुगल-परियट्टो चेव स्ण्सारो॥ | ॥ 3 ॥ इति सम्यक्त्वं श्रुत्वा राझाभिग्रहो गृहीतो यथा-विना च देवमर्हतं । विना साधु च नापरं । / नमस्यामि तदने स । प्रपेदेऽभिग्रहं दृढं ॥ 1 ॥ स वज्रको राजा सम्यक्त्वमूलं हादश व्रतं श्रावकधर्म च प्रतिपद्यैवंविधमनिग्रहं गृहीत्वा साधुं च नमस्कृय नगरमध्ये समागतः. अयस चिंतयति यथा मम नायकः सिंहोदरो राजा, स च मां नमस्कारविमुखं दृष्ट्वा वैरी नविष्यतीति म. त्वा मणिमयीं मुनिसुव्रतस्वामिप्रतिमां कारयित्वा स्वांगुलीये न्यवीविशत्. ततश्च यदात्यां सिंहोदरं नृपं नमस्कर्तुं स याति तदा तदंगुलीयं करे कृत्वा करौ चाग्रे विधाय राजानं नमस्करोति. एवंविध वज्रकर्णवृत्तांतं कश्चिदुदुर्जनो मंदमतिः सिंहोदरमहीपतेः सर्वमेकांते समाचख्यौ, खलाः खयु सर्व. कषाः, यतः तं नहि घरं तं नहि । देनलं रानलंपि तं नहि ॥ जब अकारणकुविधा । दोतिन्निवि ख. | खा न दीसंति ॥ 1 ॥ मृगमीनसानानां । तृणजलसंतोषचित्तवृत्तीनां । / bubdhkdhiivrpishunaa|| For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir bastri महाराज कायत राम निष्कारणवैरिणो जगति ॥ ॥ सहजांधदृशः स्वदुर्नये । परदोषेदाणदिव्यचकुषः । स्वगुणोच गिरो मुनिव्रताः । परवर्णग्रहणेष्वसाधवः ॥ 3 ॥ एवंविधं दुर्जनस्य वचनं श्रुत्वा तुबकर्णः सिंहोद रो महीपतिर्महाहिखि निःश्वसनास्ते, तत्स्वरूपं केनापि पुरुषेण झात्वा कर्णान्यां च श्रुत्वा वज्रक 14) र्णस्य कर्ण कथितं, तत् श्रुत्वा वज्रकर्णेनोक्तं नो महापुरुष! त्वया कथं झातः सिंहोदरस्य मयि कोपः? केन हेतुना च? तेन नरेणोक्त श्रृयतां?--कुंदपुरनगरे समुद्रसंगमो नाम वणिगस्ति, यमुनाख्या तत्पत्नी, तयोः पुत्रोऽहमस्मि विगुदंगनामा, क्रमाद्यौवनं च प्राप्तो जम्मादायाहं क्रय हे. तवे उज्जयिन्यां पुर्यामागम, तत्रोज्जयिन्यां क्रयविक्रयं कुर्वाणस्य मम यौवनोन्मत्ततया इंडियन जयतया च कामलतानाम्न्या वेश्यया सार्ध रममाणस्य कालो यातिस्म. एवं काले गति पनिर्मासैः सर्वमपि धनं मया विनाशित, थाजन्मपर्यंतं यदर्जितं तत्स्तोकैरेव दिनैर्विनष्टं, धिग्व्यसनं ! य. तः-यूतं च मांसं च सुरा च वेश्या । पापर्डिचौरी परदारसेवा ॥ एतानि सप्त व्य्स्नानिलोके। घोरातिधोरं नरकं नयंति ॥ 1 ॥ नटविटनटयुक्तां सत्यशौचादिमुक्तां । कपदशतनिधानं शिष्टनिंदानिदानं ॥ धननिधननिधानं सजणानां विधानं । परिनवपदमेकं कः पणस्त्रीजेत ॥ ॥ atra For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- बाया तृणामिश्च । खले प्रीतिः स्थले जल ॥ वेश्यारागः कुमित्रं च । षडेते बुदबुदोपमाः ॥ 3 ॥ चरित्रं एवंविधया तया पण्यांगनया सार्ध जोगान् जुजानस्य मम कालो यातिस्म. __अथैकस्मिन् दिने तया कामलतया वेश्यया सिंहोदरराज्ञः पट्टराझी दृष्टा, तस्याः कुंडलयुग लं च विलोक्य मोहितया वेश्यया मम पार्षं तत्कुंडलयुगल याचितं, कथितं च राश्यास्तत्कुंडल युगलं चौर्येण हृत्वानीय मह्यं देहि ? विना च तत्कुंडलयुगल मम गृहे त्वया नागंतव्यं, तदा म. योक्तमेवमस्तु. ततोऽहं मरणायमविचिंत्य काममोहितः कुंमलार्थ रात्री तत्र नृपोकसि गत एकत्र शय्यायां स्थिती राझीनृपो वार्ता कुर्वाणो मया शुश्रुवाते. श्रीधरया राज्या पृष्टं भो राजन्नद्य तव निद्रा कथं नायाति? नहिन व कथं दृश्यसे? किं कारणं? सत्यं ब्रूहि? सिंहोदरोऽवदद्देवि । तावन्निद्रा कुतो मम ॥ प्रणामविमुखो याव-हज्रको न मार्यते ॥ 1 ॥ अमुं प्रातहनिष्यामि । ससुहृत्पुत्रबांधवं ॥ यात्वियं रजनी याव-हिनिद्रस्यापि मे प्रिये ॥ 3 ॥ एतवचनं श्रुत्वा कुंडल चौरिकां त्यक्त्वा साधर्मिकवात्सब्यादिह त्वरितं तव पार्श्व समागतोऽस्मि. तत् श्रुत्वा वज्रकर्णः खं । नगरं उर्गखातिकाधान्यतृणकाष्टादिभिः सजीकृत्य स्वयमपि सज्जो बनुव. ततो वज्रकर्णराझा प्रचुः । For Private And Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम रधनदानपूर्वकं विसर्जितो विगुदंगः स्वस्थानं गतः. चरित्रं इतस्तत्दणं सिंहोदरोऽपि सबलवाहनः समागत्य जंबूद्वीपं समुष व तत्पुरमावेष्ट्य स्थितः, " ततोऽसौ दृतमुखेन वज्रकर्णमवदत् , नो वज्रकर्ण यदि जीवितेन कार्य, यदि राज्येन कार्य, यदि च सुखेन कार्य तदांगुलीयं त्यक्त्वा मह्य प्रणामं कुरु ? अन्यथां त्वां सकुटुंबं हनिष्यामीति दृतेनो क्ते वज्रकोऽवदत् , नो दृत तव राजा मूढो वर्तते यो मत्तः प्रणामं वांछति, मया त्वभिग्रहो गृही. तोऽस्ति, यथा-न पौरुषाभिमानोऽत्र । किंतु धर्माभिमानता ॥ विनार्हतं विना साधु । प्रणमाम्यपरं न हि । / 1 / / धर्महारं ततो देहि । मह्य धर्माय कुलचित् । / अहमन्यत्र गामि । धर्म एवास्तु मे धनं ॥ ॥ इति तदुक्तं दृतेन गत्वा सिंहोदरायोक्तं, परं सिंहोदरो न मन्यते, यतो मानिनः कदापि धर्माधर्म न गणयंति. ततः परं स सिंहोदरो वज्रकर्णपुरं रुध्वा स्थितोऽस्ति, तत्सैनिकाश्च वज्रकर्णदेशं मुष्णंति, तद्भयाच्चैते ग्रामादय नहसा जाताः, अहमपि सकुटुंबो नष्ट्वा प्र. त्यासन्नग्रामे स्थितोऽस्मि. क्रूरकर्मया महिन्या च किंचिदानेतुं पुनरहं प्रेषितोऽस्मि, अय तत्कार्य कृत्वाहं यास्यामि. एवमुक्त्वा यावदाझा मार्गयित्वा स याति तावता रामेण रत्नवर्णमयं कटीसूत्रं । For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- तस्मै दत्वा स विसर्जितः तं च विसृज्य सीतारामलक्षणा दशांगपुरमीयुः तव नगरवदिचंद्रमनचरित्र चैत्ये जनान्नत्वान्मंपे सीतासहितो रामस्तस्थिवान् रामादेशात्सौमित्रिर्नगरमध्ये गंतुं प्रवृत्तः, नगरे प्रविश्य वज्रतिके च गत्वा तत्संसदि स्थितोऽसौ तारामध्ये चंद्र व शुशुभे सदाकारं 192 लक्षणं दृष्ट्वा वज्रकर्णोऽभ्यधात्, जो महानाग ! त्वं मम जोजनातिथिर्भव ? लक्ष्मणोऽप्युवाच मम प्रजुः सकलत्रो नगरबहिरुद्याने स्थितोऽस्ति, तमादौ चोजयित्वाहं जोदये, नान्यथेति ततो वज्रकर्णो राजा सौमित्रिणा सार्धं नृयिष्टं भोजनं सव्यंजनमुपरामं निनाय, तेन भोज्येन गोजितौ रा मलक्ष्मणौ सीतासहितौ संतुष्टौ यतः - देदस्नेहस्वरमधुरता बुडिलावण्यलाः । प्राणोऽनंगः पठनसमताक्रोधहानिर्विलासाः ॥ धर्मश्र वणं सुरगुरुनतिः शौचमाचारचिंता । कुक्षौ पूर्णे जठरपिठरे प्राणिनां संजवंति ॥ 1 ॥ उक्त्यनंतरमनुशिष्य रामेण लक्षणोऽवंतिनृपतिंप्रति प्रेषितः लक्षणः सिंहोदरंप्रति गत्वोचे, जो सिंहोदर ! त्वं वजूकर्णेन सह विरोधं माकार्षीः, सकलमदीजर्ता नरतो निषेधयति तदा सिंहोदरोऽवोचत्, अयं वज्रकर्णो मत्सेवको मम सामंतो मह्यं नमस्कारं न कुरुते, ममाझां च न मन्यते, तर्हि कथं ma For Private And Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम। या न हन्यते ? तदा भूयोऽपि लक्ष्मणोऽवोचत् नो सिंहोदर! असो त्वय्यविनयी न, किं त्वस्य प्र. णामसंधा धर्मानुगा धर्मरदका च, अत एनं वज्रकर्णप्रति मा कुप? इदं चरतेनोक्तं, किंचासमु द्रांतमेदिन्यां नरतः शासिता, ततः क्रुः सिंहोदरो लदमणं स्माह नो पुरुष! को नरतः? किमहं 153 नरतसेवकः ? किं वा चरतो मम स्वामी ? यो मां वज्रकर्ण शिदयितुं निषेधयति. तत् श्रुत्वा को पारुणो लक्ष्मणः स्फुरदोष्टदलोवोचत्, रे सिंहोदर ! कि त्वं नरतं न जानासि ? जरतं नोपलदाय. सि? नपलक्ष्यामि तावत्, त्वं युधाय सङो नव पुतं, मनुजाशनितामितस्त्वमधुनैव दयं यास्य. सि. तदा सिंहोदरोऽपि ससैन्यो लक्ष्मणं हंतुमुद्यतोऽनवत. तावता लदमणो गजालान नुजाच्यामुन्मूख्य शत्रूस्तामयामास. पुनः सौमित्रिरुत्पत्य सिंहोदरेनं च मुष्टिनाहत्य सिंहोदरं केशेषु धृत्वा र. ज्जुबछांगमिव निन्ये रामपार्श्व. अथ रामं दृष्ट्वा नत्वा च सिंहोदरोऽभाषत हे राजेंड! हे रघुकुलो सरामचंड! हायातस्त्वं मया न झातः, अथ हे नाथ ममाझानदोषं त्वं दमख ? निजाझा दे. हि? यहं तव किंकरोऽस्मि, भृत्ये च कोपः शिदामात्र एव स्यात् . सा तु मया प्राप्ता. तदा शिष्यं । गुरुरिख समस्तंप्रत्युवाच, हे सिंहोदर! त्वं वज्रकर्णन सह संधिं कुरु ? सिंहोदरोनि tatheti pratyapa For Private And Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- द्यत. वज्रकर्णोऽपि रामचंद्रस्य शासनात्तवागात, विनयेन रामपुरो नृत्वा कृतांजलिरित्युवाच च - चरित्रं स्वामिनी वृषस्वामि - वंशजौ रामशार्ङ्गिणौ । युवां दृष्टौ मया दिष्ट्या । किंतु ज्ञातौ चिरादिद ॥ 1 ॥ जरतार्धस्य सर्वस्य । युवां नाथो महाउजौ ॥ मन्ये च राजानो । युवयोरेव किंकराः 154 ॥ 2 ॥ ततोऽसौ रामचं प्रत्युवाच, हे प्रनो यय त्वमेनं मत्स्वामिनं सिंहोदरं मुंच ? ततो रामचं डेओजयोः संघानं विधाय मित्रत्वं कारितं वज्रकर्णोऽपि निजां प्रतिज्ञां जगी विनाहतं विना साधुं । नमस्यो नापरो मया ॥ इति स्वानिग्रहोऽग्राहि । महर्षेः प्रीतिवर्धना t ॥ 1 ॥ सिंहोदरोऽपि परया । प्रीत्या राघवसादिकं । राज्यार्ध वज्रकर्णाय । सोदर व दत्तवान् ॥ 2 ॥ श्रीधराकुंडले ते च । याचित्वावंतिपार्थिवात् ॥ प्रदत्त विद्युदंगाय । दशांगपुरपार्थिवः ॥ ॥ 3 ॥ ततो वज्रकर्णो राट् प्रीतयेऽष्टौ च कन्यका लक्ष्मणाय ददौ सिंहोदरोऽपि ससामंतो लक्ष्मगाय कन्याशतत्रयमदात् समये परिणेष्यामि भवतः सुताः, इदानीं तु वयं मलयाचले स्थास्याम इत्युक्त्वा रामलक्ष्मणाभ्यां विसृष्टौ सिंदोदरवज्रकर्णौ निजं निजं पुरं ययतुः रामलक्ष्मणौ तु सीतान्वितौ तां निशां तत्र स्थित्वा प्रगे चलितौ गतौ च क्रमेण निर्जलं कमपि देशं प्रापतुः ॥ For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम इति सिंहोदरवजूकर्णकथानकं । / . तत्र निर्जले देशे रामलक्ष्मणौ सीतासहितौ कस्यचित्तरोस्तले विश्रांतो, तदा विपासाकुला चरित्रं सीता जलं मार्गयतिस्म. तदा रामाइया सौमित्रिर्जलमानेतुमगात. इतस्ततो वने व्रमन् स एक 155 सरोवरं दृष्ट्वा हृष्टः, यतः-निंबचंपकवटोबरपाटलै-लिंबुजंबू मुचकुंदपिष्पलैः ॥ दाडिमीकदलीचंद नांबुजैः । शाखिनिश्च कलितं महासरः ॥ 1 / / गंजीरं सरसं स्वळ । सद्वृत्तं सत्वशोभितं ॥ दृष्टं सरोवरं तेन । तत्रैकं साधुचित्तवत् ॥ 5 ॥ दृष्टं सरोवरं रम्य-मनेकांगोजमंडितं । / दूरादानंदज नकं । वयस्यमिव वचनं ॥ 3 ॥ तत्सरो दृष्ट्वा हर्षितो लदमणो यावत्सरोवरमध्ये याति तावता कूबरपुराधीशः कल्याणमालानिधो राजा लक्ष्मणेन दृष्टः, तेनापिलदमणो दृष्टः. अथ लक्ष्मणं दृष्ट्या स्त्रीवत्स कामचेष्टां कर्तुं लमः, यथा-द्वाविंशती रामाणां विकारेंगितानि, यथोच्चैर्निष्टीवनं, सानुरागनिरीक्षणं, श्रवणसंयमनं, बालस्यमोटनं, मुद्रिकाकर्षणं, गुप्तांगदर्शनं, प्रजल्पने हसनं, स्तनपी. मनं, भूषणोत्पाटनं, नूपुरोत्कर्षणं, कर्णकंम्यनं, केशप्रसारणं, चरणसंयमन, नखविलेखनं. परिधान । संयमन, निःश्वासोत्वसनं, मुहुर्तृगणं, बालालिंगनं, बालमुखचुंबनं, प्रियाश्लेषणं, अतिक्रांतप्रेषणं. For Private And Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चरित्रं राम-| पश्चात्कामस्मरणं च. स्निग्धं दृष्टिपथं विजुषितवपुः कर्णस्य कंम्यनं । केशानां च मुहर्मुहर्विवरणं बालस्य चालिंगनं । / नार्दर्शनमग्रतश्च गमनं वार्ता सखीनिः सह । कुर्युः प्रीतिवशास्त्रियोऽपि सततं दृष्ट्वा नरं वांछितं । / 1 / / स्त्री कांतं वीक्ष्य नानिं प्रकटयति मुहुः क्षेपयंती कटादान् । दोर्मुलं 156 दर्शयंती रचयति कुसुमापीममुदिप्य पाणिं । निःश्वासस्वेदश्2उभाः श्रयति कुचतट खंसिवस्त्रं विधत्ते । सोत्कंठं वक्ति नीवी श्लययति च दशत्योष्टमंगं जिनत्ति ॥ ॥ इत्यादिविकारान दर्शयन् कल्याणमालो राजा लक्ष्मणप्रति जोजनाय निमंत्रयति. लक्मणो रा झो मान्मथं विकारं दृष्ट्वा पुनर्देहलदाणानि च निरीक्ष्य दध्यावेषा पुंवेषाकारधारिणी नारी दृश्य ते. इति ध्यात्वा खदमणोऽवोचत्, मत्पनुः सजाय तो दूरदेशेऽस्ति, तेन विनाहं न लुंजे. कल्याणमालराझा स्वप्रधानपुरुषा रामं सप्रियमाहातुं प्रेषिताः, तेऽपि गत्वा प्रियवाक्यैः श्रीरामचंक. ब्याणमालराझः समीपे यानिन्यिरे. कल्याणमालोऽपि रामचंई मीतां च नत्वा तयोः कृते पटकुटी तत्कालं काराग्य सपरिबदः सेवां चक्रे, तत्र कृतस्नानन्नोजनं श्रीरामलक्ष्मणं चोपविष्टं दृष्ट्वा कल्याणमालो राजा सहैकमंत्रिणा स्त्रीवेषभृद्वृत्वा रामचंङ प्रणनाम, राम नवाच हे न! पुरुषीनय स्त्री For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं 157 राम- जावं किं निहुषे ? कूबरपतिः कल्याणमालोऽप्यूचे हे स्वामिन्नस्मिन कूबरपुरे महानगरे वालिखिलनामा राजा, तस्य पत्नी नाम्नी पट्टराझी, सा चापन्नसत्वा नृत्ः इतश्च म्लेच सैन्यमागत्य वालिखिल्लेन सह संग्रामं विधाय वालिखि बच्चा देशग्रामादिकं च जंत्त्वा स्वस्थानं प्राप्तं प्रथ वालिखिल्लपया पुत्री प्रसूता, तदा सुबुद्धिप्रमुखविनी राज्ञ्या पुत्रो जात इति नगरे ग्रामे चोद्घोषितं, त प्रभृति चाद्ययावत्पुरुषवेषेण मयेदं राज्यं रक्षितं, मातृमंत्रिजनांश्च मुक्तत्वान्यैर्नोपल दितास्मि, यहं म्लेच्छानां रिव्यं यच्चामि परं ते म्लेखा मत्पितरं न मुंचंति पतोऽद्य त्वबरणं समागतास्मि, य था युष्माभिः सिंहोदराद्दज्रकर्णो मोचितस्तथा तेन्यो लेवेभ्यो मत्तातमपि मोचयत ? रामोऽप्युवाच जो कल्याणमालिन् ! यावत्तव पितरं ग्लेवेन्यो मोचयामस्तावत्त्वं पुंवेषेणैव स्थिरगव ? कल्यामालोऽपि महाप्रसाद इत्युक्त्वा पुनः पुंवेषमकरोत. मंत्रिणोक्तं हे स्वामिन्! भवदाज्ञयास्या वरो लक्षणो भवतु, रामचंद्र नवाच सांप्रतं तातादेशादयं देशांतरं यामः, वलमानश्च लक्षण एनां परिणेष्यति, तेनापि रामचंद्रवचनं प्रतिपन्नं. दिन तव स्थित्वा निशाशेषे रामलक्षणौ सीतासहितौ केनाप्यवज्ञातौ nirgatau, ka. For Private And Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम-| ब्याणमालोऽपि प्रातरपश्यन् रामलक्ष्मणौ जानकीसहितौ विमनस्कः स्वपुरमागत्य तथैव राज्यं चक्रे, चरि क्रमेण रामोऽपि नर्मदानदीमुत्तीर्य पथि चचाल, अग्रे पथिकैर्वार्यमाणास्ते विंध्याट्वीं विविशुः, क थंगतामटवीं? रोड, जयंकरी, घोरां, बिनसां, मानुषोनितां, पुःप्रापोदकां, दुर्खयां, शिवाफुत्कार157 संपूर्णा, घूघत्कारां, सिंहनादसंपूर्णा, वेतालकिलकिलाकुलां, दावानलदीप्तां, पुलिंद्रीगीतमंडितां. कांतारजनजयंकरामिति. तत्रादौ दक्षिणदिशि कंटकीवृदस्थितः काक एको विरसं स्टति, तथैवोत्त रादिशि स्थितोऽन्यः काकः दीरमोपविष्टो मधुरं विरौति, पुनः पुनस्तथैव जल्पती काकी श्रुत्वा तेषां न विषादो न च हर्षो जातः, महांतः शकुनापशकुन न गणयंति. यतः-सिंह न जोवे चं. दवल । नवि जोवे ध्न्नृछि॥ एकलको सहसां नीडे । ज्यां साहस त्यां sichi॥1॥ aya to रामलक्ष्मणावग्रे गळतावुदायुधं म्लेबसैन्यं ददृशतुः. जरतपालितपृथ्वीमुपडोतुं स्वदेशानिर्गतो यवनसेनापतिश्चमवेगः सीतां वीदय स्मरातुरः स्वपत्तीनित्यादिदेश, नो नो सुनटा एतौ दो पुरुषो विनाशयत ? पश्चाच मत्कृते एतां वरस्त्रियं समानयतेनि स्वामिवचनं श्रुत्वा म्लेचसेवका धाविता रामलदमणी हंतु. लक्ष्मणोऽपि मोबान वीदय रामप्रति वीषे, जो आर्य! त्वं सोतया सह सुखं For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चस्त्रिं राम- तिष्ट? यावदहममून म्लेबान् शुनकानिव विद्रावयामीत्युक्त्वा खदमणो धनुरधिज्यं कृत्वाऽनादयत. तन्नादत्रासिता दिशोदिशं पलायमाना म्लेडाः शरणलालसा राममुपाययुः. म्लेबराजोऽपि मुक्तश स्रो दीनास्यो मरणयग्रस्तो लदमणात्त्रस्तः स्यंदनादुत्तीर्य रामचंद्रं नत्वाग्रे समुपाविशत. ततः स 1e म्लेबराज ऊचे श्रूयतां देव मच्चरितं, कौशांबीपुर्या विश्वानरो बिजवरोऽस्ति, नावित्री नाम तत्पत्नी, तयोः पुत्रो रुरुदेवनामाहं विप्रोऽस्मि, सोऽहं बालत्वे पित्रा पालितः क्रमेण यौवनं प्राप्तः पित्रा प. रिणायितः, परं व्यसनग्रहग्रस्तः पित्रा गृहान्निष्कासितः. अथैकस्मिन् दिने चौरिकां कुर्वन् दातमुखे धृतो पुष्टै राजपुरुषे राजाग्रे नीतः, कुपितेन रा. झा च शूलायामारोपयितुमादिष्टः, ततः क्रूरै राजपुरुषैरहमुपशूलां नीतः, तत्र केनचित् श्रावकवणिजा दंमं दत्वाहं मोचितः. ततस्तेन वणिजोक्तं भो पुरुष! त्वमद्यप्रभृति चौरिकां माकार्षीः, यतःचौर्यपापमस्येदं । वधबंधादिकं फलं ॥ जायते परलोके तु । फलं नरकवेदना ॥ 1 ॥ इत्यादि. शिदां दत्वा विसर्जितः सोऽहं चौरस्तं देशं त्यक्त्वा ग्रामाद्नामांतरं व्रमन्नत्रागां पक्षीपतिं च सेवे. | कतिचिहर्षाते पत्रीपतिना स्वपदे स्थापितोऽहं म्लेडाधिपो जातः. कांकेतिदत्तनामास्यां पल्ल्यां For Private And Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम । स्थितोऽहं देशं बुंटयामि, देशाधिपांश्च बध्ध्वानयामि, तेज्यश्च दंमं लात्वा तान्मोचयामि, परं कोऽचरित्र पि मां जेतुं न शक्नोति, सर्वेऽपि राजानो मम वशवर्तिनः, पहं कस्यापि वशे नास्मि, परं तव वशेऽस्मि तव गुणैश्च क्रीतोऽस्मि ममादेशं देहि ? तदा रामेणोक्तं त्वं वालिखिल्ले विमुंच ? तत् zru160 वा किरातराट् वालिखिल्लंं मुमोच वालिखिल्लोऽपि राघवं नमश्चक्रे ततो रामाया पल्लीपतिना कांकेन स वालिखिल्लः कुबेरपुरे निन्ये तत्र राजा निजां सुतां कल्याणमालां पुंवेषामपश्यत् तदास मंत्रिणं प जो मंत्रिन्नषा पुत्री पुरुषवेषं किं विर्त्ति ? तदा मंत्रिणा जन्मन यारन्य सर्वोऽपि वृत्तांतः कथितः पुनः प्रोक्तं चेयं कल्याणमाला लक्षणाय दत्तास्ति. वालिखिल्येनापि खवृत्तांतः कथितः एवं तौ राजामात्या परस्परं संमिलितौ संतुष्टौ सुखमनुवंत तिष्टतःस्म. कांकः प ह्रीपतिरपि राज्ञा वालिखिल्लेन पूजितः स्वस्थ चित्तः स्वस्थानं गतः ॥ इति वालिखित्रनृपतत्पुत्रीक ब्याणमालाकथा ॥ पथ रामोऽपि ततश्चलितो विंध्याटवीमतिक्रम्य तापीमहानदीं प्राप. तापीनदीमुत्तीर्य तद्देशप्रां तवर्तिनमरुणाख्यं ग्रामं रामः संप्राप्तः तत्रापि पिपासिता सीता जल ययाचे. तदा सलातो रामः For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं रामः कस्यापि क्रोधिनोऽमिहोत्रिणो विप्रस्य गृहे गत्वा सलिलं याचितवान्. तदा सुशर्मानाम्नी विप्रना. र्या तेषां त्रयाणां पृथक्पृथगासने समुपावेश्य शीतलं जलं पाययामास. यथा-वळ सङानचि. त्तवल्लघुतर दीनार्तवचीतलं । पुत्रालिंगनवत्तथातिमधुरं बालस्य संजल्पवत ॥ एलोशीरलवंगचंदन161 लसत्कर्पूरसंवासितं । पामव्योत्पलकेतकीसुरमितं पानीयमानीयतां ॥ 1 ॥ एवंविधं पानीयं यावत्सा तेषां पायति तावत्तस्य पतिः कपिल विप्रस्तत्र समायातः, स तु स्वजावेन रोषणः, पत्न्या जलं पा यितं दृष्ट्वा पिशाच श्व रुष्टो गेहिनीमजाषिष्ट, यथा-मलिनानां किमेतेषां । प्रवेशो मम वेश्मनि ॥ पापीयसी त्वया दत्तो-मिहोत्रमशुचीकृतं ॥ 1 ॥ एवं च कुपितं विप्रं । ऋरं राजानुजः क्रुधा । करीवारजतोधृत्वा । परिभ्रमयितुं दिवि ॥ ॥ रामोऽप्युवाच को नाम । कोपोऽस्मिन की. टमात्रके ॥ दिजब्रुवं तमेनं च । मुंच मुंच हि मा तुद ॥ 3 ॥ रामाया च सौमित्रि-स्तं मुमो. च शनैईइजं ॥ ससीतालक्ष्मणो रामो । निर्जगाम च तद्गृहात् ॥ 4 ॥ अथ ते त्रयोऽपि गबंतः क्रमादेकं जयंकरं महदरण्यं प्रापुः. तत्रारण्ये स्थितयो रा. | मलदाणयोः कालश्यामजलदो वर्षाकालः समुपाययो. तस्मिन् समये श्रीरामचंद्रो वटतरोरधस्त For Private And Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- स्थौ, ततस्तेन लक्ष्मणप्रत्युक्तं नो जातरावां वर्षाकालमत्रैव वटतरोरवः स्थास्यावः. श्राकार्य तहचो भीत-स्तन्यग्रोधनिवास्यपि । / भ्यकर्णानिधो य्दो। गोकर्ण स्वप्रनुं ययौ ॥ 1 ॥ तत्र गत्वा सनिजस्वामिनं गोकर्णयदंप्रत्यूचे हे स्वामिन् महटे हौ पुरुषो सतेजस्को प्रतापानांतविश्वौ समा. 165 गतौ स्तः, तान्यां चाहं निजवासाइटानिर्वासितः, अतो हे प्रनो ममात्राणस्य त्वं परित्राणं कुरुष्व? तो हि महमे सकलां प्रावृषं स्थास्यतः, तदा गोकर्णयक्षेणावधिज्ञानं प्रयुक्तं. तेन झानेन छातं यदेती रामशाङ्गिणौ मम प्राघूर्णको, अनयोरर्थ एका नवीनां नगरी करोमीति चिंतयित्वोत्तुंगवां प्रोत्तंगप्रासादां जांमपरिपूर्णा जिनप्रासादमंडितां नवयोजनविस्तीर्ण हादशयोजनायामां रामपुरीना. मपुरी गोकर्णसुरो रामकृते कृतवान्. अथ प्रातःसमये मंगलपाठकेन मागधेन बोधितो राजा चिं तयति किमेतद् दृश्यते ? सप्तम मिस्थस्वर्णपव्यंकस्थं खं दृष्ट्वा तस्य विस्मयो जातः, कैषा नगरी ? कोऽत्र राजा? किं देवेनेयं निर्मिता ? मत्पुण्येन वा निष्पन्ना? इति चिंताप्रपन्ने रामे वीणाव्यात. करो गोकर्णयदोऽवादीत् , हे स्वामिन् ! हे रघुकुलोत्स! हे श्रीरामचंद्र ! त्वत्कृते एषा नगरी मया । त्वत्पुण्येन कृतास्ति, अतस्त्वमत्र सपरिवारेण मया सेव्यमानः सुखं तिष्ट? यथारुचि ca sukhamanuna For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम व? इति तेन यक्षेण प्रार्थितो यक्षयक्षिणीनिनिषेवितः सीतासौमित्रिसंयुतः श्रीरामः सुखं तत्रावत. चरित्रं . स्थे. उतश्च कपिलनामा विप्रः समिधानयनहेतवे तत्र महारण्ये पशुपाणिः समाययौ, स विप्रो रा मपुरीं दृष्ट्वा चिंतयति किमेषा नगरी वेंद्रजालं वा गांधर्वपुरं? एवं चिंताप्रपन्नो विप्रः कांचिनारीरूप. धारिणी यक्षिणीं दृष्ट्वाऽपृष्बत् कैषा नगरी? कोऽत्र राजा? तयोक्तमेषा रामपुरी, अत्र च श्रीरामचं द्रो राजा सीतालक्ष्मणयुतो राज्यं करोति, दीनादिन्यश्च स दयानिधिर्दानं ददाति, अतो जो विप्र! त्वमपि गत्वा रामचंद्रं याचस्व ? एष तव धनं दास्यति, विप्रेणोक्तं स रामो मया कथं लन्यते ? तयोक्तं शृणु ? अस्यां नगर्या द्वारचतुष्टयं विद्यते यतैश्च रदयते, अनुपलदितश्च यथातथा कश्चिदपि प्रवेशं नोपलगते. अस्या नगर्याः पूर्वदारे श्रीऋषभदेवचैत्यं वर्तते, तद्यथाविधि वंदित्वा श्रावकीभृय च यदा त्वं यास्यसि तदा प्रवेशं लप्स्यसे, नान्यथा. कपिलोऽप्यार्थी तवचनं श्रुत्वा साधूपांते गत्वा चैत्यवंदनादिकं च शिदयित्वा लघुकर्मत्वात्क्रमेण श्रावकोऽनवत्, स्वां नार्यामपि च श्राविकां व्यधात. ततः स कपिलो जन्मदौःस्थ्यदग्धः पूर्वहारस्थिते जिनचैत्ये जिनप्रतिमां नत्वा रामपुरं गत्वा राजहारे प्रविश्य मैथिलीरामलक्ष्मणानुपलक्ष्योचैः स्वकृतपूर्वाकोशं स्मरन् विनाय. For Private And Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 164 राम । तदा लक्ष्मणो मिष्टवचनेन तमन्यधाद्धो विप्र ! त्वं मा जैषीः, रामचंद्रं याचस्व ? ततः कपिलो रा मानं ययाचे. तदा रामेण पृष्टं जो विप्र ! त्वं कुतः समायातः । विप्रेणोकं हे स्वामिन्! किं त्वं चरित्रं मां न वेत्सि ? हमरुणग्रामवासी कपिलनामा विप्रोऽस्मि, येन यूयमतिथीनता मया दुर्वचसापमा निताः, कुपितेन च लक्ष्मणेन मार्यमाणो युष्मानिर्मोचितः सोऽहं कपिलनामा विप्रः, ततो जूरिविदानेन रामेण कृतार्थीकृतः स विप्रो नरिधनसंयुतः स्वग्रामं गतः ततः स कपिलो दीनादिभ्यो दानं ददानो नंदावतंससूरिणां समीपे व्रतमग्रहीत्. पय वर्षायामतीतायां रामं यियासुं प्रेक्ष्य गोकर्णो यो विनयाद्दिनम्र देहः कृतांजलि रिदमूचे, जो स्वामिन्! मया यत्किंचिद्भक्तिस्खलितं यि कृतं तत्त्वं क्षमस्व ? यतो महापुरुषा नतवत्सला जवंति इत्युक्त्वा रामं नत्वा तस्मै स्वयं प्रजनाम हारमदत्त, सौमित्राय च चूडामणि कुंमलयुगलं च, सीतायै चेप्सितदायिनीं वीणां दत्वा रामं च बहु संजाप्य स यक्षस्तिरोदधे, स्वां कृतां च रामपुरी संजहे. इति गोकर्णयकथानकं ॥ त्व: यथ तौ रामलक्ष्मणौ जानकीसहितौ पृथ्वीं कामंतौ प्रतिदिनं चेलतुः क्रमेण विजयपुरं प्रा शौ, तस्मिन्नगरे बहिरुद्याने मरुद्दिशि न्यग्रोधवृदतले वेश्मसन्निभे सीतारामलक्ष्मणा विशश्रमुः, sa For Private And Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- कलं दिनं तत्र वटे स्थित्वा निशायां लक्षणं प्राहरिकत्वे मुक्त्वा सीतासहितो रामः सुखं सुष्वाप. तस्मिन्नगरे मोधरो नाम राजा, तस्य पट्टदेवींडाणीनाम्नी, तयोः पुत्री वनमालास्ति, सावायेस्पि सौमित्रेर्गुणसंपदं श्रुत्वा रूपं चाकर्ण्य तहरणे कृतनिश्चयान्यं वरं न वांछति इतश्च सम169 | दीघरो राजा दशरथं नृपं प्रव्रजितं श्रुत्वा, रामलक्ष्मणौ च वनवासाय निर्गतौ श्रुत्वा मनसि विषसः ततः स महीधर इंद्रपुरे नगरे चंद्रनरेशितुः पुत्राय सुरेंरूपाय वनमालां ददौ पथ सा वनमाला तत् श्रुत्वा मरणे कृतनिश्चया तस्यां रात्रौ तस्मिन्नुद्याने रामलक्ष्मणपवित्रिते वटे गता, यदायतने प्रविश्य वनदेवताः प्रपूज्य वटे चारुह्य वटाधिष्टशयितां देवीं च मनसि संस्मृत्य जिनदेवगुरून् स्मृत्वा प्रांजलिं कृत्वोचे यथा-सा प्रोचे प्रांजलिर्भूत्वा । मातरो वनदेवताः ॥ दिग्देव्यो व्योमदेव्यश्च । सर्वाः शृणुत मद्दचः ॥ 1 ॥ नानृदिढ नवे तावन्मर्ता स च लक्ष्मणः ॥ याद् वांत तर्हि । भक्तिस्तव ममास्ति चेत ॥ 2 ॥ इत्युदित्वा कंठपाशं । विधायत्तवाससा ॥ च वटशाखायां । डाक्स्वात्मानमलंबयत् ॥ 3 ॥ डे मा साहसं कार्षो - लक्ष्मणोऽहमिति ब्रुवन ॥ लक्ष्मणोपास्य तत्पाशं । तामादायोत्ततार च 4 ॥ प्रजातसमये जाते प्रबुद्धयो रामसोतया. ॥ For Private And Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम । क्ष्मणोऽशेषं वनमालाया वृत्तांतं शशंस वनमालापि हियाधोमुखी तत्क्षणं जानकीरामचरणारविंदेभ्यो नमस्कारमकरोत. चरित्रं इतश्च महीधरपत्नींद्राणी राशी वनमालामपश्यंती करुणस्वरं पूञ्चक्रे तत् श्रुत्वा महीधरा 166 | सपरिकरस्तदन्वेषणाय निर्ययौ, गत्वा च सर्वत्र विलोकयन् यत्र ते रामलक्ष्मणाद्यास्तवाजगाम त च सीतासमीपे वनमालां दृष्ट्वा राजा चिंतयति, नूनमेतौ कुमारिकातस्करी. या हतहतैतान् कुमारिका तस्करानिति श्रुत्वा तत्सैनिका धाविताः तान् सेनिकानागर्3ह तो दृष्ट्वा रामानुजो धनुरास्फाब्य ज्यानादं कुर्वाणो लक्ष्मणो महीधरसैन्यं विद्रावयामास जयं स्वसैन्यं दृष्ट्वा महीधरेणोपलदितो लक्ष्मणः पादयोः पतित्वा दामितश्च ततो लक्ष्मणेन स मदीधरो नोतो रामसमीपं सोऽपि रामं नवा स्तौति, यथा धन्योऽहं यस्य गृहे यूयं प्राघूर्णकाः समायाताः मयाऽज्ञानवता च न ज्ञाताः, फलितं मे प्राचीनं कर्म, फलितः कल्पतरुः, तव साम्यं केनानुमीयते ? यथा-दारो वारि निधिः कलंककषचंडो रविस्तापकृत् । पर्जन्यश्च जमांशयः स्वयमुतादृश्यः सुवर्णाचलः ॥ शून्यं व्योम सुधा विजिह्नविधुरा स्वर्गस्य धेनुः पशुः । काष्टं कल्पतरुईषत्सुरमतिस्तत्केन साम्यं सतां ॥ For Private And Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम ॥ 1 ॥ इति स्तुत्वा पुनः स कथयति यूयं मत्सुतापुण्यैः प्रेर्यमाणा श्हागताः, मयेयं वनमाला पुः । नसत्री पूर्व लक्ष्मणाय कल्पितात्, अतो हे रामचंद्र सांप्रतं मयां तव सादिकं तस्मै दत्तति कययि. त्वा स जानकीरामलदमणान्निजसद्मनि निनाय, नत्या च नोजयामास. श्तश्च तेषु तत्र तिष्टत्सु अतिवीर्यसददूतो महीधरंप्रत्यूचे, जो महीधर! नंदावर्तपुराधीशोऽतिवीर्यो राजा जरतेन सह विग्रहे जाते साहाय्याय त्वामाह्वयति, तस्यान्येऽपि बले यांसो जोड न्येयुः, अतस्त्वमपि महाबलत्वादतिवीर्येणाहूयसे. अय सदमणो महीधरमपृबत्, जो महीधर! केन हेतुनातिवीर्यस्य राझो भरतेन सह विरोधः? महीधरेणोक्तमतिवीर्यो राडतिवीर्यत्वाद्भरताद्भक्तिमिति, भरतोऽप्यस्याशां न मन्यते. एतदेव विग्रढकारणं. ततः स दृतं पृचति नो दूत! अतिवी. र्यस्य संगरे नरतः किं समर्यो जविष्यति? दूतोऽप्यूचे, अतिवीर्यो महाराजा, चरतोऽपि तथैव च, अतोऽनयोः संगरे जयलक्ष्मीःलायते, न ज्ञायते कस्य जयोऽथवा कस्य पराजयो नविष्यतीति कथयित्वा स्थिते दूते महीधरेण राझोचे नो दूत! त्वं गब? अहं सपरिकरस्त्वरितमेव समेष्या। मीत्युक्त्वा प्रेषितो दृतः. अथ राजा महीधरश्चिंतयति, धिगहोऽतिवीर्यस्याल्पमेधित्वं ! यदस्मानाय ! For Private And Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- जर योधयिष्यति. अथ राम नचे नो महीधर ! त्वमत्र तिष्ट ? बलसंयुतैस्तव सुतैः सहाहमेव या । स्यामि, गत्वा च यथोचितं करिष्यामि, महीधरेणोक्तमेवमेव भवत. श्युनवा महीधरेण निजपुत्रबलपरिकरपरिवृतौ रामलदमणी सीतासहितौ प्रेषितो. तावपि नं. 160 दावर्तपुरं यातो, तदा तन्नगरोपांते क्षेत्रदेवता राममनाषत तव किमनीष्टं करोमि? रामेणोचे जो देव ! तत्कुरु येन मम सर्वेऽपि सैनिकाः स्त्रीरूपाकारधारिणो नवंति, अहमपि स्त्रीरूपो भवामि. य था लोके वार्ता नवति यदतिवीर्यः स्त्रीहर्जितः. एवम तिवीर्यस्यायशःकृते तेन स्वसैन्यस्य स्त्रीरूपं कारापितं. इतश्च रामेणातिवीर्यापरि दुतः प्रेषितः, दृतेनोक्तं जो अतिवीर्य! तव साहाय्यकृते महीधरेण स्वसैन्यं प्रेषितमस्ति, अतिवीर्यः स्त्रीसैन्यमागतं श्रुत्वा महीधरोपरि कुपितो बाढस्वरेणैवं व. क्ति, नूनं मुमूर्षरयं महीधरो येन स्त्रीसैन्यं प्रेषितं. अथ नो नो सेवकाः! इदमयशस्करं सन्यं पुतं निर्वास्यतां? एकोऽप्यहं जरतं जेष्यामि, एभिः सहायैः किं स्यात् ? किंच जो सामंताः? नूनं म. हीधरेण मम हास्यकृते स्त्रीसैन्यं प्रेषितं. एवं प्रोच्यमानेऽतिवीर्य तत्दणादेव तत्स्त्रोसैन्यं हारमाग तं, तदातिवीर्यणोक्तं, जो सामंता एताः स्त्रियो गले धृत्वा निर्वास्यतां? ततः सामंताः सपदातयः For Private And Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir 165 राम- समुदाय स्त्रीसैन्यमुपद्रोतुं यावद्याति तावता रामेणेनस्तंमुन्मूख्य तेन स्तंभन हत्वा सामंता मौ बसि पातिताः, तेन सामंतनंगेनातिवीर्यो भृशं कुपितो दारुणं खामाकृष्य रणाय स्वयमुत्तस्थौ. अथ लक्ष्मणस्तत्वमाविद्य तं च केशेष्वाकृष्य वस्त्रेण बध्वा रामसमीपमनयत्. अथ सीतासहितेन रामेण करुणापरेण मोचितोऽतिवीर्यः सीतारामलक्ष्मणानां पादयोर्निपत्य जस्तसेवां च प्रत्यपद्यत. त. तः क्षेत्रदेवतया सर्वेषां सैनिकानां स्त्रीवेषः संजहे. ततोऽतिवीर्येण महत्सन्मानं विधाय रामलक्ष्मणौ संतोषितो. अथ सोऽतिवीर्यो मानवंसेन दध्यावहमथान्यं नृपं कथं सेविष्ये? इत्यहंकारपरोऽसौ दीदा. र्थी रामेण निषिछोऽपि विजयाख्ये निजपुत्रे राज्यं न्यस्य प्राबजत. ततोऽसौ विजयाख्यो राजा र. विमालानियां निजांजगिनी लक्ष्मणाय ददौ. ततः ससैन्यो रामो विजयपुरपत्तनं ययौ, विजयराजा च जरतं सेवितुमयोध्यां गतः. जरतोऽपि विछाततदुदंतो नतवत्सलो विजयरथं बहुमेने. विज यनृपोऽपि निजनगिनीं विजयसुंदरी जस्ताय ददौ. इतोऽतिवीर्यो मुनिर्विहरंस्तत्राययौ, नरतस्तं साधुं वंदित्वा दमयामास. तद्देशनां श्रुत्वा हर्षितो जस्तो विजयनृपं व्यसर्जयत्, सोविनिजे नंदा. For Private And Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम । वर्त्तपुरे गत्वा तत्र सुखमनुभवन्नास्ते. इतश्च रामचंद्रो महीधरमनुज्ञाप्य वनाय गंतुं समुद्यतः, तदा वनमाला लक्ष्मणमनुयियासुरेवमुवाच, हे सुंदरि वनमालेऽधुनाहं व्रातुः शुश्रूषकोऽस्मि, यतः सांप्रचरित्र तं तव पाणिग्रहणं कृत्वा कथं भ्रातुः शुश्रूषां करोमि ? तव पाणिग्रहणे कृते जातृशुश्रूषा न नवेत् तस्त्वमधुना गृहे तिष्ट ? पुनर्यदि समेष्यामि तदा त्वां सह नेष्यामि, तया च तद्विषये स रात्रिभोजनशपथं कारितः, यथा हे सुंदरि रात्रिभोजिनां पुरुषाणां पापेनाहं लिप्ये यद्यहं योऽपि चे - न्नायामीत्युक्ते तयापि मानितं ततश्चलितौ रामलक्ष्मणौ सीतासहितौ ॥ इति महीधरनृपपुत्रीवनमालाकथानकं ॥ 150 इतश्च रामलक्ष्मणौ क्रमाद्दनान्युध्य क्षेमांजलिपुरीं प्रापतुः तन्नगराद्ध हिरुयाने लक्ष्मणानीतैः फलैर्जानकीकरसंस्कृतै रामो बुद्धजे. पथ तव राममनुज्ञाप्य कौतुकालक्ष्मणः पुर्यो प्राविशत्. तत्र स सौमित्रिरुचैरित्युद्घोषणाम श्रौषीत् शक्तिप्रहार सहते । योऽमुष्य पृथिवीपतेः ॥ तस्मै प रिना । ददात्येष स्वकन्यकां ॥ 1 ॥ तत्पटहं निशम्य लक्ष्मणेन तन्नगर निवासी कश्चित्पुमान् पृष्टः, सोऽवददत्रास्ति बलीयान् शत्रुदमनागिधो राजा, तस्य राज्ञः कनकादेवी पट्टराश्यस्ति, tayo For Private And Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम । श्च पुत्री जितपद्मानाम्नी, सा च यौवनवती पित्रैकदा दृष्टा, ततस्तस्या वरपरीक्षार्थमिदमारभ्यते, यो मे शक्तिप्रहारं सहते तस्यैवैषा कन्या दीयते, परं तादृशः कोऽपि नास्ति यस्तवक्तिप्रहार सहते . चरित्रं तत् श्रुत्वा लक्ष्मणो राजानमपृच्छत् जो राजन् त्वया किमिदमाख्धं शक्तिप्रहारादिकं ? राज्ञोक्तं त्वं 11 | कोऽसि ? लक्ष्मणेनोक्तमदं भरतदृतोऽस्मि, केनचित्प्रयोजनेन च गच्छन्निमां तव पटहोद्घोषणां श्रुवातकन्यां परिणेतुमागतोऽस्मि. राझोक्कं जो दूत ! किं त्वं मम शक्तिघातं सहिष्यसि ? लक्ष्मनोक्तं, न केवलमहमेकं ते शक्तिघातं सहित्ये, किंत्वेवंविधान् पंच प्रहारानपि सहिष्ये. तदानीं सा जितपद्मा राजकन्यापि रामानुजं दृष्ट्वा तत्क्षणादेव मदनातुरा जाता. ततो लक्ष्मणानुरागिण्या तया राजपुत्र्या वार्यमाणोऽपि राजा लक्ष्मणाय दुस्सहं शक्तिपंचकं चिक्षेप, लक्ष्मणस्तु ताः शक्तीग्रहीत्. यथा-- द्वे कराज्यां हे कदान्यां । दंतैरेकां च लक्ष्मणः ॥ व्यग्रही तिपद्मायाः । क न्याया मनसा सद् ॥ 1 ॥ तत्स्वरूपं शक्तिपातादिकं वीक्ष्य विस्मिता जितपद्मा शत्रुदमनराजाइया लक्ष्मणकंठे वरमालाम दिपत. राझोक्तं जो वीर ! पथ त्वमेनां कन्यामुइद ? लक्ष्मण ऊचे ममाजो दाशरथी रामो बाह्योपवनेऽस्ति यं सर्वदा तस्य परवशोऽस्मि अथ शत्रुदमनो राजा tau For Private And Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir 172 राम-| रामलक्ष्मणौ छात्वा तत्दणं तत्र गत्वा नमश्चक्रे. स्तुत्वा च स्ववेश्मनि समानीय महत्या प्रतिपत्त्या चरित्रं समपूजन. स राममपूजयत. सामान्योऽप्यतिथिः पूज्यः, किं पुनः पुरुषोत्तमः? अय रामस्ततोऽपि चलितः, तदा लदमणो महीपतिमुवाच वलमानोऽहं त्वत्सुतां परिणेष्यामि. ॥ इति शत्रुदमननृपकथानकं ॥ ततो रामलक्ष्मणौ सीतासहितौ निशांते निर्गतौ, पथि चलंतौ च सायं वंशस्थलनाम पत्तनं प्रापतुः शैलतरस्थितं. तस्मिन्नगरे लोकं जयाकुलं विलोक्य रामः कंचिन्नरं पप्रड, नो महापुरुष! अत्र ग्रामे लोको जयाकुलो दृश्यते, तद्भयस्य किं कारणं ? तत् श्रुत्वा तेन पुरुषेणोक्तं गो महा. पुरुष! तद्भयस्याद्य तृतीयो वारो जातः, अमुष्मिन पर्वते रात्री रोद्रो ध्वनिरुबलति, तद्भयाचात्रत्योऽखिलोऽपि जनो रात्रिमन्यत्र गमयति, प्रातश्च पुनरायाति, एवं च नित्यमियं कष्टस्थितिर्वतते. ततः कौतुकालदमणेन प्रेरितो रामस्तं गिरिमारुरोह. तदा तत्र पर्वते कायोत्सर्गस्थिती कुलभूषणदेशनूषणनामानौ हौ मुनीश्वरौ रामोऽपश्यत्. रामलदमणी सीतासहितौ तौ दो मुनी जत्या वं. दाते. ततो रामस्तदये गोकर्णयदार्पितां वल्लकीमवादयत, ततोऽसौ सौमित्रिसहितो हृद्यं मनोऽनीष्टं गीतं जगी, रामपत्नी सीता च तदने ननर्त. इतोऽकाऽस्तं ययी, रात्रिश्च प्रादुर्वनूव. शो विकृता For Private And Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम । नेकवेतालोऽनलप्रनानिधो देवस्तत्रागात्, मूर्त्या जयंकरोऽदृट्टहासैश्च नजः स्फोटयन स तौ महर्षोइ चरित्रं पोतुं प्रावर्तत तदा तस्मै देवाय रामलक्षणो चुकोपतुः सीतां च साधूपांते मुक्त्वा तौ तं देवं निहंतुं समुत्तस्थौ तदा स देवोऽपि तयोस्तेजोऽसह्यमानो निजं स्थानं ययौ तयोः साध्वोश्च तदा 173 | केवलज्ञानमुत्पेदे, देवैश्च तत्केवलज्ञानमहिमा विदधे. रामेण मुनिभ्यां नत्वा पृष्टं जो मुनींद्रो ! युवयोस्तेन देवेन सह किं विरोधकारणं ? तदा तयोर्मध्यात्कुलभूषणः प्राह पद्मिन्यां नगर्यो विजयपर्वतो नाम राजा, तस्य राज्ञोऽमृतस्वरनामा दृतोऽस्ति तस्य दूतस्योपयोगानाम्नी पत्नी, तत्पुत्रावुदितमुदितनामानौ य तस्यामृतस्वरस्य वसुतिनमा विप्रो मलमासीत् स वसुनुतिविप्रो मित्रपत्योपयोगया सढ रेमे उपयोगापि तदास क्ता कथयति, हे वसु मत्पत्तिममृतस्वरं त्वं तथा मास्य यथा कोऽपि न जानाति कदा नृः पादेशात्सोऽमृतस्वरो देशांतरंप्रति चलितः, तदा स वसुनतिरपि तत्पश्चाद्गत्वा तस्य मार्गे मिलितः, पथ मार्गे गडता तेन वसुनतिविप्रेण छलं लब्ध्वा सोऽमृतस्वरो निपातितः तव व्यागत्य तेन तत्पन्यै उपयोगायै तत्स्वरूपं निवेदितं, तयोक्तं वरं कृतं, प्रथेमौ पुत्रावपि मारय ? यथा निर्मादिकं For Private And Personal Use Only.
Page #175
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir na राम-| मधु सुखेन गृह्यते, यावयोः संगोगरंगश्च सुखेन स्यात. तदा तेन पापिना वसुतिविप्रेण तदपि प्रतिपन्नंधिक्कामचेष्टितं, काममोहितो हि जनः पुण्यं पापं च न विचारयति. यतः-अनुचितक रिंभः । स्वजनविरोधो बलीयसा स्पर्धा । / प्रमदाजनविश्वासो । मृत्युहाराणि चत्वारि ॥ 1 ॥ श्र 174 हो! पापिपुरुषाणां पापसंख्या नास्ति, यदि मेघस्य धारासंख्या भवेत् , दिवि तारासंख्या भवेत, नृतले रेणुसंख्या भवेत् . समुझे मत्स्यसंख्या वेत, मेरुगिरौ वर्णसंख्या, मातुः स्नेहसंख्या, सर्वैस्य गुणसंख्या. उर्जनस्य दोषसंख्या, प्राकाशस्य प्रदेशसंख्या, सत्पात्रदानस्य च पुण्यसंख्या न वेत्तथापि दुराचारिणो जनस्य पापसंख्या न भवेत्. तया पापिन्या च पुत्रमारणं प्रोक्तं. तेन उष्टे न वसुभृतिमित्रेणापि च प्रतिपन्नं. परं तयोस्तदवो वसुऋतिपत्न्या श्रुतं, तया चेआवशेनोदितमु दितयोराख्यातं. नदितेन रुषा सद्यो । वसुतिनिपातितः । / मृत्वैषोऽनलपल्ख्यां च । म्लेबः समुदपद्यत । / 1 / / नदितमुदितौ च वैराग्यात्साधूपांते धर्म श्रुत्वा प्रव्रज्यामाददाते. ततस्तावुदिनमुदितौ साधू संमेते । चैत्यानि वंदितुं चलितो, क्रमेण विहरतौ च तो व्रातृसाधू तां वसुभूतिजीवम्बाधिष्टितां पल्ली sa For Private And Personal Use Only
Page #176
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 175 राम मायातो. तदा स लेबः पूर्वनववरात्ती साधू निरोदय हेतुं दधावे, परं म्लबाधिपेन स वारितः. स चरित्रं म्लेबाधिपश्च पूर्वनवे खगोऽनृत. नदितमूदितजीवान्यां च स व्याधान्मोचितः. तेन पूर्व नवस्नेहेन म्लेबाधिपेन to mocito. to साधू च क्रमेण विदरंतौ संमेते समेत्य चैत्यानि ववंदाते, यतःसयं पमज्जणे पुण । सहस्सं च विलेवणे । / सयसाहस्सिया माला । अणंतं गीयवाए ॥ 1 ॥ किंबहुना ? नेत्रानंदकरी जवोदधितरी shreystromNjrii| हर्षोत्कर्षशुभप्रवाहलहरी व्यापल्लताधूमरी ॥ श्रीमममहानरेंडनगरी रागविषां जित्व्री। पूजा श्रीजिनपुंगवस्य विहिता क्षेमंकरी देहिनां ॥ ॥ 1 ॥ पुष्पात्पुण्यफलं जलाहिमलता सद्धधूपादिप-ध्वंसोऽझानतमःप्रजावहननं दीपाद घृतात् स्निग्धता ॥ नई चादतपात्रतः सुरचिता वासात्फलापता । ह्येवं पूजनमष्टधा जिनपतेरौचित्यलभ्यं फलं ॥ 2 ॥ एवं चैत्यानि वंदित्वा कतिचिहर्षाणि च पृथिव्यां विहृत्यांतसमये सम्मेतशैलपर्वतेऽनशनं विधाय मृत्वा महाशुक्रे तो सुंदरसुकेशनामानौ महर्डिको सुरौ जातो. अय स वसुवृति जीवो म्लेबो नवं ब्रांत्वा कथंचन मानुषं जन्मावाप्य तस्मिन नवे तापसोऽभूत्. स तापसो मृत्वा ज्योतिष्के देवो जातः, यतः वो जोवा थंचा सुंदरस For Private And Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामचरित्रं 176 तावस जा जोशसिया । चरपरिवाय बनलोगो जा ॥ जा सहस्सारो पंचिंदि-तिरिय जा अच्चुन सहा ॥ 1 ॥ स च तत्र धूमकेतुनामा मिथ्यादृष्टिर्दुराशयो जातः. नदितमुदितजीवी तु महाशुक्राच्च्युत्वात्रैव जरतेऽरिष्टपुरे नगरे प्रियंवदमहीपतेः पद्मावत्याः पट्टराझ्याः कुदौ रत्नस्यचि. त्ररथनामानौ पुत्राव तां. धूमकेतुरपि देवनवाच्च्युत्वा तस्यैव राज्ञः कनकाजानाम्न्या देव्या अनु घरनामा पुत्रो जातः, स च रत्नरथचित्ररथयोरुपरि समत्सरोऽन्त, तो हो जातरावपि तस्योपरि मा. सर्य विनरांचक्रतुः. स्वायुःपर्यते प्रियंवदो राट् रत्नरथे राज्यं न्यस्य, दयोश्चान्ययोः पुत्रयोः पुनर्यो वराज्यं न्यस्यानशनं कृत्वा षटदिनानि यावच्चानशनं प्रपास्य मृत्वा सुधर्मे सुरोजवत. श्रय कश्चिद्राजा स्वपुत्री श्रीप्रजामनुकरे याच्यमानेऽपि रत्नरथस्य ददौ, ततोऽनुघरः क्रुछो राज्यं मुक्त्वान्यत्र गतः, रत्नरयस्य चोमिबुंटयत, ततो रत्नरथेन सबले पातयित्वा जग्रहे, बहुधा विमंब्य च मुमुचे. एवं विचितोऽसौ दुःखेन तापसोऽनुत्, स्त्रीसंगाच ब्रटशीलो निजं तपो मोघीचक्रे. ततो मृत्वा स मनुष्येषूत्पन्नः, तत्रापि तापसीच्याझानतपश्चकार. एवं बहून् नवान् भ्रांत्वा पुनस्तापसो नृत्वा मृत्वा ज्योतिष्कदेवेऽनलप्रचनामा देवो जातः, सोऽयं devo'sti. For Private And Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir na 177 atha tau ratnarathacitrarathau युवराजो दीदा जग्रहतुः, सम्यग्दीदां प्रपाव्याच्युते कल्पेऽतिवलमहाबलनामानौ देवौ बनवतुः प्रवर्डिको. श्रायुःपर्यतेऽच्युतदेवलोकाच्च्युत्वा सिघार्थपुरे नगरे क्षे. मंकरमहीपतेर्विमलनाम्न्याः पट्टदेव्याः कुदाववतेरतुः. क्रमेण तो कुलभूषणदेशजूषणनामानी त. स्याः पुत्रौ बभूवतुः. क्रमेणाष्टवार्षिकी जाती तो पित्रा विद्याघोषाख्योपाध्यायस्य समीपे पारितो, सर्वाः कला हादशाब्दी यावत्तावपळतां. त्रयोदशेऽब्दे तो तेनोपाध्यायेन सह नृपोपांते यातो. तत्र राजवेश्मनि वातायनस्थितां कांचित्कन्यां दृष्ट्वा तौ तस्यामनुरागपरौ जातो. ततस्तान्यां सकलाः स्वकला नृपाय दर्शिताः. ततो मात्रा प्रोक्तं जो पुत्रावेषा युवयोः वसा कनकप्रनानाम्नी विद्यायो षोपाध्यायसदने युक्योस्तस्थुषोर्जाता द्वादशवार्षिकी. परं नवदुभ्यां सा नोपलदिता. तत् श्रुत्वा लकितावावा-मझानात्स्वसृकांदिणौ ॥ दणाद्वैराग्यमापन्नौ । प्रवजितौ गुरोः पुरः ॥ 1 ॥ तप्यमा नौ तपस्तीत्र-मिहायाता महागिरौ ॥ स्थितौ च कायोत्सर्गेण । निरपेदो वपुष्यपि ॥ 2 ॥ हे रामलक्ष्मणौ ! यावयोर्वियोगेन पिता क्षेमंकरो राजाऽनशनं गृहीत्वा मृतो महालोचननामा गरुडे. शो देवोऽनवत, स गरुडेशो देव यावयोरुपसर्ग विझायासनकंपेन संप्रति प्राग्जन्मस्नेहमोहित For Private And Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम- हायातः, स च समीपस्थो गरुडेशदेवो मुनिन्यां दर्शितः. श्तश्च वसुतिविप्रजीवोऽनलप्रनो ज्योतिष्कदेवोऽनंतवीर्यमहामुनिकेवलिनः समीपे देवैः परिवृतोऽगबत्, गत्वा नत्वा चोपाविशत्, तस्मिन् समये केनचिबिष्येणेति देशनांते पृष्टं, हे स्वा. 170 मिन् ! मुनिसुव्रततीर्थ पाश्चात्यकेवली को चविष्यति? केवलिनोक्तं मम निर्वाणापाश्चायकेवलि नौ कुलवृषणदेशभूषणनामानी हो जातरौ नविष्यतः, तदा पूर्वनवमत्सरी सोऽनलपनो ज्योतिष्क देवस्तद्वचनं श्रुत्वा निजं स्थानं गतो विनंगेन च कायोत्सर्गस्थितौ नौ दृष्ट्वाचिंतयत् यदनंतवार्यव. चनमहमन्यथा करोमीति. ततः प्राग्जन्मवैराचायं वसुऋतिविप्रजीवो देव आवयोरुपसर्ग करोति, तस्योपसगइ कुर्वाणस्य चत्वारि दिनान्यतायुः. इतोऽत्रायातौ युवां, युष्मद्रीत्या च सोऽनश्यत, श्राव योः कर्मदयाच केवलं समजायत, अयं पूर्वनववैरी. वसुऋतिजीवो देव नपसर्गपरोऽपि कर्मदयस हायोऽनूत. जो रामचंद्र ! ययोर्मुनयोः कथानकं कथितं तावावां कुलषणदेशऋषणनामानी जात. रौ. अथ स गरुमाधिपो कुलवृषणदेशजूषणयोः पिता रामंप्रत्यूचे जो रामचंद्र! त्वया साधु कृतं, | त्वयेयं साधुसेवा कृता, तेन तुष्टोऽहं तव किं प्रत्युपकरोमि ? रामेणोक्तमहं कस्यापि नार्थयामि, de. For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 11 राम । वेनोक्तं तथापि सहायं करिष्यामीत्युक्त्वा स गरुमाधिपो देवः स्वस्थानमगमत् व्यय वंशस्थलाधीशो । राजा नाम्ना सुरप्रनः ॥ तत्रागत्य नमश्चक्रे । राममानचे चोच्चकैः ॥ 1 ॥ रामाज्ञया तत्र शै @ / सोऽर्ध्दच्चैत्यान्यकारयत् । / रामनाम्ना रामगिरि - गिरीशोऽनूत्तदादितः ॥ 2 ॥ इति कुलभूषणकथानकं ॥ Acharya Shn Kailassagarsuri Gyanmandir Atha श्रीरामलक्ष्मणौ सुरप्रनं राजानमापृच्छा प्रस्थानक्रमेण यांतौ जयंकरं दंडकारण्यं प्रविष्टौ . कथंनृतं तदरण्यमित्याह- अनेकोत्कटवृक्षगनं विविधव्याल शार्दूल कालकंकाल वेताल क्षेत्रपालशाकिनीमा किन योगिनीयद्वारा दासगंधर्व विद्याधरखे चरनृतप्रेतपिशाचक्रों दिकक रिकोलमंत्र मंबर जलकरशबरतस्करशेबरसरनका सव्याघसिंहभृगालवृश्चिकशूकरादिश्वापदरौडाका रघृक शिवा फेत्कारडाकिनीमरुआत्कारयुतं. एवंविधदंडकारण्यमध्ये तौ रामलक्ष्मणौ सीतासहितौ वेलतुः परएयमध्ये गवा महागुहागृहे यावासं विधाय काकुस्थः स्ववेश्मनीव तत्र स्थितः पथ गोजनवेलायां लक्ष्मणो वगवा शाब्यादीन्यरण्यधान्यानि समानीय सीतायै समर्पयामास तानि धान्यानि यथा-रक्त शालिमहाशाखि कलमशालिसुवर्णशालिसुगंधशालिप्रभृतीनि ततो मुद्दा लिस्तुषाररहिता पीतवर्ण For Private And Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir 170 राम-1 सहिता लघुकरैः खंडिता सुवर्णवर्णमंमिता बहजलेन पाचिता मितामिसंस्कृता शरीरपुष्टिकारिणीदः । चरित्र र्शनमनोहारिणी च. अथ घृतं सद्यस्कं तापितं प्रीत्या नामितं मांजिष्टवर्ण अमेयसौरत्यनासापुटपे यं सादादमृतमिव तद्घृतं. तेमनानि च बहुतैलघृततलितानि, वटकवटिकापर्पटपर्पटिकादीनि मरि. चछमत्कारात्यंतसुकुमारतिक्तकटुकषायाम्लमधुराणि जीरकादिभिः संस्कृतानि च सङितानि. दुई shaavsuii। सकरकलियं पयोगपित्तहरं ॥ घटघटघटुकं पीछ्ण्। तं दुई अमियसारिखं ॥ 1 ॥ श्यादिनोज्यं सीतया यावत्सङितं तावता भोजनवेलायां त्रिगुप्तसुगुप्तनामानौ दो चारणी मुनी तव ननसा समुपेयतुः, तौ च हिमासोपोषितौ पारणार्थ सोतागृहे समागतो, तौ च दृष्ट्वा हर्षिता सी. ता, यथा-यानंदाश्रूणि रोमांचो । बहुमानं प्रियं वचः । / किंचानुमोदना पात्र-दानवृषणपंचकं ॥ 1 ॥ अनादरो विलंवश्च । वैमुख्यं विप्रियं वचः ॥ पश्चात्तापश्च पंचापि । दानदूषणपंचकं ॥shaa एवं दानजूषणषितं दृषणवर्जितं च दानं सीता मुनिन्यां ददौ. रामलदमणावपि जत्या तो मुनी वंदित्वा स्तुत्वा च दाननुषण ऋषितं दानं ददतुः. यया-यथोचितैरन्नपानः । सीता तो प्रत्यलान । यत् । / तदा दे वैर्विदधिरे । रत्नगंधांबुवृष्टयः ॥ 1 ॥ For Private And Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra rAma caritra 181 www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir तन्मुनिदानं दृष्ट्वा कंबुद्दीपाधीशौ हौ सुरौ रत्नजटी विद्याधरव एते त्रयः श्रीरामचंद्राय प्रीताः संतः सार्धं रथं ददुः तन्मुनिदानभूमौ गंधांबुवृष्टिगंधेन गृधनामा कुष्टः पक्षी पादपाहुत्तीर्य समाययौ . स पक्षी मुनिदर्शनात्संजातजातिस्मरणो मूर्बया भूमौ पपात. सीता च तं गृध्रपक्षिणं शीतलांनोनिः सिषेच, लब्धसंज्ञः स गृध्रपदी समुहाय साधुपादेष्वपतत् साधोः संस्पर्शोषधीलध्या स पक्षी तत्क्षणान्नीरोगोऽनवत. किंविशिष्टः स पक्षी जातो यथा-पदौ हैमावजायेतां । चंचुर्विधुमविज्रमः । पद्मरागमनौ पादौ । नानारत्नपनं वपुः । / 1 / / रत्नांकुरश्रेणिनिना । जटा शिरसि चा नवत् ॥ जटायुर्नाम तस्या - ततः प्रभृति पक्षिणः ॥ 2 ॥ तं पक्षिश्रेष्टं वीक्ष्य रामस्तौ महर्षो पृवत्, जो साधू एष गृध्रपक्षी मांसाशी युवयोः पादौ पतित्वा शांतः कस्माज्जातः ? इतः स प रामपि स्वगरोचे हे जगवन्नहं पूर्वमत्यंत विरूपकुष्टानितों त्वा सांप्रतं हेमरत्नोत्करद्युतिः कथं जातः ? तदा स गुप्तर्षिरण्याचख्यौ जो राम ! जो पदिराट् च श्रूयतां ? कुंनकारकटकं नाम नगरं, तत्र दंड किनामा राजानृत् तदा श्रावस्त्यां नगर्यो राजा जितशत्रुरजायत, तत्पत्नी धारिणी राशी, तयोः पुत्रः स्कंदकनामा कुमारो मारसन्निनोऽस्ति, पुत्री च पुरंदरयशानाम्न्यस्ति सा च पुरंदरय For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम-शा कुंभकारकटकस्वामिना दमकिराझा परिणीतास्ति. चरित्रं । अन्यदा स दंगकी राजा स्वकीयं पालकानिधं विप्रं दृतं केनाप्यर्थन जितशत्रुनृपांतिके प्राहि णोत. तस्मिन समये राजसनास्थितो जितशत्रुनृपः स्वपुत्रेण स्कंदककुमारेण सहाईधर्मगोष्टीपरो 171 यावदनवत्तावता पालकः कुधीरनव्यो जैन धर्म दृषयितुं प्रारेभे. स दुराशयः पालकः स्कंदककुमा रेण राजपुत्रेण सत्यसंवादपूर्वकं युक्त्या निरुत्तरीचक्रे. तदा सभ्यलोकैस्तिरस्कृतो निंदितो गर्हितश्च राझा जितशत्रुणा च विसृष्टः पालकः स्कंदकोपरि देषमुहहन स्वस्थानं गतः. यद्यपि सत्योक्तितो देषो भवत्येव तथापि हितेच्जुना सत्योक्तिर्न मोक्तव्या, यतः-रूसन वा परो मा वा । सवसं वा परियत्तन ॥ जासियवा हिया नासा । सपकगुणकारिया ॥ 1 ॥ वामात्रसाराः परमार्यवाह्या । न दुर्लनाश्चित्रकरा मनुष्याः ॥ ते दुर्खना ये जगतो हिताय । धर्मे स्थिता धर्ममुदाहरति ॥ ॥ त. थैव स्कंदककुमारो धर्म स्थितो धर्म साधुसमीपे श्रुत्वा विरक्तश्चान्यदा पंचशतराजपुत्रैः परिवृतो मु. निसुव्रतस्वामिपादांते व्रतमाददे, क्रमेण पवितसिघांतः स्वामिनाचार्यपदे स्थापितः स स्कंदकाचा । यो मुनिसुव्रतजिनं पप्रज, हे स्वामिन्नहं तवाझया कुंनकारनगरे यामि, स्वामिनोक्तं tannagare taba For Private And Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir 103 रामः मरणांतिकोपसर्गो नविष्यति, पुनः स्कंदकाचार्येणोक्तं स्वामिन्नाराधको विराधको वा नविष्यामि ? जनस्वामिनोक्तं त्वां विनान्ये सर्वेऽप्याराधका नविष्यति. स्कंदकेनोक्तं मयि विराधकेऽन्ये आराधका नवंतु, मम त्वेतावतैवालं, अहो! पूर्वोपार्जितं केनापि लंघयितुं न शक्यं, यतः-यस्मिन् देशे य. दा काले । यन्मुहर्ते च यद्दिने । हानिर्व्यिशो लानो । नवेत्तत्रैव नान्यथा ॥ 1 ॥ स्कंदकाचार्यः स्वामिनं पृष्ट्वा स्वामिना नानुझातो न निषिश्च पंचशतमुनियुतः क्रमेण गबन कुंभकारक टकं नगरमासादयामास, तत्र च स पूर्ववने समवसृतः, नद्यानपानकेन वर्धापितः सपरिकरो राजा तद्वंदनाय निर्गतः, गुरुं वंदित्वा पुरो निषणो राजा देशनां शृणोति, यथा-धर्मो जगतः सारः । सर्वसुखानां प्रधानहेतुत्वात् । / तस्योत्पत्तिर्मनुजाः । सारं तेनैव मानुष्यं ॥ 1 ॥ नो नविका एवंवि धं मानुष्यमवाप्य धर्मे यत्नो विधेयः इत्यादिदेशनां श्रुत्वा नृपराझीष्टिसेनापत्यादिलोकाः स्वस्थानं गताः, एवं तत्र दिनानि यां. तिस्म. अयैकदा स्कंदकाचार्य दृष्ट्वा क्रूरकर्मा पालकस्तं पूर्वपरानव संस्मरन्नुपायं कर्तुं प्रवृत्तः, a. / हो विरोधो दुःखकारणं, यतः-विरोधो नैव कर्तव्यः । सादरेन्यो विशेषतः ॥ त एव विपरीताः For Private And Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम-| स्यू । रादसा एव केवलं ॥ 1 ॥ ततः स पालको रादासप्रायोंतःकोपनो दक्षिणोद्याने पंचशतसुन । चरित्रं टयोग्यानि शस्त्राणि नुमौ न्यखातयत. ततः स पालकः साधुसमीपे गत्वा तानेवमवादीत, हे स्वा मिन्नत्र वने राजा क्रीडार्थ समागमिष्यति, अतो यूयं दक्षिणवने समवसरतेत्युक्त्वा तान वनांतरं 104 नीत्वा स स्वस्थानं गतः, अहो! दुर्जनचेष्टितं, यतः-परखंड खंम्हालाहल । विसहरखंम खंड दावानल । / चार खंड मेली स्म्जाया। दुर्जनपुरुष घड्या विहिराया ॥ 1 ॥ अय तेन पापिना पालकेन विजने गत्वा रहसि राझोऽग्रे विझतं स्वामिन्नेष स्कंदको जमवतपरिणामः शिष्यसुन्नटैः प. रिवृतस्तव राज्यं गृहीतुं समागतोऽस्ति, मुनिवेषधरोऽप्येष पाखंडी सहस्रयोविधिः पुंजिः परिवृतः स्व. पपरिवारपरिवृतं भवंतं हत्वा तव राज्यं गृहीष्यति, एतैर्मुनिवेषसुन्नटैः खानि शस्त्राणि नुमौ दि. सानि संति. श्युक्त्वा तेन पापिना पूर्वदिप्तानि शस्त्राणि राज्ञे दर्शितानि, तानि दृष्ट्वा राजा परं विषादं प्राप्तः, अविचार्य च पालकमादिदेश नो पालक! यत्तव रोचते तत्कुरु ? अस्योचितं कर्तुं त्वमेव जानासि, यो योऽहं न पृष्टव्यः, राज्ञेत्युक्ते पालकः पापात्मा शीघं गत्वा नैरवयंत्रमकारयत्, ya For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir caritra 105 राम था-इत्युक्तः पालकः शीघू । गत्वा यंत्रमकारयत् । / स्कंदकस्याग्रतः साधू-नेकैकं च न्यपीलया । t ॥ 1 ॥ निष्पीव्यमाना नेत्राश्रु-देशनापूर्वकं स्वयं ॥ अकारयत्स्कंदकोऽपि । सम्यगाराधनावि. धिं ॥ 5 ॥ नपयंत्रं शिशौ नीते । परिवारांतिमे मुनौ । कारुण्यात्स्कंदकाचार्य । इत्यनापत पाल्क्ण्॥3॥ यादौ पालय मामेव । कुरुष्व तहचो मम ॥ बालं मुनिं न पश्यामि । पीव्यमानं यथा ह्य्मुण्॥4॥ तत्पीडापीमितं ज्ञात्वा । स्कंदकं पालकोऽपि हि ॥ तमेव बालकमुनिं । तत्पीमार्थमपीलयत् ॥ 5 ॥ नत्पन्नकेवलाः सर्वे-'प्यवापुः पदमव्ययं । / प्रत्याख्याय स्कंदकस्तु । निदानमिति निर्ममे ॥ 6 ॥ दंडकस्य पालकस्य । तथा त्त्कुल्रास्स्त्त्र्योः॥ व्यापादनाय न्यासं । तपसो'. स्य फलं यदि ॥ 7 ॥ एवं कृतनिदानः स्कंदको मुनिस्तेन पालकेन पापिना पीलितस्तख्यानपरो वहिकुमारो देवोऽनृत. श्तश्च स्कंदकनगिनी पुरंदरयशया दत्तं रत्नकंबलतंतुजं रजोहरणं रुधिरेणाप्तं शकुनिकाहर. t, ta'joharaNaM दोर्दमबुद्ध्या तया गृहीत्वा पुरंदरयशादेव्या अंगणे पातितं, तद् दृष्ट्वा पुरंदरयशा । बाढस्वरेण पूत्करोतिस्म, हा हा दैवेन किमिदं कृतं! मम बांधवरजोहरणमिदं दृश्यते, नूनं केनापि , For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम्-| पापिना मम बांधवो हतः, किंचाद्य निदार्थ साधवोऽपि नागताः, नूनं हतास्ते साधवः. श्राः! सा. धुहत्यातः किं चविष्यति ? श्यादिवचनैः सा दंडकिराजानमाकोशयत्, राजानं मंत्रिणं च धिक्कु र्वती शोकममां तां पुरंदरयशां शासनसुयुत्पाट्य मुनिसुव्रतपादांते मुमोच, तयापि स्वामिपादांते 106 प्रवज्या गृहीता. अथ स स्कंदकजीवोऽमिकुमारसुरोऽवधिना पालकं वैरिणं झात्वा तत्रायातः, तन्न गरी तृणकाष्टैः संपूर्य सनृपं समंत्रिणं सलोकं तन्नगरं सोऽदहत् , तदादित इदं दंडकारण्यमुहसं जातं, अत्र स्थाने पूर्व दंमकिराजानुत्तन्नाम्ना चेदं दंडकारण्यं पप्रथे. सुमंत्र्यजावे राज्यनाशो नव. ति, यथा-एक विषरसो हंति । शस्त्रेणैकश्च हन्यते ॥ सबंधुराष्ट्र राजानं । हंत्येको मंत्रिविप्लवः । / ॥ 1 ॥ एवं पालकेन राज्यं निर्गमितं, स च पालको मृत्वा सप्तमनरकपृथिव्यां गतः, एषश्चाजव्यः, यतः-संगमय 1 कालसूरी । कविला 3 अंगार 4 पालया ए दोवि ॥ एए सत्त अनवा । नदायनिवमारन चेव । / 1 ॥ यतः पालकोऽजव्यः पंचशतमुनिघातको नरकं गतः, दंडकोऽपि नी. चयोनिषु नवान् ब्रांत्वायं गृध्राख्यः पदी जातः, कुष्टरोगानिजूतोऽस्मदर्शनात्संजातजातिस्मरणोऽनु. t, अस्मत्स्पर्शीषधीलब्ध्या चास्य रोगः दयमासदत्. तत् श्रुत्वा स जटायुपदिराम yo'pi muni For Private And Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 157 राम- पादयोः पपात, धर्म श्रुत्वा च स श्रावकत्वं प्रपेदे, त्रिगुप्तसुगुप्त मुनिपादांते च स जीवघातमांसाहा. ही रात्रिनोजनप्रत्याख्यानमकरोत, द्वादशव्रतधारकश्च जातः. पुनर्मुनिनोक्तं नो राम! नो लक्ष्मण! हे सीते! अयं पदी युष्माकं साधर्मिकः, वात्सल्ययोग्यश्चास्ति. रामेणोक्तं हे स्वामिन्नस्माकमेष परममित्रमद्यप्रभृति च बंधुवत्पाब्योऽस्ति. ततस्ते जानकीरामलक्ष्मणास्तं दिव्यस्थमारुह्य जटायुसहि. ताः स्वेजया क्रीमावने विजः, दंमकारण्ये शिलागृहे च सुखं तस्थुः ॥ इति स्क्ण्द्काचार्य्द्ण्द्द्किनृप्क्था.॥ श्तश्च पाताललंकायां खरनामा विद्याधरोऽस्ति, तस्य रावणगिनी चंद्रणखानानी पट्टराझी वर्तते, तयोः पुत्रौ शंबूकसुंदरनामानौ नवयौवनाव वृतां. अन्यदा शंबूको मातापितृन्यां वार्यमाणो. अपि सूर्यहासखासाधनार्थ दंगकारण्यमुपेयिवान्. तत्र गत्वा कोंचखानदीतीरे वंशगहरांतरे स तद. सिरत्नमसाधयत, यथा-एकान्नाशनशुखात्मा । ब्रह्मचारी जितेंडियः ॥ अधोमुखो वटशाखा-निबहचरणयः ॥ 1 ॥ विद्यां जपितुमारेने । सूर्यहासासिसाधनी ॥ सप्ताहाग्रहादशाब्धा । या सिछिमुपगबति ॥ 2 ॥ एवं च तस्थुषस्तस्य । वल्गुलीस्थानकस्पृशः ॥ वर्षाणि हादशातीयु-श्चत्वा For Private And Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- सिदिवसानि च ॥ 3 ॥ एवं स शंबूकोऽधोमुखो वटशाखानिवघ्पादो वंशगह्वरे सूर्यहासख वंश कुमंगादहिर्मुक्त्वा यावत्तपस्तेपे, तावल्लदमण इतस्ततो ब्राम्यन् क्रीडां कुर्वस्तत्रायातः, तत्र पतितं च सूर्यहासखर्क करेण स याददे, ततस्तं विकोशं कृत्वा तत्तेजोविलोकनार्थ तोदणत्वपरीक्षार्थ च त. 100 खाघातेन वंशजालिं स सुलाव. तदा लक्ष्मणस्तत्र वंशजालिमध्ये कस्यचित्पुरुषस्य मौलिकमलं पतितमपश्यत्. ततो लक्ष्मणोऽग्रे गबन वटशाखानिवळं कबंध ददर्श. अहो मया किं कृतं ? कश्चिविद्यासाधको नरो हतः. लक्ष्मण श्रात्मानं निनिंद, यथा अयुध्यमानोऽशस्त्रश्च । पुमान कोऽपि हतो मया । / अमुना कर्मणा धिग्मा-मित्यात्मानं निनिंद स्ः॥1॥ गत्वा च रामचंडाय । तदशेषं शशंस सः ॥ असिं च दर्शयामास । रामोऽप्येवमनापत ॥ ॥ असावसिः सूर्य्दास्ः। साधकोऽस्य त्वया हतः ॥ अस्य संन्नाव्यते नूनं । कश्चिदुत्तरसाधकः । / 3 ॥ अत्रांतरे चंद्रणखा रावणनगिनी शंबूकजननी हर्षितमानसा चाद्य मत्सूनोर्वि द्या सेत्स्यतीति मत्वा पूजोपस्कारान्नपानादिसहिता तत्र समाययौ, तत्रायाता च बुलितकुंमलं शं. बृकशिरश्जिनं दृष्ट्वा साचिंतयत् , याः किं जातं? मूर्षिता मौ पतिता च पुनलब्धचैतन्या sA vi. For Private And Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम-लपतिस्म. हे वत्स शंबूक! त्वं वासि ? कुत्र गतोऽसि ? अहो! केन पापिना त्वं हतोऽसि? अरे! निःकारणवैरिणा देवेन किं कृतं ? एवं देवोपालंन्नान यबंती सेतस्ततो विलोकयंतीलदमणपदपंक्तिं ददर्श. दृष्ट्वा च चिंतितं तया नूनमेष एव मे पुत्रघातकः, अत एनं विलोक्य शिदां ददामीति ध्यात्वा तत्पदपछत्या गवती चंद्रणखा रामं ददर्श. कथंनृतं रामं ? नेत्राभिराम, अन्निरामगुणग्राम, पीनोन्नतस्कंधं, सत्यामृतसिंधु, कमलवदनं, नज्ज्वलरदनं, सुरनिनिःश्वासं, लक्ष्मीनिवासं, चेत्यादि खदाणोपेतं रामं दृष्ट्वा हर्षिता शूर्पणखा कामपरवशानवत. अहो! कामिनीनां कामे समुत्पन्ने शो. कोऽपि दूरे याति. यहो! कामविलसितं. अहो दुश्चारिणीचरित्रं! यतः-श्रालिंगत्यन्यमन्यं रमः यति वचसा वीदते चान्यमन्यं । रोदत्यन्यस्य हेतोः कलयति शपथानन्यमन्यं वृणीते ॥ शेते चान्येन सार्ध शयनमुपगता चिंतयत्यन्यमन्यं । स्त्रीमायेयं प्रसिधा जगति बहुमता केन धृष्टेन सृष्टा ॥ 1 ॥ एवं रामरूपमोहितया तया शूर्पणखया विलासहाससुंदरमतिमनोहरं कन्यारूपं विकृत्य म. न्मथार्तया कामरूपिणं रामं झात्वा शरणं प्रपेदे. रामस्तां बालिका बनाये हे बाले त्वं कुत शहा। गता? अस्मिन दंडकारण्ये कृतां तैकनिकेतने एकाकिनी च कथमागता? साप्यूचे, अवंतीदेशाधि For Private And Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandiri 150 raam-| पस्याहं कन्यका गुणसुंदरीनाम्नी केनापि विद्याधरेण निशायां सुतापहृता. स मां गृहीत्वेदारण्ये स. मायातः, ह तस्यान्यो विद्याधरो मिलितः, सोऽपि मां दृष्ट्वा मोहितो मां गृहीतुकामः संग्रामसको बनव. अन्योऽपि मां मुक्त्वा परस्परं tau yughparau jAto, yuche ca to दावपि विपेदाते. अहं चैका किनी दीनाऽनाया पतिविहीनोज्यव्रष्टा व्रमंतीहागता त्वां शरणं प्रपन्ना मरुस्थले कल्पवृदमिव. अतो हे नाय! हे गुणरत्नरत्नाकर! सुकुलोत्पन्नां तव योग्यां मां कुमारिकां परिणय ? यतो मह स्वर्थिनां प्रार्थना वृथा न जायते. अथ तामत्युत्कटामदुतवेषधारिणीं मायाविनी नट्यद्वेषधरां कूटनाटकनटीं च विलोक्य राम चिंतयति, अहो! इंगितेन ज्ञायते नूनमेषा दुश्चारिणी बालिकावेषधारिणी वर्तते. यतो दाविंश तिः प्रमदानां विकारेंगानि यथा-नचैर्निष्टीवनं, सानुरागनिरीदणं, श्रवणसंयमन, बालस्यमोटनं, मुडिकाकर्षणं, गुप्तांगदर्शनं, हास्ययुक्तप्रजल्पनं, स्तनोपपीमनं, ऋषणोत्पाटनं, नूयुरोत्कर्षणं, कर्ण कंयनं, केशप्रसाधनं, पुनः पुनरुत्तरीयाकर्षणं, परिधानसंयमनं, निःश्वासोश्वसनं, विजूंगणं, वा लालिंगनं, बालमुखचुंबनं, प्रियाश्लेषणं, अतिक्रांतप्रेक्षणं, पश्चात्कामस्मरणं च. चतुर्विशतिरसतीनां नापत. For Private And Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 101 राम- खदणानि यथा-द्वारदेशशायिनी, पश्चादिलोकनी, बहुजाषिणी, संजोगार्थिनी, गोष्टीप्रिया, राज मार्गान्विता, मार्गमन्वेषिणी, पतिदेषिणी, दीनं वदंती, जलवाहिनी, नृसंगिनी, विनोदप्रिया. a. तिमानिनी, पानीयार्थ दुरं यायिनी, कुंभकाररजकसंगतिकारिणी, कृत्रिमलगायुता, परप्रीतिरता, सततहास्या, नियंजने बहिर्गामिनी, लोजान्विता. बहुजाषिणी, कीडनप्रिया, केशसंवाहनसावधा ना, स्वगृहं परित्यज्य परगृहगोष्ट्यां रसिका. स्वपतिं त्यक्त्वा परपुरुषान्वेषणासक्ता चेत्यसतीलद णानि. एनिलदणैर्खदितेयं दुश्चारिणी दृश्यते, इति विचिंत्य रामेण लदमणमुख विलोकितं, लक्ष्मणेनापि राममुखं विलोकितं. अथ रामस्तां बनाषे-कलत्रवानहं बाले । कनीयांसं भजख मे ॥ इति रामो वृषस्यंतीं । वृषस्कंधः शशास तां ॥ 1 ॥ हे सुंदरि! सचार्योऽहमतस्त्वं लक्ष्मणं नजस्व? तदा सा विषयार्थिनीलदमणंप्रति गता. लक्ष्मणं मन्मथोपमं दृष्ट्वा हर्षिता सा सदमणं बनाषे नो महापुरुष! त्वं मां परिणय ? लदमणो बनाये हे सुंदरि! प्रथममार्य श्रीरामचं त्वं ग. ता, तर्हि राममेव नजस्व ? किंच त्वं मम व्रातृजाया जाता, तदनया वार्तयालं. तदा पुनः सा रा. मं गता, पुनश्च लक्ष्मणं गता, एवं पुनः पुनः कुर्वाणा शूर्पणखा सीतया हसिता यथा हे सुंदरि! For Private And Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- त्खयेदं हीनकुलोचितं किमारब्धं ? ततोलज्जिता सा शूर्पणखा याञ्चाखमनात्सीताहास्यात्पुत्रवधा. चात्यर्थ कुपिता भृशमुजिता चिंतयति यद्येतौ रामलक्ष्मणौ मम पुत्रवधको खरदुषणाद्यइर्विद्याधरइआ.. चरित्रं स्यामि तर्हि रावणस्वसा शूर्पणखा, नान्यथेति कृत्वा विद्युदिव चंचला व्योममार्गेण सा पाताललं. 15 कां गता, गत्वा च तत्सर्वे निजपत्युः खरस्याग्रे विज्ञप्त, तत् श्रुत्वा कुपितः खरदृषणश्चतुर्दशविद्याध. रसहस्रैः परिवृतो यत्र तौ रामलक्ष्मणौ तत्रायातो राममुपजोतुं शैलमिव दिपः. तदा रामं संग्रामससऊं दृष्ट्वा लक्ष्मणो बन्नाषे जो बांधव! मयि सेवके सत्येतादृशः सह त्वं कथं संग्रामसङो नवसि? अहम बैन्निः साकं संग्रामं करिष्यामि, तत् श्रुत्वा रामोऽवदत् हे वत्स! गब ययासुखं? यदि च ते संकटं जवेत्तदा ममाहृत्यै सिंहनादं कुर्याः. इति संकेतं कृत्वा खदमणः संग्रामायाचलसिंढवत्, यतः-सीह na jove cNdvl। navi jove dhanarichi / ekalamo सहसां जीडे । ज्यां साहस त्यां सिधि॥1॥ श्रय सदमणो रामा या धनुष्टंकार कुणस्तान् विद्याधरान हंतुं प्रववृते तार्य श्वोरगान. लक्ष्मणखरयोयुके जायमाने स्वन्तुलझा शूर्पणखा रावणसमीपे गत्वेत्युचे, जो बांधव रावण! दंडकारण्ये रामलदमणावायाती For Private And Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम बर्तेते, तत्रैन लक्ष्मणेन मत्पुत्रः शंबूकः सूर्यदासख विद्यां साधयन् निरपराधो हतो यमसद्मनि मुक्तश्च पुत्ररणं श्रुत्वा शोकार्तः खरविद्याधरश्चतुर्दशसहस्रसुनटैः परिवृतो दंमकारण्ये गतः, लक्ष्मपोन सह युद्धं च कुर्वन्नास्ते, लक्ष्मणनाता श्रीरामस्तु सीतया भार्यया सह तत्रैव सुखं रमते, भ्रा. 1993 | तृवीर्येण गर्वितो रामश्च सर्वे तृणवद्गणयन्नास्ति, तत् श्रुत्वा रावणस्तूष्णीको बनूव, पुनः शूर्पणखा सीतारूपं वर्णयति यथा - सीता च रूपलावण्य -- श्रियां सीमेव योषितां ॥ न देवी नोरगा नापि । मानुषी नैव कापि सा ॥ 1 ॥ तस्या दासीकृताशेष--मशेषसुवधूजनं ॥ त्रैलोक्ये तत्प्रतिछंद - रूपं वाचामगोचरं ॥ 2 ॥ समुद्रांतनूमध्ये । यानि कान्यपि नृतले ॥ तवैवार्हति रत्नानि । तानि सर्वाणि बांधव ॥ 3 ॥ दृशामनिमीषाकार - कारणं रूपसंपदां ॥ स्त्रीरत्नमेतद् गृह्णीया । न चेतन्नासि रावणः ॥ 4 ॥ आरुह्य पुष्पकमथा - दिदेश दशकंधरः ॥ विमानराज त्वस्तिं । याहि यत्रास्ति जानकी ॥ 5 ॥ ययौ चात्यंतवेगेन । विमानमुपजानकीं ॥ स्पर्धयेव दशग्रीव - मनस स्तत्र गच्छतः ॥ 6 ॥ ताकाशे पुष्पक विमानस्थो दशकंधरः सीतासहितं रामं ददर्श, अहो यथा हुतवहायात्र For Private And Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम स्यति तथा रामाददमपि वसामीति ध्यात्वा स यावत्तत्रैवाकाशे स्थितः किंचिद्दिमृश्य च पश्चादव लोकनी विद्यामस्मात् तदैव सा विद्योपतस्थे किंकरीव कृतांजलिः व्यय सा रावणपूचे किं क चरित्रं रोमि जो रावण ! रावणेनोक्तं सीतां हरिष्यतो मम शीघ्रं साहाय्यं कुरु ? सावोचद्दासु के मौलि - 104 रत्नमादीयते सुखं । न तु रामसमीपस्था । सीता देवासुरैरपि ॥ 1 ॥ देव्योक्तमुपायः क्रियते, यतः - उपायेन हि तत्कुर्याद्यन्न शक्यं पराक्रमैः ॥ काक्या कनकसूत्रेण । कृष्णसर्पो निपातितः ॥ 1 ॥ प्रत उपायं कृत्वा जानकी गृह्यते, रावणेनोक्तं क उपायः ? अवलोकिन्योक्तं रामेण ल. मणस्य संकेतः कृतोऽस्ति यथा वत्स कष्टे सति त्वया सिंहनादो विधेयः प्रतस्त्वं सिंहनादं कुरु ? तं नादं श्रुत्वा यदा रामो लक्ष्मणंप्रति याति तदैकाकिनीं सीतां त्वमपहर ? रावणेन तथैव कृतो दूरे गत्वा सिंहनादो यथा लक्ष्मणः कुर्यात्, तं सिंहनादं श्रुत्वा रामश्चिंतयति. नूनं मम बांधवः श जितः, यतस्तेन सिंहनादो विदितः, पदो विधिना किं कृतं ! जगत्प्रतिमल्लो हस्तिमल्ल 5वानुजो मे संग्रामे जितः एवं वितर्कयति रामे सीतोचे हे व्यार्यपुत्र ! लक्ष्मणे संकटे पतितेऽद्यापि त्वं किं विलंब se ? For Private And Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir राम- पुतं गत्वा लदमणं त्रायव? इत्यादिसीतावचनैः सिंहनादेन च प्रेरितो रामोऽपशकुनैर्वार्यमाणोस् वि त्वरितं जगाम, तावतकाकिनी सीतां दृष्ट्वा रावणस्तां हृत्वा यावता पुष्पक विमाने थारोपयितुमा रन्नते, तावत्सीता विलापमकरोत, सीतावितापवाक्यानि-हा धीमतां प्रथमलदमण हार्यपुत्र । हा 10e तात हा दशरथदितिपालचंद्र । / नीतास्मि निर्जनवने विशिताननेन । त्रायस्व मामिति मुहर्विललाप सीता ॥ 1 ॥ सा नीयमाना विललाप सीता । श्येनेव चिल्लीव दशाननेन । नामंडलभ्रात रहं च नीये । हा राम हा देवर तात मातः । / 2 ॥ तान् विलापान् श्रुत्वा जटायुपदी धावित्वा ज. जल्प, हे स्वामिनि! त्वं मा नैषीः, अआगतोऽहं हन्मि निशाचरमित्युक्त्वा धावित्वा स रावणं रोषा. दूचे-रेरे राक्षस मास्म शंकरवर ब्रांत्या विजांदीनयं । रुष्टो मूढ तवैव यन्मतिमदात्सीतापहारे हरः । / नो चेदिष्टकपालमंमलभृता पाख्ण्द्द्पुण्साव्ली। नया दौकितमीश्वरेण किमिति प्रत्यर्पितं प्रा. भृतं ॥ 1 ॥ मा नैषीः पुत्रि सीते व्रजति मम पुरो नैष दूरं उरात्मा । रेरे रदः क दारां रघुपतितिलकस्यापहृत्य प्रयासि ॥ चंचुक्षेपप्रहारैः स्फुटितधमनिनिर्दिक विक्षिप्यमाणइ-राशापालोपहारं दशनिरपि भृशं त्वबिरोनिः karomi ॥ 2 ॥ For Private And Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामचरित्रं 156 क यासि रे दुरात्मन्नित्युक्त्वा स तत्पृष्टे चंचुप्रहारान् ददौ. एवं रावणहृदयं नखैर्विदारयन् पुनः पुनश्च वचसा तर्जयन स तदनु दधावे. ततो दशग्रीवो जटायुप्रति ऋछो दारुणं खममाकृष्य तत्प दो चिबेद, तेन स पतत्र नमी पपात. अथ निःशंको दशग्रीवः सीतां पुष्पकविमाने समारोप्य पूर्णप्रायमनोरयस्तूर्ण ननसा चचाल. ननसा हीयमाणा सीता तरूनपि रोदयंती रुरोद, तदा त. सीतारुदितमर्कजटिनंदनो रत्नजटिविद्याधरोऽशृणोत्, तदा स चिंतयति नूनमेष रामपत्न्याः शब्दः समुडोपरि श्रूयते, नूनं रामलक्ष्मणौ बलितो, रावणेन चेयं सीता हीयते. तदा स जामंडलसेवको रत्नजटी खामाकृष्य रावणंप्रति दधावे बनाये च रे दुष्ट! मत्प्रनोनगिनी सीतां हृत्वा क यास्य सि? रे निर्लज्ज! रे कुलाधम ! रे कुलपांशन! घ्युक्त्वा यावता स खापदारं ददाति तावता द. शाननः स्वविद्यासामर्थ्यतस्तस्य सर्वा विद्यां सद्यः संजहार, तेन स छिन्नपदः पदीव त्वरितं कंबूढीपे कंबूशैलोपरि पतितः, रावणोऽपि विमानस्थो व्योम्ना गबन समुडोपरि संचरन् कामातुरो मैथि ली प्रोचे, हे सुंदरि! चरखेचरनरेंद्राणामधीश्वरं मां त्वमवैहि ? तस्य च त्वमग्रमहिषी नषिष्यसि, अतस्त्वं हर्षस्थाने विषादं मा कुरु ? सृतं विषादेन, किं नृयो रोदिषि? सृतं दुःखेन, सुखं java? | For Private And Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir caritra राम-चरखेचराणां स्वामिनी नव? ममाग्रमहिषीपदं प्राप्नुहि? तवाहं तुष्टोऽस्मि, रामेण मंदनाग्येन त्वां योजयता विधिना विरूपमाचरितं, अधुना मयोचितं कृतं, अतो मां पति मन्यस्व ? अहं तव दासत्वं करिष्ये, मयि दासे तव खेचरखेचर्यादयः सर्वेपदासाः स्युः. एवं रावणे ब्रुवाणे सीता'17 धोमुखी तस्थौ, त्या च मंत्रवडाम श्यदरवयं स्मरतिस्म, रावणोऽपि स्मरातुरो जानकीपादयोर्मूर्धानं ननाम, सीता तु परपुरुषस्पर्शकातरा स्वपादमपसारयत्, चुकोप यथा-याचुकोश च सीत. वं । निरनुक्रोश निस्त्रप । / अचिराल्लप्स्यसे मृत्यु । परस्त्रीकामनाफलं ॥ 1 ॥ यतः-प्राणसंदेहजननं । परमं वैरकारणं ॥ लोकदयविरुद्धं च । परस्त्रीगमनं त्यजेत् । / 1 ॥ एवं सीतयोक्तोऽपि रावएस्तदध्यवसायान्न विरराम. तदानीं मंत्रीश्वरा रावणं सन्मुखमाययुः, अन्येऽपि सेवका रादसा दशमुखसन्मुखमन्येयुः, क्रमेण पुष्पकविमानारूढो रावणो मंत्रिसामंतपरिवृतः सीतासहितोऽदितीयपराक्रमो लंकानगर्यामाग तः, लंकायामागते रावणे सीतान्निग्रहमकरोद्यथा-यावडामसौमित्रिक्षेमोदंतस्य समागमो न न. | वति तावदन्नपानादिकं न नोदये, इत्युच्चैः सीतान्निग्रहमग्रहीत्, रावणेन पूर्वदिशिस्थदेवरमणोद्या. For Private And Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- नेऽशोकतरुतले त्रिजटादिरादसीनिः सहिता सीता मुक्ता, प्रमुदितो रावणश्च स्वधामागात्. ॥ इति । श्रीमत्तपागचे नट्टारकश्रीहीरविजयसूरिराज्ये श्राचार्यश्रीविजयसेनसूरियौवराज्ये पंडितश्रीदेवविजयगणिविरचिते गद्यबंधे श्रीरामसरित्रे सीताहरणो नाम पंचमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ 1 ॥अथ् षष्टः सर्गः प्रारम्यते ॥ श्तश्च रामचंडो धनुर्नादं बितन्वानो यत्र लक्ष्मणो वर्तते तत्रागात्. राममायांतं विलोक्य सौ. मित्रिरित्यभ्यधात, नो आर्य! त्वमार्यामेकाकिनी मुक्त्वा कथमत्रागाः? राम नवाच तव सिंहनादेनाहूतो विरह विधुर शहागां लक्ष्मण ऊचे हे बांधव ! सिंहनादो मया नाकारि, त्वया स कथं श्रु. तः? नूनं वयं केनापि वंचिताः, त्वं शीघमार्यासमीपे याहि? सिंहनादस्य किंचिदपि कारणं वर्तते, अतो हे बांधव ! त्वं शीबूं वज? अरीन् हत्वाहमपि समेष्यामोत्युक्तो रामचंः सीतापवित्रिते नट जे समागात, तत्र सीतामपश्यन् नमी पतितो मूर्गमगमत् . पुनलब्धचैतन्यो राम इतस्ततो ब्राम्यन प्रस्फुरतं कंगतप्राणं जिनपद जयायुपक्षिणं दृष्ट्वापबत्, जो जटायो! क सीता? जटायुनोक्तं राव. For Private And Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम- णस्तां हृत्वा गतः, अहं पृष्टे धावितः खप्रहारेण छिन्नपदो चूमौ पतितः, अथ मह्यं त्वं नमस्कार देहि? ततो रामस्तस्मै परलोकाध्वशंबल परमेष्टिनमस्कारं ददौ. ततः स jaTAyuma'tvA नमस्कारप्रना वान्माहेंद्रदेवलोके देवोऽनवत. रामः सीतामन्वेष्टुं तस्यामेवाटव्यामितस्ततो बबाम. शश्च रामानु 1e जो वैरिन्निः सह युध्यमानोऽनेकान विद्याधरभटान निघ्नन विद्रावयन समुहं मंथान व मनन्नास्ते. अत्रांतरे त्रिशिरनामा लघुबांधवो स्वज्येष्टबांधवं खरमवोचत, हे बांधवानेन नृचरेण सह तव कः संग्रामः ? तव सहदैः सह संग्रामः श्रेष्टः, कोऽयं नृचरः? एवं तत्समर्थवचनं लक्ष्मणेन यावता श्रुतं, तावता त्रिशिरविद्याधरो लदाणेन बाणेन हतो मृतः. ततस्तत्सैन्यमपि भमं, परं खरविद्याधरः पुत्रवधानातृवधाच भृशं युयुधे, तदा पाताललंकेशश्चंद्रोदरनृपात्मजो विराधः सर्वसन्नाहिंसैन्ययुतः समाययौ, विराधो रामसोदरं नत्वा बनाये हे स्वामिन्नहं तव सेवकोऽस्मि, एते खरादयश्च मम श. त्रवः, यतो मम पितरं चंद्रोदराख्य निर्वास्यामी रावणपत्तयः पाताललंकां जगृहुः, तव साहाय्याच मम पाताललंकाराज्यं समागमिष्यति, यतस्त्वं मम स्वामी, रणाय च ममाझां समादिश? केडमी वराकाः खरादयः? इत्युक्त्वा यावता स युष्सकोऽभवत्तावता लक्ष्मणोऽवोचत, हे विराधाद्यप्रभृति For Private And Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम- ते स्वामी श्रीरामः, परं मया तव पाताललंकाराज्यं दत्तं, अहं तवोपकारं करिष्ये, यया तब पाता. ललंकाराज्यं भविष्यति, महाप्रसाद इत्युक्त्वा स खरेण समं युद्धं करोतिस्म. अय लक्ष्मणसमीपे विराधं दृष्ट्वा खरो धनुरारोप्य सदमणमब्रवीत, रे लदमण! रे शंबूकघातक! रे त्रिशिरवधक! वराकेणानेन विराधेन सख्या सह त्वां परालोकाध्वनिनं करिष्ये, तत् श्रुत्वा सौमित्रिरुवाच जो खर! तव पुत्रत्रातृमिलनेआ चेदस्ति, तर्हि संग्रामे सऊओ नव ? यथा तव मनोरथं पूरयामि, तव सूनुस्तु मया क्रीडया पादघातेन कुंथुवछतोऽस्ति, रे मूढ! तत्र मे पौरुषं नास्ति, अधुना यदि त्वं खं सु. नटं मन्यसे तर्हि ते मनोरथं पूरयिष्ये, सऊओ शव ? तव शरीरेण कीनाशं प्रीणयामि. तत श्रुत्वा खरः खरवत्पूत्कारं कुर्वाणो दंतीव गिरिसानुनि बदमणे प्रहर्तुमारेने, लक्ष्मणोऽपि तीदणैः कंकपत्रैम्बरमाबादयामास. एवं तयोः खरलदमणयोनयंकरो गरीयान् संगरोऽजायत देवदा नवयोखि. एवं तयोः संग्रामे जायमाने खरखधे कालक्षेपं ज्ञात्वा लजितो लक्ष्मणः खरमूर्धानं क्षु. रप्रेणाविदत्, दणात वातरं ज्ञात्वा तथैव खरलघुजाता दूषणः संग्रामसको बनुव, सोपिलदम णेन ससैन्यः संजघ्ने वनवतिना कुंजरयूथ श्व, ततो खदमणो जितकाशी खरदूषणसैन्यं हत्वा vi. For Private And Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 101 राम- राधेन सह चचाल, मार्गे गबतो लक्ष्मणस्य वामेदणं प्रास्फुरत, तदा लक्ष्मणश्चिंतयति, नूनमार्य स्य किंचिदशुग्नं नावीति विचार्य यावामसमीपे याति, तावद्र्डमांतरे सीताविरहितं रामचंई दृ. ष्ट्वा लक्ष्मणः परं विषादं ययौ. ततः सौमित्रिरागत्य रामचं नत्वा पुरः स्थितः, परं सीताविरहपी. मितेन रामेण नोपलक्षितः, रामो वनदेवतां प्राह हे वनदेवता! अहमेकाकिनी सीतां दीनां मु. तवा लक्ष्मणेनाइतो लदमणसमीपं गतः, पुनर्लदमणेन परावृतोऽस्मिन बने प्रत्यागतः, परं सीता न दृश्यते, क गतास्ति सा? एवमुक्त्वा मूडया नृमौ पतितो रामः शीतलोपचारैर्खदमणेन पुनः स. ज्जितो विलपति यथा हा सीते निर्जनेऽरण्ये । कथं मुक्ता प्रिये मया ॥ हा वत्स लदमण कयं । मुक्तोऽसि रणसंकटे ॥ 1 ॥ एवं ब्रुवन् रामचंडो । मूठया न्यपतत दितौ ॥ दद्भिस्तरुनिरपि । वीक्ष्यमाणो म. हानुजः ॥ 2 ॥ लक्ष्मणोऽप्यब्रवीदेव-मार्याय किमिदं ननु ॥ तवायं लदमणो जाता। जित्वा रीन समुपस्थितः ॥ 3 ॥ पीयूषेणेव संसिक्तो । रामचंद्रस्तया गिरा । लब्धसंझो ददर्शाच्चैः । सस्व। जेव निजानुज ॥ 4 ॥ लदमणं लघुज्रातरं दृष्ट्वा रामो तमालिलिंग, कुशलोदंतं cApRut. रामे. For Private And Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir caritra राम- पापि तस्मै सर्वः वृत्तांतः कथितः, तदा सदमणः प्राह नो बांधव ! चिंता मा विधेहि? केनापि पा- | पिना सीताहरणकृते सिंहनादो विहितः, तेन सिंहनादेन च त्वां मोहयित्वा तेन सीता हुता, पु. नर्सदमण नवाच, हे श्रीराम! तद्यहं तवानुजो यदि तस्य प्राणैः सह जानकीमाहरिष्यामि, परमेष विराधः खपैतृके पाताललंकाराज्ये स्थाप्यो यतः खरदूषणसंग्रामे मयेति प्रतिपन्नं वर्तते. रामेणोक्तं नो विराध! मयापि तव पाताललंकाराज्यं दत्तं, त्वं निश्चिंतो नव ? ततः स विराधः सीताप्रवृत्ति मानेतुं विद्याधरनटान निजसेवकान प्राहिणोत्, ते विराधसेवकाः दूरं दुरं भ्रांत्वा पश्चात्समाजग्मुः, परं सीताप्रवृत्तिं न प्रापुः, तदा विराधेनागत्य रामचंद्राय विज्ञप्तं स्वामिन् मत्सेवकैदरं गत्वा विलो. कितं, परं वापि सीताप्रवृत्तिन लब्धा, तत श्रुत्वा मूर्बितो रामः, पुनलब्धचैतन्यो सदमणंप्रति बना षे-कोऽहं वत्स स एष आर्य नगवानार्यः स को राघवः । के यूयं बत नाथ पूज्यपदयोर्दासोस्स्म्यहं सदमणः ॥ कांतारे किमिहास्महे ननु विनो देवी गता कुत्रचित् । का देवी जनकाधिराजतनया हा जानकि कासि हा ॥ 1 ॥ साधु साधु च यत्पृथ्वी-जारो नारोपितो मयि ॥ कलत्र स्यापि न लाता । स्यां कथं रक्षिता दितेः ॥ ॥ याख्यास्वेति खा svarga । piturdazarathasya me For Private And Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- ॥ एकस्त्रीपरित्राणेऽपि । न रामः शक्तिमहति ॥ 3 ॥ राज्यबंशो वने वासः । सीता नीता पिता . मृतः । / एकैकमपि तद् दुःखं । यदब्धीनपि शोषयेत् ॥ 4 ॥ दिवसो वरिससमाणो । वेला मास. स्स तुल्ब मे जाई॥ विरहानलतत्तंगं । दसणयमिएण सिंह ॥ 5 ॥ रामः सीताविरहपीमितो रावणंपति बन्नापे-जन्म ब्रह्मकुले हरार्चनविधौ कृत्वा शिरःकर्तनं । शक्तिं वजिणि घोरदंतिदल नव्यापारसक्तं मनः । / हेलोबालितकेलिकंकनिमः कैलास नत्पाटितः । तत्किं रावण लऊसे न हरितुं चौर्यण पत्नी रघोः ॥ 6 ॥ इत्यादि विलपन रामो विराधसुचटानाद जो सुनटाः! यदि सीताप्रवृत्तिन प्राप्ता तर्हि गवतां को दोषः? देवे विपरीते न दोषोऽयं नवता. तस्मिन् समये विराधोऽप्यवदत् हे प्रनो! त्वं निर्वेद मा कृथाः? अनिर्वेदः श्रियो मूलं, अहं तव भृत्योऽस्मि. अथ वयं पाताललंकां गबामः, तत्र सी. ताप्रवृत्तिः सुलन्ना भविष्यति, रामेणोक्तमेवं भवतु. ततो रामलदमणौ विराधसहितौ पाताललंका पुर्याः परिसरवने जग्मतुः, तत्र सुंदो नाम खरात्मजो महासन्यसमावृतो रामंप्रति संमुखिनो रणायागात्, तत्र सुंदः पूर्वविरोधिना पुरोगेण विराधेन समं घोरं रणं चक्रे, तदा लदमणो विराधप्री For Private And Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- त्या सुंदं तु दधावे, लक्ष्मणं saMgrAmasaOM दृष्ट्वा सुंदः शूर्पणखा गिरा लंकानगर्यो रावणशरणं ययौ. ततो रामलक्ष्मणौ रघुपुंगवौ पाताललंकां प्रविश्य विराधं पैतृकपदे निवेशयामासतुः. रामलक्षणाचरित्रं वपि खरदूषणप्रासादे तस्थतुः, विराधः पुनर्युवराज श्व सुंदवेश्मनि विवेश एवं स विराधो रामलदाणसाहाय्यात्पाताललंकाराज्यं कुर्वन्नास्ते. 204 इतश्च साहसगतिनामा विद्यावरः सुग्रीवपत्नी ताराभिलाषुको हिमवद्विरिगह्वरे प्रतारणी विद्यां साधयित्वा सिविद्यः सुग्रीवरूपं विधाय किष्किंधां जगाम तदा सुग्रीवे क्रीडार्थ वहिरुद्याने गते सति स कृत्रिम सुग्रीवस्तारादेव्या समं क्रीडार्थ सत्यसुग्रीवांतःपुरमगात, तावता सत्यसुग्रीवो द्वारे समागतः, तदा द्वारपालैः स्खलित्वोक्तं सुग्रीवो मध्ये वर्तते, त्वं कः ? सुग्रीवेणोक्तमहमेव सुग्रीवः, द्वारपालेनोक्तं तर्हि किं सुग्रीवद्दयं वर्तते ? एको मध्येऽन्यश्च बहिः, तयोः कोलाहलं श्रुत्वा सुग्रीवसूनुनांग देनांतःपुर विप्लवं त्रातुं दावपि सुग्रीवात्रंतःपुरे प्रविशेतौ स्खलितौ व्यय सत्यसुग्रीवोंतःपुरे प्रवेशमखनमानः सैनिकानां चतुर्दशा दौहिणीरमेलयत, ता दौहिण्योऽर्धां त्वा हयोः पार्श्वः योरभवत् एवं विटसत्यसुग्रीवौ ससैन्यौ सप्तसप्तादौ हिणीसहितौ परस्परं युयुधाते ततः प्रववृते युद्धं For Private And Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- / सैन्ययोरुभयोरपि । / कुंतपातैर्दिवं कुर्व-दुल्कापातमयीमिव ॥ 1 ॥ युयुधे सादिना सादी। नि. षादीच निषादिना ॥ पदातिना पदातिश्च । रथिको रथिकेन च ॥ ॥ चतुरंगचमूचक-विम र्दैनाथ मेदिनी ॥ अवाप कंप मुग्धेव । प्रौढप्रियसमागमात् ॥ 3 ॥ एह्येहि रे परगृह-प्रवेशस्थ 205 इति ब्रुवन् । / विटसुग्रीवमुद्ग्रीवः । सुग्रीवो योध्धुमावत ॥ 4 ॥ युयुधाते महायोधौ । तौ क्रोधारु. णलोचनौ । विदधानौ जगत्त्रासं । कीनाशस्येव सोदरौ ॥ 5 ॥ शस्त्रखमैरुबसद्भि-ईवे खे. चरीगणः ॥ महायुके तयोवृद-खंडो महिषयोरिख । / 6 / / तो छिन्नास्त्रावथान्योन्य-ममर्षणशि रोमणी ॥ युयुधाते मल्लयुद्धं । पर्वताविव जंगमौ । / 9 ॥ नपतंती दणायोम्नि । निपतंतौ कणा. दुवि । ताम्रचूमाविवाजातां । वीरचूडामणी नभौ ॥ ॥ एवं तो हावपि परस्परं युध्ध्वान्योन्यं जेतुमनीश्वरावपसृत्य तस्थतुः. अय सत्यसुग्रीवः सहायार्थ पवनांजनयोः सुतं हनूमंतमाहवत, हनूमति पश्यत्यपि तथैव तौ युयुधाते. ततस्तयोर्नेदमजानन् हनूमान स्वस्थानं गतः, विटसुग्रीवेण सत्यसुग्रीवः कुट्टितः. अथ सत्यसुग्रीवो मनसि चिंतय. / ति-धन्यो महावलो वाली। योऽख्म्पौरुस्स्व्र्त्ः॥ राज्यं तृणमिव त्यक्त्वा । जगाम परमं पदं । / / For Private And Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 raam-||1|| caM'razmikumAro मे । बलीयान जगतोऽप्यसौ ॥ किंतु इयोर्नेद्ज्ञ्य्ः। कं रदतु निहंतु kN। naa|||| किंच मत्पुत्रेण caM'razmikumAraNAMgadena च तत्साधु विदधे यत्तस्य पापीयसोतःपुरप्रवेशनं रु. अयामुष्य वधाय कमपि बलीयांसं श्रयामि, तार्ह दशाननं सेवे. अयवायं स्त्रीलंपटः प्रकृत्या चंचलस्त्रैलोक्यकंटकश्च, तेन चैष रावणस्तं सुग्रीवं मां च हत्वा स्वयमेव तारामादास्यते. अहो! य. स्मिन्नवसरे यदा खरोऽजविष्यत्तदा मम साहाय्यं कर्तुमीश्वरोऽनविष्यत्. अय याभ्यां संग्रामे खरस्य पुत्रो जाता चतुर्दशसहस्रकुलपत्तयस्तथा खरोऽपि च हतस्तौ रामलक्ष्मणौ विराधस्य राज्यदायको सेवे, सांप्रतं च तो पाताललंकामलंकुरुतः, एवं विमृश्य सुग्रीवः खं विश्वास वृतं दूतमनुशिष्य पाता ललंकायां विराधंप्रति प्रेषयामास. दृतोऽपि तत्र गत्वा विराधं च प्रणम्य स्वस्वामिव्यसनवृत्तांतं व कथयित्वेदमब्रवीत् , मत्स्वामी सुग्रीवो महत्संकटे पतितोऽस्ति, अतस्तदुछारे राघवौ शरणीकर्तुं वांति, विराधेनोक्तं गो दूत! त्वं शीवं याहि? गत्वा च त्वत्स्वामिनं सुग्रीवं पुतं समानय? यतः सतां संगः पुण्येन नवति, एतौ च सत्पुरुषो परकार्यतत्परौ, यतः-विरला जाणंति गुणा । विरला पालंति निष्णा नेहं ॥ विरला परकङकरा । परफुके दुकिया विरता । / 1 ॥ अतस्त्वं चपलं For Private And Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir 107 राम- गल? त्वत्स्वामिनं चेहानयेति विराधवचनं श्रुत्वा गतो दूतः सुग्रीवसमीपं. तस्मै च तद् वृत्तांत व्यः । चरित्रं जिपत्, तदा हर्षितः सुग्रीवो वानरेश्वरः स्वसैन्यपरिवृतो गगनाध्वना पाताललंकां प्राप, सुग्रीवमायांतं श्रुत्वा विराधस्तत्सन्मुखमियाय. ततो विराधः सुग्रीवं तायिने रामचंद्राय नमस्कारं कारयामास, रामचंद्रोऽपि सुग्रीवमासनदानाभ्युबानादिना बहु मेने, सुग्रीवोऽपि खं दुःखं रामचंआय व्यझपत् , रामोऽपि स्वं छःख सुग्रीवाय न्यवेदयत. ततः सुग्रीवो रामं प्रोचे हे स्वामिन्नहं तवानुगः सीताप्रवृत्तिमचिरादानयिष्ये, अतस्त्वं किष्किंधांप्रत्यागल. ततश्चलितौ रामलक्ष्मणौ सुग्रीवसहितौ किष्किंधांप्रति. थय रामचंद्रः किष्किंधामागत्योपवने स्थितः, तत्र स्थित्वा स विटसुग्रीवमाह्वास्त. ततस्तौ सुग्रीवविटसुग्रीवो रामानुज्ञया परस्परं युयुधाते. शूरा हि भोजनाय हिजा व रणायालसा न नवंति. अय तौ दुर्धरौ चरणन्यास वसुधां कंपयंतावयुध्येतां, तौ च समपराक्रमी समरूपौ सहरलावण्यविलासहास्यकलितौ दृष्ट्वा रामश्चिंतयत्यनयोर्मध्ये कः परः कश्चास्मदीय इति न झायते. अथ देवाधिष्टितधनुर्नादेन विद्या दूरं । यास्यतीति निश्चित्य रामो वज्रावर्ताभिधधनुष्टंकारमकरोत् , तन्नादमाहात्म्यात साहसगतेर्विद्याधरस्य For Private And Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम रूपांतरकरी विद्या व्याघ्राकरिणीव पलायिता, तदा तं विद्याधरंप्रति रामेणोक्तं नो पापिन ! जो मायिन् ! मायया सर्वान् विमोह्य परदारान् रिरंससे, रे पाप ! चापमारोप्य संग्रामाय सज्जो नव ? म या सह च संग्रामं कुरु ? इतः कोपारुणलोचनेन लक्षणेनैकेन वाणेन दतो मृत्वा स नरकं गतः, यादृशमनुचितं तेनारब्धं तादृशं फलं लब्धं. 200 श्री विराधत्सुग्रीवोऽपि किष्किंधाराज्ये स्थापितः, सुग्रीवश्च पौरैः पूजितो राज्यम करोत. ततः सुग्रीवो निजास्त्रयोदशकन्यका प्रत्यंतसुंदरा रामचंद्राय दातुमयाचिष्ट, रामः सुग्रीवमुवाजो सुग्रीव ! सीतान्वेषणहेतवे प्रयतोऽहमेनिः कन्याभिः किं करोमीत्युक्त्वा रामो बहिरुद्याने गतः, रामानुइया सुग्रीवश्च निजां पुरीं विवेश इतश्च लंकायां पुर्या मंदोदर्यादयो रावणस्त्रियः खरादिहननोदतं श्रुत्वारुदन् चंद्रणखापि सुंदसुतमरणतः पाणिन्यामुरः शिरश्च कुट्टयंत्यास्फालयंती च रावणगृहं प्राविशत. रावणकंठे च लगित्वा रुदत्येवं जगाद, हे बांधवादं देवेन दता, यथादतः पुत्रो दतो नर्ता । दतौ च मम देवरौ ॥ चतुर्दशसहस्राणि । दताश्च कुलपत्तयः । / 1 / / पा ताललंका चोखिन्ना । राजधानी त्वदर्पिता ॥ दर्पवद्भिर्द्विषद्भिश्च । बंधौ jovatyapi tvayi // 2 // For Private And Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir caritra राम- जीवग्राहं प्रणश्याहं । सुदेन सह सूनुना ॥ त्वां शरण्यमिहायाता । कुत्र तिष्यामि साधि मां ॥ 3 ॥ अबोधयद्दशास्योप । रुदंती तां ससौष्टवः ॥ त्वद्भर्तृपुत्रहंतारं । हनिष्याम्यचिरादपि ॥ 4 ॥ शोकेनानेन वैदेही-विप्रलंजरजापि वा ॥ फालच्युत व दीपी। तल्पे तस्थौ निपत्य सः ॥ 5 ॥ अथ मंदोदरी देवी रावणमुपेत्यान्यधात, हे स्वामिन् ! प्राकृतलोकवचयायां निश्चेष्ट श्व किं तिष्ट. सि? रावणो मंदोदरीमवोचत, हे मंदोदर! वैदेहीविरहानोक्तुं पातुं कीमितुं वक्तुं विलोकयितुं चन दमोऽस्मि, तर्हि त्वं तत्र वैदेह्याः समीपे गब? गत्वा च तथा कुरु यथा सा सीता मया स. हरिरंसति, अन्यथा मम जीवितं नास्ति, यतः कंपः स्वेदः श्रमो मृर्ग । भ्रमिआनिर्बलदयः । / राजयदमादिरोगाश्च । जवेयुर्मन्मयोचिताः ॥ 1 ॥ स्त्रीसंनोगेन यः काम-ज्वरं प्रतिचिकीर्षति ॥ स हुताशं घृताहृत्या। विध्यापयितुमित्र. ति ॥ ॥ वरं ज्वलदयःस्तन-परिंनो विधीयते ॥ न पुनर्नरकहार-रामाजघनसेवनं ॥ 3 ॥ सतामपि हिवामतू-र्ददाति हृदये पदं ॥ थन्निरामं गुणग्रामं । निर्वासयति निश्चितं ॥ 1 ॥व्ण्. चकत्वं नृशंसत्वं । चंचलत्वं कुशीखता । / इति नैसर्गिका दोस्सा। यासां तासु रमेत कः ॥ 5 ॥ For Private And Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 210 राम- नवस्य बीजं नरक -- द्वारमार्गस्य दीपिका ॥ वैरकंदः कलेर्मूलं । दुःखानां खानिरंगना ॥ 6 ॥ प्राचरित्र संदेहजननं । परमं वैरकारणं ॥ लोकचय विरुद्धं च । परस्त्रीगमनं त्यजेत् ॥ 9 ॥ सर्वस्वहरणं वंधं । शरीरावयवविदं ॥ मृतश्च नरकं घोरं । खनते पारदारिकः ॥ 8 ॥ लावण्यपूर्णावयवां । पदं सौंदर्यसंपदः । / कलाकलाप कुशला - मपि त्यजेत्परस्त्रियं ॥ 9 ॥ इत्याद्युक्तिनिदोदर्या रावणप या प्रतिबोधितोऽपि रावणो न बुबुधे, बहुलकर्मत्वान्नरकगामित्वाच्च पुनः रावणो मंदोदरींप्रति न पति, हे प्रिये ! हे प्रिय ! मया गुरुसमीपे नियमो गृहीतोऽस्ति यददमप्रसन्नाम नितीं पररमणीं न रमे, इत्यनिग्रहो गुरुसादिको मया गृहीतः, तदनिग्रहं प्राणांतेऽपि न त्यजामि यतस्त्वं याहि ? गत्वा च सा सीता यथा मयि रमते तथा कुरु ? मंदोदर्यपि पत्युः पीमया पीडिता देवरमपोद्याने गत्वा सीतामेवमुवाच, हे सुंदरि ! हे सीते ! हे सुनगे ! एषाहं दशाननस्याग्रमहिषी मंदोदरीनाम्नी त्वयि दासीत्वं प्राप्स्ये मम वचसा त्वं दशकंधरं राजस्व ? हे सुंदरि ! अस्मिन संसारे त्वमेव धन्यासि यां मम पतिर्विश्वसेव्यांद्रिकमलस्त्वामभिलषते, यतस्त्वं ममोक्तं वचनमंगीकुरु ? रा. वणं च पतिं कृत्वा त्वं विश्वस्वामिनी जव ? त्वं रामेण उचरेण पत्तिमात्रेण पतिना vaMAMvA ka For Private And Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- यास्यसि ? यदि दशाननः पतिर्लन्यते तर्ह्यन्यैः किं क्रियते ? रावणश्च द्वात्रिंशलक्षणोपेतोऽस्ति, चरित्रं यथा-- कुलीनः, शीलवान्, प्रियंवदः, सततव्ययी, प्रीतिमान्, त्यागी, विवेकी, शृंगारी, खनिमानी, श्लाघावान्, उज्ज्वलवेषः, द्विसप्ततिकलाकुशलः, सत्यवाक्प्रियः, व्यवदान्यः, स्वजनप्रियः, सुगं घप्रियः, सुवृत्तः, मंत्रवान् क्वेशसदः, ह्रस्वदंतः, प्रकाशकः, पंडितोत्तमः साधर्मिकः, महोत्साही, गुणग्राही, क्ष्मी, परिनावकश्चास्ति. हे सीते सुनगे ! एवंविधैर्द्वात्रिंशङ्गुणैः संयुक्तं नायकं रावणं यदि त्वं न सेविष्यसे तर्हि त्वं जोगैर्वचिता दुःखमरैश्च संश्रिता के नरं सेविष्यसे ? एवं मंदोदरी - वचनानि श्रुत्वा सीता सोनवासं सोपालंनं च 211 रुपा बजा सीतैवं । क सिंहः क च जंबूकः ॥ क सुपर्णः क वा काकः । क रामः क च ते पतिः ॥ 1 ॥ दंपतीत्वमदो युक्तं । तव तस्य च पाप्मनः ॥ रिरंसुरेकोऽन्यस्त्रीषु । दूती जवति चाप॥ 2 ॥ दृष्टुमयुचिता नासि । किमुत्संभाषितुं हले ॥ स्थानादितो ग ग । त्यज दृष्टिपथं मम ॥ 3 ॥ एवं तिरस्कृता मंदोदरी रावणसमीपं गत्वा सीतोक्तमकथयत् ततो मंदोदरीसहितो रा वणः सीतासमीपे समागत्य तांप्रति जगाद, सीते ! त्वं कस्मात्कुपितासि ? एषा मंदोदरी tava For Private And Personal Use Only
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org caritra - दास्यति, मपि तव दासोऽस्मि, हे देवि सीते ! मयि प्रसादं कुरु ? दृष्ट्या च मां विलोकय ? इति श्रुत्वा सीता पराङ्मुखीनूय रावणंप्रत्युवाच, हे रावण ! मां रामगेहिनीं हरंस्त्वं कृतांतदृष्ट्या ह टोस्सि, सानुजे रामे द्विषन कियन्मात्रं जीविष्यसि ? किं जीवनादुद्विमोऽसि यत्त्वं मां वांसि sI212 | तयैवमाक्रोष्यमाणोऽपि रावणो नृयोन्यस्तथैवोवाच, धिगहो बलीयसी कामावस्था ! जावहीनं मैथुनं न भवति, यतः - वस्त्रहीनमलंकारं । घृतहीनं च भोजनं । स्वरहीनं च गांधर्व । नावहीनं च मैथुनं ॥ 1 ॥ एवं तयोर्वार्ता] कुर्वतः सूर्यो धाम्नां निधिः पश्चिमे लवणांबुधौ निर्ममा, तदा घोरा निशा च प्रावर्तत, घोरबुद्धिरावणश्च सीतांप्रत्युपसर्गान् कर्तुं प्रचक्रमे यथा - घुत्कारिणो महाकाः । फे कुर्वाणाश्च फेरवः ॥ वृका विचित्रं क्रंदत । जतवोऽन्योन्ययोधिनः ॥ 1 ॥ पुछाबोटकृतो व्याघ्राः । फूत्कुर्वाणा फणाभृतः ॥ पिशाचप्रेत वेताल - नूताश्चाष्टकत्रिकाः ॥ 2 ॥ उघतो ललिता । यमस्व सासदः । विकृता रावणेनैयु - रुपसीतं भयंकराः ॥ 3 ॥ त्रिनिर्विशेषकं ॥ यय सीता पूर्वोक्तांस्तान् जयंकरान् श्वापदान् वीच्य मनसा पंचपरमेष्टिनमस्कारं ध्यायंती tasthau, na tu da Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- शाननं भेजे. पथ मनाते विभीषणस्तन्निशावृत्तं निशम्य सीतासमीपे चागत्य सीतांप्रत्येवमवोचत, हे अस् त्वं कासि ? केनेदानीता ? केन हेतुना च राक्षसीभिः परिवृता स्थापितासि ? परस्त्रीसोदर - चरित्र स्य मम सर्वे सत्यमाख्यादि ? सीतयोक्तं हे विभीषण! हे धर्मबांधव! मम वृत्तांतं शृणु ? ततोऽधो213 | मुखीय सैवमवदत्, यदं जनकपुत्री नामं लखसा सीतानाम्नी rAmacaM'sya पत्न्यस्मि, दशरयस्य च वध्वस्मि, हं पत्या समं सानुजेन लक्षणेन देवरेण समं दंमकारण्यमागमं तवारण्ये एकस्मि न दिने मम देवरः क्रीडार्थमितस्ततो ब्राम्यन सूर्यहासं महासिं ददर्श तमसिं गृहीत्वा कुतूहलात समीपस्थवंशजालिं तेन स चिच्छेद, तदाज्ञानात्तदंतःस्थविद्यासाधकनरस्य शिरश्छित्रं. एवमज्ञानात्तत्साधकशिरश्छेदतः कृतपश्चात्तापोऽसौ प्रातुः समीपमागात्, सर्वे च स्वरूपं कथयित्वा खऊमदर्शयत, मत्पतिना रामेणोक्तं हे व्रातस्त्वया साधु न विहितं वास्य खऊस्य साधकस्त्वया हतः, लक्ष्मणे नोक्तं हे बांधव! मयाज्ञानतः कश्चित्पुमान् दतः एवं तौ वार्तां कुर्वाणइअउ यावद्दर्तेते तावता मद्देवरस्यानुपदं काचिच्चूर्पणखेति नाम्नी कामिनी तत्रागता, सत्पतिं च वीक्ष्य मोहिता कामाय ययाचे, रामेणोक्तं मम तु पत्न्यस्ति, त्वं लक्ष्मणं ga For Private And Personal Use Only
Page #215
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir 114 राम जख? तदा सा लक्ष्मणं गता लक्ष्मणेनोक्तं वं पूर्व रामं गता, अतस्त्वं समं जजस्व? वं मम चरित्रं ज्रातृजाया जाता, तस्मान्मम योग्या नासि. एवमुगान्यां तिरस्कृता सा स्वस्थानं गता, तत्दणादेव तया सैन्यं प्रेषितं, तत्सैन्यं समागतं दृष्ट्वा राममापृच्च्य लक्ष्मणः सिंहनादसंकेतं कृत्वा युधं कर्तुं ययौ. तदा मायया वेडानादं कृत्वा रामं च दूरं नीत्वा दुराशयो रावणो मां हृत्वात्रागतः. गो वि. नीषण! एतन्मम चरित्रं. एतद्दचनं श्रुत्वा बिनीषणो रावणांतिके गत्वा रावणं नत्वा च भाषे, हे बांधव ! हे स्वामिस्त्वया कुलोचितं न कृतं यत्सीताहरणं विहितं. अद्यापि किंचिद्गतं नास्ति, ततो यावामस्य पार्श्व सौमित्रि याति तावत्सीतामाश्चास्य तदंतिके मुच्यतां? इति बिनीषणेनोक्ते कोपं कृत्वा रावणो बनाषे, रे विनीषण! त्वं किं जाषसे? किं मया सीता पुनः समर्पणाय समा. नीतास्ति ? एषा तु मम नार्या नविष्यति, तौ वराको रामलक्ष्मणावहं हनिष्यामि. ऊचे बिनीषणो जातः । सत्यं तद् झानिनो वचः ॥ यामपन्याः सीतायाः। कृते त्वत्कुलसंदयः ॥ 1 ॥ चक्तस्य बंधोम वाचं । मन्यसे ह्यन्यथा कथं ॥ मया हतो दशरथः । स तावङीवितः कथं ॥ 2 ॥ न यद्य. प्यन्यथा नावि । वस्तुतस्तु महीनुज । / तथापि प्रार्थ्यसे झुंच । सीतां नः कुलघातिनीं ॥ 3 ॥ / For Private And Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org caritra 21 मातिने । बिजीषण गिरामयो ॥ ध्यारोप्य पुष्प के सीतां । भ्रमन्नेवमदर्शयत ॥ 4 ॥ हे सीते ! छामी मे कीमाशैलाः, यमूः स्वादुतोयाः पुष्करिण्यः, अमूनि नंदनोद्यानसन्निभान्युपवनानि, यमूनि धारावेश्मगृहाणि पश्च के लिकूलिन्यः, यमूनि केलिवनानि, एतानि रतिवेश्मानि स्वखंमोपमान, यतो हे सुज्छु ! यव तवैषु रतिस्तत्र मया सह रमख ? यतः - गतं ते यौवनं नीरु । जीवितं च निरर्थकं ॥ या न वेत्सि सदा पुंसां । सस्नेहं सुरतक्रमं ॥ ॥ 1 ॥ सीतयोक्तमदमन्यं पुरुषं नेहामि इत्युक्त्वैकं श्रीरामचंद्रं ध्यायंती सा मौनमस्थात. पुना रावण इतस्ततो भ्राम्यन् देवरमणोद्याने सीतां मुमोच, त्रिजटाराक्षसीं च सीतासमीपे संस्थाप्य रा वणः स्वस्थाने गतः अथ विभीषणः स्वज्रातरं रावणमेवंविधं वचोयुक्तेरगोचरं दृष्ट्वा कुलामायानाजूहवत्, ऊचे च जो कुलामात्याः ! अस्मत्स्वामी कामातुरः स्वकुलदायं करिष्यति, कामस्त्वेकोऽपि दुर्जयः, किं पुनः कृतसाहाय्यः परनारीरिरंसया ? अतः परं स महति व्यसनार्णवे पतिष्यति, तो यूयं गत्वा मम बांधवं बोधयत ? यथा चास्मात्पापात्स निवर्तते तथा कुरुत ? अन्यथा सर्वेषां यो नविष्यति एवं विभीषणवाक्यं श्रुत्वा ते मंत्रिणो रावणसमीपं गत्वा विज्ञपयंति यथा स्वा Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir राम मिन्नेषा सीता मुच्यतां, अस्या निमित्तेन नः कुलदयो तविष्यति, झानिना नैमित्तिकेन च पूर्व चरित्र मेव कथितमस्ति, अतो हे स्वामिन्नेनां मुंच? इत्यादिवचोयुक्त्या मंत्रिनिर्बहुविझप्तोऽपि स सीतां नामुंचत्. यथाऽजव्ये धर्मोपदेशो न लगति तथा रावणेऽपि मंत्रिवचो नालगत्. पुनमैत्रिनिरुक्तं 116 स्वामिन सुग्रीवहनूमन्मुख्याः सुजटा राघवस्य साहाय्यं कर्तु मिलिताः संति, यतो न्यायभाजां कः पदपातं नावलंबते, स्वामिन् सीतानिमित्तादैदवाकाकुलदयो झानिनोक्तस्तत्सांप्रतं समुपस्थितं. e. वं मंत्रिनिर्बहुच्यमानोअप रावणः सीतां नामुंचत्. ततो बिनीषणोऽनागतं जयं दृष्ट्वा लंकाव सजीकरोति. वने कपिशीर्षकाणि खातिकायंत्रा दि च सर्व प्रगुणीकरोति. यतः-अनागतं हि पश्यति । मंत्रिणो मंत्रचक्षुषा ॥ अय रामकथा य. था-श्तश्च कमपि कालं सीताविरहपीमितो रामः सौमित्रिणाश्वास्यमानः कतिचिद्दिनान्यत्यवाह यत. अथकस्मिन् दिने रामेणानुशिष्य प्रेषितो लक्ष्मणस्तृणचापकृपाणभृत्सुग्रीवंप्रति प्रतस्थे. लक्ष्म एश्चरणन्यासैः । कंपयंश्च वसुंधरां ॥ वेगांदोलितदोःस्पर्शा-न्मार्गवृतांश्च पातयन् ॥ 1 ॥ नत्कट भृकुटीनीष्म-खलाटारुणलोचनः ॥ भीतैःस्थैमुक्तमार्गः । प्राप सुग्रीववेश्म सः ॥ ॥ युग्मं । For Private And Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 17 राम। शायांतं लक्ष्मणं श्रुत्वा । निर्गत्यांतःपुरा पुतं । / नपतस्थे कपिराजः । कंपमानवपुर्नयात् ॥ 3 ॥ | चरित्रं ऊचे च लक्ष्मणः कृस्स्ः। कृतकृत्योऽसि वानर । / सुखं तिष्टसि निःशंकः । स्वाण्त्ःपुर्स्मावृत्ः॥4॥ स्वामी तरुततासीनो । दिवसानब्दसन्निनान् ॥ यथात्येति न तद्देत्सि । प्रतिपन्नं च विस्मृतं ॥ 5 ॥ सीताप्रवृत्तिमानेतु-मुत्तिष्टस्वाधुनावि हि ॥ मा साह्स्ग्तेर्गि। गमः संकुचिताननः ॥ 6 ॥ लक्ष्मणोक्तमेतद्वचनं निशम्य नीतनीतः सुग्रीवो लदमणपादयोः पतित्वावदत् हे स्वामिनिममेकं ममापराधं सहस्व ? त्वं तु मे प्रतुः. एवमुक्तः सौमित्रिः कपीश्वरं सुग्रीवमग्रे कृत्वा यत्र श्रीरामचंद्रोडस्ति तत्रागतः, तत्रागत्य च स श्रीरामचंई नमश्चक्रे. ततः श्रीरामः सुग्रीवंप्रत्यनाषिष्ट, जो सुग्रीव ! सीताप्रवृत्तिं समानय ? सीता कुत्रास्ति ? यत्रास्ति तत्र च किं करोति? इति श्रीरामवचनं श्रुत्वा सुग्रीवः स्वान सैन्यान् सर्वत्र ग्रामाकरनगरखेटकर्बटममंबद्रोणमुखादिषु विद्याधरनगरादिषु च प्रेष्य सर्वत्र विलोकयामास. तेपि सुनटाः सर्वत्र ब्रांत्वा ब्रांत्वा वितोकयित्वा समाजग्मुः, परं केनापि सीताप्रवृत्तिर्न खब्धा. श्तश्च सीताहरणवृत्तांतो नामंडलेन श्रुतः, ततो नामंडलोऽपि तत्रागाद्यत्रास्ति रामः.विराधो For Private And Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir caritra राम- ससैन्यः पाताललंकातस्तत्रागतः, एवमन्येऽपि विद्याधराः समाजग्मुः. ततः सुग्रीवः स्वयं विलो. कनकृते निर्गतः, स च स्थाने स्थाने विलोकयन कंबूढोपे समागतः. तं दृष्ट्वा रत्नजटी विद्याधर श्चिंतयति, किमेष सुग्रीवोऽत्रागतोऽस्ति ? किं दशमौलिना ममापराध संस्मृत्य मद्दधाय प्रेषितोऽस्ति? अथवा-हृता विद्या दशास्येन । पुरा तावन्महौजसा ॥ इदानीमेष मे प्राणान् । हरिष्यति हरीश्वरः ॥ 1 ॥ इति चिंतापरं रत्नजटिविद्याधरंप्रति सुग्रीवः समीपे गत्वैवमुवाच, अहो रत्नजटिन् किं त्वं मां नोपलदसे? तथा त्वं व्योमगमने किमलसः? रत्नजट्यवोचत हे वानरेश्वर! मम विद्या दशास्येन हृता, जानकी हरतो रावणस्य पृष्टेऽहं धावितः, मयोक्तं रे पापिन् ! मत्स्वामिनो नगिनी हृत्वा त्वं व यास्यसीत्युक्त्वा यावत्खामाकृष्याहं धावितस्तावता तेन रावणेन मम विद्या हृता, अहं चाल पतितः. एतत् श्रुत्वा सुग्रीवेण विमाने समारोप्य स रत्नजटो रामसमीपं नीतः, तत्र च सुग्री वेण सकलोऽपि वृत्तांतो रत्नजटिमुखेन विज्ञापितः, यथा हे श्रीराम! सीता रावणेन हृता, पुष्पके विमाने चारोपिता हा राम! हा देवरसौमित्रे! हा भ्रात मंडल! शति वादिनी रुदंती समुद्रोपरि । गळती पूत्कुर्वती मया श्रुता श्रवणान्यां, दृष्टा च नेत्रान्यां, ततोऽहं धावितो मत्स्वामिभगिनीति । For Private And Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम ध्यात्वा, परं तेन पापेन मम सर्वा विद्या अपहृताः, ततोऽहं कंबूद्वीपे पतितः, सुग्रीवेण राझा चे. कहानीतः, एतच्च मम चरित्रं. योयोऽपि पप्रज्छ । सीतोदंतं रघूहहः ॥ नृयोनूयोऽपि सोऽप्याख्य-त्तन्मनःप्रीतिहेतवे । / 110 ॥ 1 ॥ apRcadrAmacaM'stAn / सुग्रीवादीन्महानटान ॥ श्तः कियति दूरे सा । लंकापूस्तस्य रदसः ॥ 2 ॥ सुग्रीवादयो विद्याधरा रामंप्रत्यूचुः हे श्रीराम! तया लंकयासन्नयाथवा दूरस्थया किं? तस्य रावणस्य जगदिनोः पुरः के वयं? स रावणः सर्वानपि विद्याधरनटान् स्वौजसा तृणवद्गणयति. रा. मोऽप्यूचे नो विद्याधरास्तं रावणं मम दर्शयत ? अहमपि तस्य पराक्रमं पश्यामि, यदि स मे ब्रातुर्मम च पुरतः स्थास्यति तदा झास्यतेऽसौ बलवान, अन्यथास्य किं बलं? लक्ष्मण नवाच नो विद्याधराः! यः सारमेयवद्गृहं शून्यं वीक्ष्य सीतां च हृत्वा गतस्तस्य पराक्रमं किं वयेते? तावज्जांबवानाह झानवतानंतवीर्येणोक्तं यथा यः कोटिशिक्षामुत्पादयिष्यति स रावणं हनिष्यति, झानिवचनं च नान्यथा भवति. ततो विद्याधरैरुक्तं नो रामलक्ष्मणौ! अस्मत्प्रत्ययहेतवे युवां तां शिलामुत्पाटयतं ? रामेणोक्तमेवं नवतु. ततः सर्वेऽपि विद्याधरा लक्ष्मणं रामाझया यानारूढं कृत्वा vyo. For Private And Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 120 राम- ममार्गेण सपदि कोटिशिलांतिके निन्युः लक्षणोऽपि कोटिशिलांतिके गत्वा तां च पुष्पादिनिः चरित्रं संपूज्य देवगुरून च संस्मृत्य वामेतरेण बहुना दंती लतामिव संदर्भे, सुरैव लक्षणोपरि पुष्पवृ ष्टः कृता, साधु साध्विति चाकाशे गीरुबलिता. संजातप्रत्ययैर्विद्याधरैः पुनर्लक्षणो विमाने समारोप्य किष्किंधायां रामसमीपे मुक्तः ततः कपिवृद्धाः प्रोचुर्दे स्वामिन्नादौ द्विषां दूतः प्रेष्यः, नीतिमतां चेयं स्थितिः, यतः संदेशहारकेण दृतेन यदि प्रयोजनं सिद्ध्येत तदा संग्रामोद्यमकर्मणा राज्ञां पर्याप्तं, तर्हि कश्चित्समर्थो दुतः प्रेष्यते यो गत्वा कार्ये च कृत्वा शीघ्रमायाति तदा विद्याधरावीशेन सुग्रीवेण हनुमानाहूतः हनूमानपि चागत्य श्रीरामचंद्रं लक्षणं सुग्रीवं च नत्वैवमवोचत्, या दिशत स्वामिन किं करोमि? तदा सुग्रीवो रामंप्रत्युवाच हे स्वामिन्नयं पावनंजयी हनूमान् विधुरे परमो बंधुः, यस्य तुल्यो द्वितीयः प्रचकार्यकरणदमो नास्ति, ततः स्वामिन सीताप्रवृत्तिलाजार्थमेनं समादिशत. हनूमानप्युवाच हे स्वामिन्! कपयस्त्वनेक्शः संति, नामतो यथा गवो गवादो गवखः शरनो गंधमादनो नीलो द्विविद इंडो जांबवान् नंदनोऽनलश्चेत्यादयो वानरेश्वराः कपिपुंगवा वर्तते, एतेषामंत्योऽहमप्यस्मि त्वत्कार्यकरणदमः, कथय किं करोमि ? यथा For Private And Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir caritra राम- लंकां रासदीपा-मुत्पाट्येह किमानये ॥ बध्वा सबांधवमया-नयामि दशकंधरं ॥ 1 ॥ सकुटुंबं दशग्रीवं । हत्वा तत्रैव च तं ॥ देवीं जनकजामेवा-नयामि nirupa'vaM ॥ ॥ रामो वि निजगादेवं । सर्व संजवति त्वयि । / तब पुर्या खंकायां । सीतां तत्र गवेषय । / 3 / मर्मि221 | कामिमां देव्या । mdnishaanmrpyeH|| तस्याश्शूमामणिं वान्य-दभिझानं समानयेः ॥ 4 ॥ पुनः रिदं महाचिकं शंसेः, यथा हे देवि लक्ष्मणाग्रजस्तहियोगातुरस्त्वामेव ध्यायंस्तिष्टति, स्वं जीवितं मात्यादीः, स्तोकैरेव दिनरावयोः संगमो नविष्यतीति कथयः, इत्युक्त्वा रामः स्वनामांकितां मुषां तस्मै ददाति, हनूमानपि तां मुआं लात्वा रामंप्रत्युवाच हे प्रभो! कार्य कृत्वा यावदहमायामि ता. वद्भवानिहैव तिष्टतु. इत्युक्त्वा श्रीरामं नत्वा हनूमान् सपरिकरो लंकां पुरंपति विमानस्थोऽचालीत्, ननसा गबन माहेंद्रगिरिशिखरे मातामहस्य mAheM'puraphttanaM दृष्ट्वा चिंतयति, श्दं माहेंद्रपुर नगरं, अत्र च माहेंद्रान्निधो राजा. येन मम माता निरपराधा निर्वासिता, तत्तस्य मातामहस्य किंचिच्चमकारं दर्शयामीति संचिंत्य क्रुको हनुमान रणतूर्यमवादयत, तत्प्रतिशब्दैर्दिशो बधिरयन ब्रह्मांडस्फो. टसदृशं सिंहनादं कुर्वन् मातामहं माहेंड स दोनयामास. For Private And Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra rAma caritrA 12 www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir एवंविधं शत्रु द्रविक्रमो माहेंद्रः ससैन्यः सपुत्रः समित्रो रणकर्मणि तत्परो नगरान्निर्ययौ, तयोर्मा केंद्रहनूमतोश्च महारणः स्म्जाय्त्। तस्मिन् संग्रामे हनूमांस्तत्सैन्यान प्रनंजनो डुमालीव मंज, मादेओऽपि हनूमता सह दौहित्रसंबंधमजानन् युयुधे, यथा-उजावपि महाबाहू । उना वप्यतिमर्षणौ ॥ अन्योन्यं दृढयुह्वेन । जनयामासतुः श्रमं ॥ 1 ॥ एवं युध्यमानो हनूमांश्चिंतयत्यहो महायुष्मान्धं स्वामिकार्ये च विलंबो जवति, यदि मातामहो न जीयते, तर्हि मानदतिः, यदि च विलंबः क्रियते तदा स्वामिकार्यकृतिः स्यादिति ध्यात्वा क्रुद्धो हनुमान् मोहिन्या विद्यया मातामहं मोहयित्वा जग्राह ततस्तत्पादयोः पतित्वा स एवमुवाच, हे राजन्नेषोऽहं पवनांजनयोः पुत्रो हनुमान स्वामिना श्रीरामचंद्रेण सुग्रीवेण च सीताप्रवृत्तिमानेतुं लंकां प्रेषितो व्रजन्माहेंद्रनग गरोपरि च पूर्व मातृनिर्वासनाकातामर्षोऽहं तातस्य तवानुचितं विहितवान् तद्भवता तातेन दांतव्यमित्युक्त्वा तत्पादयोः पतित्वा दामितवान् माहेंडोऽपि हनुमंतं जान्यां समुष्धृय समालिंग्य चेत्यृचे, हे महाराज ! प्राग्जनश्रुत्या श्रुतोऽसि सांप्रतमद्य मया दृष्ट्या दृष्टोऽसि विक्रमी व्यय त्वं ग स्वस्वामिकार्याय, पंथानश्च ते शिवाय संतु. For Private And Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम चरित्र 993 इति कथयित्वा माहेंद्रः ससैन्यो राघवांतिकेऽगात. ततश्चलितो हनूमान् व्योम्ना गबन दधिमु. खाभिधे द्वीपे कायोत्सर्गे स्थितौ महामुनी प्रेदांचके, तयोः साध्वो तिदूरे तिस्रः कुमारिकाश्चापश्यत् , कथंजूताः ? ध्यानस्था विषमांग्यो विद्यासाधनतत्पराश्च. तस्मिन् समयेऽखिले हीपे दावानलः प्रजज्वाल, तो साधू कुमार्यश्च दवसंकटे निपेतुः, तहात्सलोनूमान सागरवारिन्निर्मघ श्व तं दावामिं शमयामास, तदैव ताः कन्यकाः सिझविद्यास्तौ मुनी प्रदक्षिणीकृत्य हनूमंतं बनाषिरे, हे महापुरुष हनुमंस्त्वया साधु विहितं, यहावानिशमनेन साधुरदा कृता, त्वत्साहाय्येनास्माकमपि पुतं विद्याः सिमाः, हनूमता प्रोक्तं का यूयं ? ताः प्रोचुरस्मिन् दधिमुखे दीपे गंधर्वराजास्ति, तस्य रा. झो वयं कन्यकाः स्मः, अस्मत्कृते खेचरोंगारक नन्मत्तोऽनवत्परमस्मत्पित्रा तस्मै न दत्ताः, ततस्ते. न कश्चिन्मुनिः पृष्टो हे स्वामिन ! मत्पुत्रीणां पतिः को नविष्यति? मुनिनोक्तं यः साहसगतेर्वि द्याधरस्य हंता, स यासां तव पुत्रीणां वरो नावी, तत् श्रुत्वास्माभिस्तं पुरुषं ज्ञातुं विद्यासाधनं वि. हितं, तद्विद्याघ्रशनिमित्तमंगारकेण दावानलो विहितः, स च त्वया निष्कारणबंधुना शामितः, या विद्या षभिर्मासैः सिध्यति सा त्वत्साहाय्यात्दणमात्रेण सिंघा मनोगामिनी नाम विद्या, तासांबा. For Private And Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shin Kalassagarsuri Gyanmandir caritra राम- लिकानामेतद् वृत्तांतं श्रुत्वा हनूमता तासामग्रे रामस्यापि सकलो वृत्तांतः कथितः. अथाहमपि । सीताप्रवृत्तिनिमित्तं लंकां यामि, ततस्ता कन्या अपि मुदिताः पितुर गत्वा सर्व रामवृत्तांतं हनूम दुवृत्तांतं च शशंसुः, सोलि गांधर्वराजा स्वपुत्रीनिः समं ससैन्यो रामचंप्रत्यागात्. 24 ततो हनूमानुत्पत्योपलंकां गतः, तत्र खंकासमीपे घोरां जयंकरां कालनिशामिव नयदामाशा. लिकां विद्यां स ददर्श, हनुमंतं दृष्ट्वाशाली प्रोचे-थरे कपे क यातोऽसि । यानसि मम नोज्यतां ॥ इति ब्रुवाणा साक्षेपं । विकाशयति सा मुखं ॥ 1 ॥ हनुमांश्च गदापाणिस्तदाननं प्रविवेश, पुनश्च तां विदार्य निर्ययावत्रमध्यादादित्य श्व, तयाशाब्यया विद्यया च खंकायां विहितो यः प्रा. कारो हनुमांस्तं प्राकार विद्यासामर्थ्यतः कर्परलीलया मंदवनांदोत्. ततश्चलितो हनुमान लंकावप्रा सन्ने गतः, नहप्ररदको वज्रमुखान्निधो विद्याधरो हनूमता सह युयुधे, हनुमानपि तं विद्याधरं संग्रामे इतवान् , हते च वज्रमुखविद्याधरे तत्पुत्री लंकासुंदरी कन्यका विद्यावलवती पितृवैराच कोपवती युधाय मारुतिमाह्यास्त, चतुरंगचमृयुक्ता साचालीधनमदुपरि, हनुमांचिंतयत्येषा ह्यवला, अन या सह किं युद्धं करोमि? अस्याः शस्त्राण्येव बिनभि, शति ध्यात्वा स तस्या खंकासुंदर्याः sarga For Private And Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir रामः णि शस्त्राण्यबिदत, एवं पावनंजय तां स्त्रियं शीघं निरस्त्री चकार निष्पत्रां वलीमिव. अथ तया- | न प्याश्चर्येण स हनूमान् विलोकितः, तं सुंदरं हनूमंतं सुन्नटं निरीक्ष्यमाणा सा कामपरवशा जाता, ततः सा हनूमंतं नेत्रवाणस्ताडयंत्यूचे, जो महापुरुषाहम विचायव त्वया सह युसज्जा जाता, त त्दम्यतां, श्राख्यातं साधुना पूर्व । यत्ते जनकघातकः ॥ भावी नर्तेति त्वं चाद्य । मामुद्दह वशंवदां ॥ 1 ॥ पुनः सा प्रोवाच नो हनूमन् सकलेऽप्यस्मिन् जगति तव समोऽन्यः कोऽपि सुन्नटो नास्ति, अहमपि तव पत्नी नृत्वा नारीश्रेष्टा भविष्यामि, अतोऽहं त्वामेव परिणेष्ये, नान्यं, तत् श्रु. त्वा गांधर्वेण विवाहेन सानुरागां तां स परिणीतवान. तदा भानुमानपि व्योमाटनश्रमात्स्नातुकाम श्वापरवारिधी ममका निजं तेजोऽमौ दत्वेति. तस्यां निशायां च नागरीभिः स्वस्वगृहेषु प्रदीपाः कृताः. तदैव छलब्लेकं तमोऽप्युज्जृन्नितुमारनत. तेन चांजनाद्रिचूर्णेः पूर्णमिव जगदिदमजायत. यतः-न दि स्थलं न हि जलं । न दिशो न नन्नो न नः ॥ तदानीं किं बहूक्तेन । स्वहस्तोडपिन लक्ष्यते ॥ 1 ॥ एकाकारकरे विष्वक । तमःपूरे प्रसर्पति ॥ विश्वं विश्वमनालोक-मत् । पातालसन्निनं ॥ 5 ॥ तत्रानिसारिका रात्रौ । जानुप्रदिप्तमंजिरा ॥ तमाखश्यामलांशुका । उनं For Private And Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राम- गवति शंकिता ॥ 3 ॥ समं च संकासुंदर्या । पवनंजयनंदनः ॥ रममाणो निराशंक-स्तामती. न याय यामिनी ॥ 4 ॥ अथ सुप्तं तं हनूमंतं लंकासुंदरी जागरणायेत्युवाच, यथा-श्रवृत्पिंगा प्राची रसपतिखि प्रा. प्य कनकं । गतबायश्चंद्रो बुधजन व ग्राम्यसदसि ॥ न दीपा राजंते अविणरहितानामिव गुणाः । दणादीपास्तारा नृपतय shvaanudympraaH||1|| लंकासुंदा निजपल्या एतचः श्रुत्वा जाग रितो हनूमान् प्रजातकृत्यं करोति, तत् कृत्वा लंकासुंदरीच सुंदरोक्तिचिरापृच्च्य स खंकानगर्या प्राविशत, तत्र च बिनीषणगृहं गतः, बिनीषणं नत्वा तत्समीपे समुपाविशत्. विनीषणेन स्त्कृत्य्। पृष्टश्चागमकारणं ॥ अवोचदंजनासूनुः । सारं गनीरगोरिद ॥ 1 ॥ यज्ञाता रावणस्यासि । शुनो दर्क विचिंत्य तत ॥ रामपत्नी हृतां सीतां । सती मोचय रावणात् ॥ 2 ॥ किंच नो बिनीषण! प. रस्त्रीसंगादिह लोकेऽपवादादिजयं परलोके च नरकादिन्यं नवति, श्रतो रामपत्नी रावणाविमोच य? यतस्त्वं तस्य भ्रातासि, शिष्टोऽसि, स्वस्वामिनक्तश्चासि, यतः कथ्यते. विनीषणोऽवोचत् हे । हनूमंस्त्वया साधूक्तं, सीतां मोचयितुं स्वाग्रजो मया पूर्वमेवोक्तः, नूयोऽपि हि सनिबंध प्रार्थयिष्ये. For Private And Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- एवं विनीषणेनोक्तेजनासुतः समुत्पत्य देवरमणोद्याने गतः, तत्राशोकतले च सीतां ददर्श, अशो न कवृदोपरि स्थितो हनूमान सीतां दृष्ट्वा चिंतयति-तत्राशोकतरोर्मूले । कपोलयुलितालकां । / स. तताश्रुपयोधारां । पटवलीकृत नृतलां । / 1 / / प्रम्लानवदनांगोजां । हिमात्तां पद्मिनीमिव । / अत्यं तदामवपुष । प्रथमेंदुकलामिव ॥ 5 ॥ नष्णनिःश्वाससंताप-विधुराधरपल्लवां ॥ ध्यायती रामरामेति । निःस्पंदां योगिनीमिव । / 3 / / मलिनीनृतवसनां । निरपेदां वपुष्यपि ॥ ददर्श देवीं वैदेहीं । पवनंजयनंदनः ॥ 4 ॥ चतुर्भिः कलापकं ॥ एवंविधां तां सीतां दृष्ट्वा हनुमांचिंतयति, अहो! सीता महासती, अस्या दर्शनमात्रेण जनैः पवित्रीयते, अस्या विरहे च रामो यत् खिद्यते तद्युक्तं, ईदृक्पावनं कलत्रं कुतो लन्यते. किंचैप वराको रावणोऽपि रामचंप्रतापानले नृयसि स्वपापानले चैवं विधावि संकटे पतिष्यति. ततो हनूमान् विद्ययाऽदृश्यो वृत्वा सीतोत्संगेंगुलीयकं पातयामास, तां मुद्रिकां दृष्ट्वा सीतात्यर्थ मुमुदे, मुद्रिका चापृबद्यथा-मुझे संति सलक्ष्मणाः कुशलिनः श्रीरामपादाः स्वयं । संति स्वामिनि मा |विधेहि विधुरं चेतोऽनया चिंतया ॥ एनां व्याहरदेव मैथिलीसुते नामाण्त्रेन्नाधुना। रामस्त्वदिर । For Private And Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- हेण कंकणपदं यस्मै चिरं दत्तवान् ॥ 1 ॥ तां मुडिकां दृष्ट्वा सीतां हृष्टां दृष्ट्वा त्रिजटारादसी गत्वा चरित्र दशकंठे व्यजिपत्, खामिन्नियत्कालं जानकी विषमासीत, यद्य सानंदा सविलासा च दृश्यते, दशाननेन चिंतितमस्या रामो विस्मृत इति नूनं मया सह रमिष्यते, शति निश्चित्य रावणेन सी. श्शन तांप्रति मंदोदरी प्रेषिता, मंदोदरी सीतामुवाच हे सीते! अहतैश्वर्यसौंदर्यो दशाननस्त्वां समाहते, त्वमण्यनुतलावण्यसौंदर्ययुक्ता, अतो युवयोः संयोगो प्रशस्यो अविष्यति, हे सुंदर! त्वं रावणंन्न ज? यथा रावणांतःपुर्यास्त्वं स्वामिनी जवेः, सीताप्यवोचदाः पापे! पतिदौत्यविधायिनि! तव मुख कः वीक्षेत ? मां रामस्य पार्श्व जानीहि? रावणो मां वांजनिश्चितं खरदूषणानुपदं यास्यति, हे पा. पिष्टे नत्तिष्टोत्तिष्ट ? दूरं याहि? अतः परं त्वया रावणविषये न वाच्यं. एवं सीतया तर्जिता मंदोदरी कोपाटोपावेशं गता स्वस्थान प्राप्ता. तावत्सीतापुरतो हनूमान प्रकटीभृय तामित्यूचे, हे देवि सीते! सलक्ष्मणो रामस्त्वत्प्रवृत्तिमानेतुं मां हनूमंतं प्राहिणोत. तेन प्रेषितोऽहं चात्रागमं. अथ त्वमपि निजानिशानं चूडारत्नं मह्य देहि? सीतयोक्तं चूडारत्नं दास्ये. हनुमानृचे मयि तत्र गते समस्त्वत्कृते त्वरितं समेष्यति, बाष्पाविलानना सीता हनूमंतमुवाच, he For Private And Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir राम । दनूमन ! दुर्लध्यमर्णवं श्रीरामः कथं लंघयित्वा समेष्यति ? हनूमानुवाच हे सीतेऽहं पवनांजनयोः सुतो हनूमान्नामा गगनगामिन्या विद्यया समुद्रमुच्येहागतोऽस्मि, यथाहं राम सेवकस्तथान्ये सुग्रीविद्याधपि त्वत्पतिसेवका वर्तते, यथा - नामंडलो विराधश्च । माहेंद्राद्याश्च खेचराः ॥ 12 पत्तीयोपासते तौ । शक्रेशानाविवामराः ॥ 1 ॥ तव प्रवृत्तिमानेतु - महं सुग्रीवदर्शितः ॥ रामेण प्रेषितो देवि । समर्प्य स्वांगुलीयकं ॥ 2 ॥ चूमामणिमभिज्ञानं । त्वत्त यानायितास्म्यहं ॥ तदर्शनेन मामला - यातं प्रत्येपति प्रभुः । / 3 / / दनूमदुपरोधेन । रामोदं मुदा च सा ॥ एकविंशत्यदोराव - प्रांते व्यधीत नोजनं ॥ 4 ॥ एवमेकविंशतिदिनांते पारणकं कृत्वा यावत्सा तिष्टति तावहनूमता प्रोक्तं, हे मातः सीतेऽहं रामसेवकोऽस्मि, तदेहि मम स्कंधं समाश्रय ? यथा त्वां स्कंधे समारोप्य ससैन्यं च रावणं जित्वा दोन त्वां श्रीरामसमीपं नयामि, सीतयोक्तं हे हनूमंस्त्वयोक्तमहं रामसमीपं नयामि, परं परपुरुषस्पर्शो मनागपि मे नाईति तत्त्वं चूडामणिं गृहीत्वा शीघ्रमेव गड ? इत्युक्त्वा सीता दनुमते चू मणिं ददौ, हनूमानूचे एषोऽदं रामसमीपं गछामि, परं किंचिन्मे विक्रमचापलं रक्षसामपि darza For Private And Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- यामि, यतो रावणो जितकाशी परवीर्य न मन्यते. अथ मे रामपत्तेः पराक्रममेष पश्यत्वित्युक्त्वा चस्त्रिं सीतां नत्वा चूमामणिं च लात्वा पादन्यासैर्धरां धुन्वन्नुच्चैश्चचाल. मार्गे गबन स तावद्देवरमणोद्या. नं नक्तुं प्रचक्रमे, यथा-रक्ताशोकेषु निःशूको । बकुलश्रमाकुलः । / सहकारेष्वकारुण्यो । निकंपश्चंपकेष्वपि ॥ 1 ॥ अमंददोषो मंदारे-व्वदयः कदलीतपि ॥ अन्यष्वपि रम्येषु । नंग लीलां चकार सः ॥ 2 ॥ तदा तदुद्यानरदका रादसास्तं हनूमंतं हेतुं दधाविरे. कथंजूतास्ते नि शाचराः? शस्त्रव्याप्तकराः, शस्त्रनामान्यमूनि तरवारित्रिशूलनाराचकौशलकृपाणचक्रगांमीवमुसंदिगदामुशललकुटमुद्गरच्युरिकार्धचंष्करपत्रा. सिपत्रकुरप्रमिंदमालतोमरलांगूलपाशवज्रशक्त्यादिशस्त्रव्यापृतंकरा रावणसुनया देवरमणोद्यानरदका हनुमंतं हेतुं दधाविरे. हनूमांश्च तेन्यः कुपितस्तान पादप्रहाररुत्पाटितवृदादिनिश्च तामयामास. ब. लीयसां सर्वमप्यत्रं भवति. वृदास्त्रैर्हतास्ते सर्वेऽपि रादसा दिशोदिशं पलायिताः, केचिद्रादसाश्च गत्वा रादसेश्वराय तं वृत्तांतमाचचदिरे. तत् श्रुत्वा कुपितो रावणो हनुमंतं हंतु स्वसैन्यं प्राहिणो। त. तत्सैन्यं च गत्वा हनूमंतं निष्टुरवचनैस्तर्जयित्वा युयुधे. हनूमानपि सदसैस्तर्जितस्तान vizi For Private And Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 231 राम । खैस्ताडयामास तदा रावणपुत्रा हनुमंतंप्रति दधाविरे हनूमानपि तैः सह युध्यमानो राक्षससैन्यं चरित्र bhRshmupaadrvt। ततः स्वसैन्यं विद्यावितं दृष्ट्वा रावणात्मजः क्रुद्धः खमाकृष्य धावितो हनुमतैकेन बाणेन दतो मृतः, यतः - पुष्पैरपि न योधव्यं । किं पुनर्निशितैः शरैः ॥ युद्धे विजयसंदेहः । प्रधानपुरुषायः ॥ 1 ॥ ततो भ्रातृवधात कुछ इंद्रजिडावणपुत्रो हनुमंतं तर्जयन् द्वंद्वयुद्धेनायुष्यत्. तयोर्महाबाहोरिंद्र जिहनूमतोः परस्परं रणः प्रववृते, यथा-वर्षतौ वारिधाराव - नीरं शरवारणी: व्योमस्थौ तावलदयेतां । पुष्करावर्तकाविव । / 1 / / मुमोच यावंत्यत्राणि । दुर्वारो रावणात्मजः ॥ तावंति निजशस्त्रैश्च । तदा चिच्छेद मारुतिः ॥ 2 ॥ दनृमदस्त्रक्षुणांगाः । सर्वेऽपीद्रजितो भटाः ॥ दृश्यंते रक्तनद्याढ्य - पर्वता व जंगमाः ॥ 3 ॥ थेंद्र जिडावणपुत्रो निजसैन्यं जनं वीदय कोधारुणलोचनो हनूमते नागपाशास्त्रममंत्. तेन नागपाशेन हनुमानापादमस्तकं यावत्पन्नगैश्चंदनडुम श्वावेष्ट्यत. यय हनूमान्नागपाशवोटने समर्थोऽपि कौतुकात्तथैवास्थात् यथेद्रजिता बघ इति ततो हृष्टेऽजिता स उपरावणं निन्ये तत्र रावणसदसि सर्वे रादासैर्निरीक्ष्य स उपलक्षितः, तावता रावणेनोक्तं जो दुर्मते हनुमंस्त्वयेदं किं For Private And Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- कृतं? याजन्म मम सेवको नृत्वांते किं रामलक्ष्मणौ समाश्रितः? तौ च तपस्विनौ वनवासिनौ फचरित्र लाहारौ मलिनौ मलिनांशुको अभिनवकिराती तुष्टौ तव कां श्रियं दास्यतः? हे मंदबुझे त्वं त हाचा किमिहागतः ? येनेहायातमात्रोऽपि प्राणसंशयं प्राप्तोऽसि. नूनं तो उचारिणी महाददौ, yA232 न्यां त्वमदः कार्य कारितः, यतोंगारान परहस्तेन कर्षयति धूर्तकाः. जो कपे! पूर्व त्वं मम सामंतः सेवकश्चानः, सांप्रतं त्वया रामदूतत्वमंगीकृतं. तेन दूतत्वाच त्वमवध्योऽसि. ततो हनूमान रावणमु. वाच, नो दशाननाहं तव सेवकः कदासं ? कदा च तव सेवा मया कृता? अहं तव स्वामीति कथयंस्त्वं किं न लाङसे? त्वं मम स्वामी कदाभूः? एकदा मत्पित्रा पवनंजयेन तव सेवकः खरना मा विद्याधरो रावणान्मोचितस्तदपि किं त्वया विस्मृतं ? अहमपि तव साहाय्यार्थ त्वयाहूतः पुरा भ्यागम, वरुणपुत्रेभ्यश्च त्वामरदं तदपि त्वया किं विस्मृतं? हे रावण! अतःप्रभृति वं मम साहा. य्यस्य योग्यो न, यतः पापतत्परस्त्वं परस्त्रीसंगानष्टोऽसि, अद्यापि तव किमपि गतं नास्ति, सीतां मुंच? अहं तव हितं वच्मि, यतः-रूसन वा परो मा वा । विसं वा परियत्तन । / नासियवा हि । या नासा । सपकगुणकारिया ॥ 1 ॥ For Private And Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम चरित्र 233 एवं हनूमता बहुबहु प्रोच्यमानोऽपि स सीतां नामुंचत्. पुनर्हनूमान् रावणंप्रत्युवाच-मौ दाशरथी राम-लक्ष्मणौ नतवत्सली ॥ पुरंदरौ विडडीणां । विश्वविख्यातविक्रमौ ॥ 1 ॥ श्राझा पयति मे स्वामी । मन्मुखात्त्वां दशानन ॥ नत्तमानां स्वजावोऽय-मशाठ्यं सर्वकर्मसु ॥ 2 ॥ कुलोचितं त्वया रदः । कृतं सीतापहारतः । / मायाविनो रादासा य-रत्वे कातराः श्रुतिः ॥ 3 ॥ पौरुषं त्वयि नास्त्येव । अस्ति चेत्तन्न सांप्रतं । / श्वापि गृह्णाति नोज्यं हि । निःस्वामिनि गृहे स्थितं ॥ 4 ॥ महत्यप्यपराधे हि । ते दमां तौ करिष्यतः ॥ सीतां समय स दाम्य-स्त्वया जीवितकांक्षिणा ॥ 5 ॥ रावण नवाच--राज्यान्निष्कासितौ राम-लदमणौ वनचारिणी । / विद्याही. नौ मनुष्यौ तौ । वर्णिती दूत सुनृतौ ॥ 6 ॥ एतद्रावणोक्तं श्रुत्वा पुनर्हनूमान् जगाद, जो रावण! सीतां समर्प्य रामपादयोश्च पतित्वा त्वं खं जीवितं रदस्व ? वृथा मा म्रियस्व ? एवमुक्तियुक्त्या वो. धितोऽपि रावणो नाबुध्यत् , किंतु न वरं दशाननः कुपितो भृकुटीनीषणो मिजोष्टं दशन्नेवमन्यधात्, जो हनूमन ! त्वं मदरातीनाश्रितोऽसि, पुनर्मा तिरस्करोषि, मदरातींश्च प्रशंससि, तन्नूनं मर्तु कामोऽसि, परं दृतत्वादवध्योऽसि, तथापि विमंब्य मुच्यसे, इति कथयित्वा सेवनाकार्य प्रोक्तं jo For Private And Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- सेवकाः! एनं हनूमंतं रासभे समारोप्य नगरे त्रिकचतुष्कचत्वरादिषु चोशाम्य मुंचतेति श्रुत्वा क्रु. चरित्रं को मारुतिर्नागपाशानत्रोटयत्, यतो नलिनीनाकः कुंजरः कियत्तिष्टति? तत नत्पत्य हनूमां स्तडिदंम व सदासप्रजो रावणस्य किरीटं पादघातेन कणशशृर्णयामास. रावण ऊचे-हन्यता गृह्यतां चैष । इति जल्पति रावणे ॥ अनायामिव सोऽजांदी-तत्पुरी पाददईरैः ॥ 1 ॥ क्रीमां कृत्वैवमुत्पत्य । सुपर्ण व पावनिः ॥ राममेत्यानमत्सीता-चूमारत्नं समर्पयत ॥ 2 ॥ सीताचूडामणिं तं तु । सादात्सोतामिवागतां । / स्वांके चारोपयामास । स्पृशन रामो मुहुमुहुः ॥ 3 ॥ ततो दाशरथिना स हनूमानालिंग्योपवेश्य चोचे, हे वत्स! हे बांधव ! तो गत्वा त्वया किं कृतं ? इति श्रीरामेण पृष्टेन हनूमता यथा कृतं तथा सर्व प्रोक्तं श्रीरामपुरतः, तदेवाह यथा गतो, यथा भाशाली गता, यथा लंकासुंदरी परिणीता, यथा बिनीषणगृहे गतः, यथा सीतांतिके गतः, यथा मुष्किआ दत्ता, यथा सीतया चूमारलं दत्तं, यथा मंदोदर्या सीतांप्रति प्रोक्तं, यथा सीतया प्रत्युत्तरं दत्तं, यथा सीताशिदां लात्वा वलितः, यथा देवरमणोद्यानमुन्मूलितं, यथा वनपालका रादसा हताः, यथेंद्रजिजाता हतः, यथेंद्रजिता बको रावणाग्रे च नोतः, यथा रावणंप्र. For Private And Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 35 राम- ति सीतां मुंचेत्यायुक्तं, यथा रावणेनोक्तं, यथा रावणेनोक्तमेनं हनुमंतं रासमे समारोप्य मुच्य. ना तां, यथा तत् श्रुत्वा कोपोत्पत्तिः, यथा नागपाशान् जित्वा रावणमस्तके पादघातेन तन्मुकुटः क णशः कृतः, यथा लंका दग्धा, यथा च स्वयं रामसमीपे समागतस्तथा तेनांजनेयेन सत्ये निवे दिते राम नवाच-विदशैरपि दुर्भद्या । ल्ण्कानाम्म्हापुरी॥ कथं वीर त्वया दग्धा । विद्यमाने दशानने ॥ 1 ॥ हनुमानाह-प्रतापेन तु रामस्य । देव्या निःश्वसितेन च । / पूर्व दग्धा तु सा लंका । पश्चाहतिवशं गता ॥ 1 ॥ शाखामृगस्य शाखायाः । शाखां गंतुं पराक्रमः ॥ यत्पुनस्तीर्य तेंजोधिः । प्रनावः प्रानवो हि सः ॥ 3 ॥ इत्यादितदुक्तां वार्ता श्रुत्वा हर्षितः श्रीरामचंद्रो हनुमंतं स्वभ्रातृवन्मेने. ॥ इति श्रीतपागले पंडितश्रीदेवविजयविरचिते श्रीरामचरित्रे सीताप्रवृत्त्यानयनो नाम षष्टः सर्गः समाप्तः । / shriirstu॥ // श्रथ सप्तमः सर्गः पारन्यते । / अथ रामचंः सलक्ष्मणः सुग्रीवाद्यैः सुन्नटैः परिवृतो गगनाध्वना लंकाविजययात्रायै pratasthe For Private And Personal Use Only
Page #237
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- शुभमुहूर्ते शुजलमे शुभशकुने शुभमंगले च. मंगलान्यमूनि यथा-कन्यागोशंखकुंना दधि मधु चरित्रं कुसुमं पावको दीप्य्मानो। यानं वा गोप्रयुक्तं वरस्यतुरगाश्चापि नद्रातिमाः ॥ नत्खाता चैव जू. | मिर्जलचरमिथुनं सिष्मन्नं मुनिर्वा । वेश्यास्त्री मद्यमांसं हितमपि वचनं मंगलं प्रस्थितानां ॥ 1 ॥ श्रीरामचंद्रस्य मार्गे गबतो बहनि मंगलानि शुनसूचकानि च बहूनि शकुनानि संजातानि जय सूचकानि. तैः शकुनैः प्रेर्यमाणः श्रीरामः सुग्रीवाद्यैः परिवृतोऽग्रे प्रतस्थे. तेषां नामानि यथाजामंमलो नलो नीलो। माहेंद्रः पारनंजयः ॥ विराधश्च सुषेणश्च । जववानंगदोऽपि च ॥ 1 ॥ भटा विद्याधराधीशाः । कोटिशोऽन्येऽपि तदणं ॥ चेबू राम समावृत्य । स्वसैन्यैश्वन्नदिङ्मुखाः ॥ ॥ ॥ विद्याधरैराहतानि । यात्रातूर्याय नेकशः ॥ नादैरत्यंतगंजीरै-बिगरांचक्रुरंबरं ॥ 3 ॥ वि. मानैः स्यंदनैरश्चै-जैरन्यैश्च वाहनैः ॥ खे जग्मुः खेचराः स्वामि-कार्यसिविविधित्सया ॥ 4 ॥ एवं सकलसैन्यपरिवृतो निःस्वाननादैः पूरितदिगंतरः श्रीरामचंद्रः सलमणो गगनावना गबन वे. लंधरमहीधरदेशस्य वेलंधरपुरं प्राप, तत्र वेलंधरपुरे समुद्र सेतुनामानौ समुद्रवदुर्धरी राजानी व. तेते, तो हौ राजानावुछती मदोन्मत्ती च रामाग्रसैन्येन सह योध्धुमारेनाते, तदा महाजो nava For Private And Personal Use Only
Page #238
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- वानरः समुहं सदासमबन्धात्, तथा नीलवानरः सेतुं सदसमवनात्. तोच दो सेतुसमुघौ वधवा जा नलनीली कपी रामसेवकावुपराममनैषातां, काकुस्थस्तो हौ राजानी समुद्रसेतुनामानी तथैव स्व. राज्ये स्थापयामास, यतो महांतो हि निश्चितं कृपालवो नवंति. ततः समुद्रराजा रामानुजन्मने ति. 137 स्रो निजकन्यकाः प्रददौ, रामलक्ष्मणौ ससैन्यौ नां निशां तत्रैव स्थित्वा प्रजाते समुद्रसेतुसहितौ सुवेलां राजधानी दणेनासादयामासतुः, तत्रैव सुवेलानिधं राजानं जित्वा रामस्तत्रका निशामुवा. स. ततोऽपि यः प्रनातसमयेऽग्रे चचाल. अथ क्रमेण मार्गे गगने चलन्नुपलंक हंसदीपं स जगाम, तत्रापि हंसरथं नृपं जित्वा श्री. रामचंद्रः कृतावासस्तत्रैव तस्थौ, अथ काकुस्थ श्रासन्ने खंका दोषमुपेयाय, रावणस्य सामंता युछाय संनातिस्म, तेषां नामान्यमूनि-हस्तप्रहस्तमारीचिसारणनकुलपूरणानिचंदाद्याः सहस्रशः, राव. णोऽपि रणतुर्याएयवादयद्यथा-रावणो रणतर्याणि । दारुणान्यथ कोटिशः । / किंकरस्तामयामास । विषत्तामनपंमितः ॥ 1 ॥ तदा रावणसमीपे बिनीषण अआगत्य रावणं नत्वा बनाषे, हे बांधव ! | द प्रसन्नोभृय मम शुभोदर्कवचः शृणु ? त्वया पूर्वमविमृश्य कृतं, यत्परदाराहरणं कृतं, परदाराहः । For Private And Personal Use Only
Page #239
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं 30 राम- रणेन चात्मीयं कुलं लज्जितं. अथ निजनार्या समानेतुं काकुस्थः समायातः, अस्येदमेव चाति छ, यदेतस्मै रामचंद्राय सीतासमर्पणं कुरु ? यदि न दास्यसि तथाप्यसौ रामो निजपत्नी सीतां बलात्कारेणापि स्वयमेव हरिष्यति, सीतया सह तव राज्यं कुलं चापि हरिष्यति, पुनर्बिजीपणो ब. नाये हे बांधव ! रामलक्ष्मणौ तु दूरे आस्तां, तस्यैकेन सेवकेन पत्तिमात्रेण हनुमतेति कृतं, य. था-लंका दग्धा वनं नगं । रादासाः प्रलयं गताः ॥ यत्कृतं रामदूतेन । स रामः किं करिष्यति ॥ 1 ॥ इंद्रश्रियोऽधिका श्रीस्ते । तां सीताकारणेन मा ॥ परिहानिवेदेव-मुचयतष्टता तव ॥ ॥ ॥ अथेंजिदेवमुवाच हे विनीपण! त्वयाजन्मनीरुणा तातस्य कुलं दृषितं, अतस्त्वं तातस्य सोदरो नासि, इंद्रस्यापि विजेतारं सर्वसंपन्नेतारमेवंविधं मत्तातमजानन् रे मूर्ख वं मुमूर्षसि ? पुरा प्यनृतजाषिणा त्वया मत्तातश्नलितः, यथायोध्यां गत्वा प्रत्यागत्योक्तं मया दशस्थो हत शति, परं न कोऽपि हतः, पश्चादागत्य मत्तातपुरतश्चोक्तं मया दावपि हतो. एवममत्यं जल्पन किं वं नल. ऊसे, यथा श्हायातं दाशरथिं । ताताददितुमिबसि ॥ दर्शयन् जयमुत्पाद्य । नृचरेभ्योऽपि nitrapa ॥shaa For Private And Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir राम तन्मन्ये रामगृह्योऽसि । मंत्रेऽप्यधिकरोबिन ॥ श्राप्तेन मंत्रिणा मंत्रः । शुभोदकों हि नुजां ॥ ॥ 2 ॥ तत् श्रुत्वा भृशं कुपितो बिन्नीषण इंद्रजितमेवमुवाच, रे पुत्ररूपेण शत्रो! रे कुलपांशन ! तव पितृवत्त्वमपि कामांध श्व दृश्यसे, रे मुग्ध त्वं किं वेत्सि? एवमिंद्रजितं नित्स्य वातरंपति 30 स प्राह, हे राजन् ! हे बांधव! अनेन तव पुत्रेण त्वचरित्रेण च त्वं महासंकटे पतिष्यसि. एतह चः श्रुत्वा रावणोऽप्यधिकं जुठो जीषणं खामाकृष्य विभीषणं हंतुमुदस्थात्. विनीषणोऽपि भृकुटी. नीषणः क्रोधारुणलोचन यायसं स्तंनमुत्पाट्य रावणंप्रति योध्धुमुत्तस्थौ. तावत्कुंभकर्णेजिभ्या. मंतरा पतित्वा युधानिषिध्य तौ खं स्वं स्थानं नीती. Qcho रावणश्च विजीषणं लंकातस्तिरस्कार पूर्वकं निष्काशयामास, यथा-अरे निर्याहि मत्पुर्या । वैरिरूपोऽसि त्वं मम ॥ इत्युक्ते रावणेनागा-डामान्यर्ण बिनीषणः ॥ 1 ॥ रदोविद्याधराणां चा-dauhinnystriNshtkttaaH|| हित्वा लंकाधिपं सद्यो-'प्यनुजग्मुर्विनीषणं । / ॥ यथादौहिणीमानं यथा-एकैकरथा त्र्यश्वा । पंक्तिः पंचपदातिका ॥ सेना सेनामुखं गु. | ब्मो । वाहिनी पृतना चमूः ॥ 1 ॥ अनीकिनी तथैव स्या-दिनाद्यस्त्रिगुणः क्रमात ॥ दशानी ) For Private And Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- किन्योऽदौहिन्नी। मानमेवं हि वर्णितं ॥ 4 ॥ एवंविधादौहिणीपरिवृतं विनीषणमायातं वीक्ष्य सु. ग्रीवाद्या विद्याधराश्चुक्षुः, रामंप्रत्यूचुश्च हे स्वामिन् ! शाकिनीनामिव रक्षसां विश्वासो न कर्तव्यः, यतः-न विश्वसेत्पूर्वविरोधितस्य । शत्रोश्च मित्रत्वमुपागतस्य ॥ दग्धा गुहा पश्य नबुकपूर्णा । काकप्रकीर्णन हुताशनेन ॥ 1 ॥ पुनः सुग्रीवो राममुवाच हे स्वामिन् यद्यप्याजन्ममायिनो राक्षसाः प्रकृत्या क्रुषाः स्युस्तथाप्यनुरूपास्य विनीषणस्य भक्तिः कार्या. तस्मिन् समये विनीषणस्वरूपझो धर्मात्मा विशालाभिधः खेचरो बिनीषणं रामस्य पार्श्व समानयत्. रामोऽपि पादयोः क्षिप्तमूर्धानं बिनीषणं संभ्रमात्परिरेभे. बिनीषण उवाच हे राजेंद्र श्रीरामचं! यहं दुर्नयमग्रज हित्वा व चरणमागतोऽस्मि, अतस्त्वं सुग्रीववन्मामपि सर्व कार्य समादिश? अहं तव सेवकोऽस्मि, श्रीरामे णोक्तं नो बिनीषण! नो लंकेश्वर ! मया तव लंकाराज्यं दत्तं, तेनोक्तं महाप्रसाद शति. यतो म. हात्मसु प्रणिपातः कापि मुधा न जवति... अथ विनीषणो रामाग्रे कथयामास हे स्वामिन् ! मया रावणाय बहूक्तं यया सीतां मुंच? पर. मेष कामग्रस्तो नामुंचत्सीतां, नवरं प्रत्युत मां मारणाय धावितः, यतो बहूक्तोऽपि दुर्जनः किं khaja For Private And Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम नायते? बहुक्तोऽपि पापः किं पुण्यमाचरति? दुग्धधौतोऽपि काकः किं हंसायते? सुपुष्टोऽपि श्वानः किं सिंहायते? सुष्टूपचितोऽपि खरः किमश्वायते ? सुघटितोपि काचः किं वैसूर्यमणिलीलां वह चरित्र ति? ईकुरसैः सिक्तोऽपि निंबः किं डादाफलानि सूते? सम्यगुत्तेजिनावि रीरी किं सुवर्णबायां बि. 241 नर्ति ? सुसंस्कृता थपियवाः किं शालिलीलामाकलयंति? सुपूजितोऽपि खलः किं सऊनायते? एवं बहकथितोऽपि रावणः किं सुजननावं शजते? इत्याद्यैर्मिष्टवाक्यैः सत्योक्तिन्तिः श्रीरामचंई बिन्नीषणस्तुतोष. श्रीरामोऽपि बिनीषणं तथा सुग्रीवं भ्रातृवदह मेने. क्रमेण रामलक्ष्मणौ बिन्नीष. सुग्रोवाद्यैः परिवृतौ गगनाध्वना गती हंसद्वीपे समागतो. तत्र हीपेऽष्टौ दिनान्यतिवाह्य सर्व सइ. न्यं च सजीकृत्य निःस्वाननिनादैर्दिशो बधिरयन् विद्याधरैः परिवृतः श्रीरामो लंकांप्रत्यचालीत्. क्र. मेण रामः ससैन्यो रणसऊः स्थेमपर्वते गत्वा विंशतियोजनी पृथ्वीमाबाद्यावतस्थे. तदा दशकंधरसैनिका हस्तप्रहस्ताद्या सदसाः संग्रामसज्जा बवुः, यथा केचिन्मत्तेनसंवा]-रपरे वाहवाहनः । / शार्दूलवाखैरन्ये तु । खरवायै स्थैः परे ॥ 1 ॥ कुबेवाहनैः केचिन्मे षैः केचित्तु वह्निवत् ॥ यमवन्महिषैः केचि-keci'vatavaSyaiH // // वि. पणं तथा सुगर इत्याद्यमिष्टातोऽपि खलः For Private And Personal Use Only
Page #243
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir राम- मानैर्देववत्केचि-त्प्राः समरकर्मणि ॥ नत्पत्य युगपदीराः । परिवतर्दशाननं ॥ 3 ॥ त्रिनिर्विशे. चविषकं ॥ रोषारुणादः सन्नह्य । विविधायुधपूरितं ॥ अध्यास्त स्पंदनं रत्न-श्रवाः प्रथमनंदनः ॥ 4 ॥ कुंभकर्णः शूलपाणि-देडपाणिरिवापरः ॥ नपेत्य दशकंठस्य । समजुत्पारिपार्श्विकः ॥ 5 ॥ तथे. दजिन्मेघवाहनौ रावणस्यापरी दोर्दमाविवाग्रे तस्थतुः. एवमन्येऽपि रावणकुंचकर्णयोस्तनया दोष्मं. तः कोटिशः शुकसारणमारीचिसुंदरादयः संग्रामशूरा अन्येयुः. अदौहिणीनां सहस्रैः परिवृतो लंकापुर्या निर्गत्य स्थेमपर्वताभिमुख दशाननः प्रचचाल. कथं नृता रावणसैन्यकाः? यथा-शाइल केतवः केचित् । केचिरजकेतवः । व्याघोरुकेतवः केचित् । केचित्करटिकेतवः ॥ 1 ॥ मयूरकेत वः केचित । केचित्पन्नगकेतवः ॥ मार्जारकेतवः केचित् । केचित्कुर्कुटकेतवः ॥ 2 ॥ कोदंगपाणयः केचि-केचिन्निस्त्रिंशपाण्यः । / मुपंढापाणयः केचि-केचिन्मुद्गरपाणयः ॥ 3 ॥ त्रिशूलपाणयः केचि-केचित्परिघपाणयः । / कुवारपाणयः केचि-केचित्तु प्रासपाणयः ॥ 4 ॥ विपदवीरान vRevaMto । नामग्राहं मुहुर्मुहुः ॥ दशास्यवीराश्चतुरा । विचेरू रणकर्मणि ॥ 5 ॥ पंचनिः कुलकं ॥ वैताव्यस्येव सैन्यस्य । प्रथिम्नाबाद्य मेदिनीं ॥ पंचाशद्योचनान्यस्था-डावणो रणकर्मणि ॥ 6 ॥ For Private And Personal Use Only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir सप्तातर्खदाश्च पदातयः । मगहव हो परिमाकाहणीसहस्सं । वंति राम घटी कोट्यश्चतुःसप्ततिर्खदाणि अशीतिसहस्राणि स्थानां, हस्तिनामप्येवं संख्या ज्ञेया. पाविंश. तिकोट्यश्चतुर्विशतिर्खदाश्चत्वारिंशत्सहस्रास्तुरंगमाः. विचत्वारिंशत्कोट्यश्चतुःसप्ततिर्खदाश्च पदातयः, इति रावणचतुरंगवलसंख्या. यतः-अकोहिणीसहसं । हवंति चत्तारि बहु जिद्दिछा । / रावणव. 243 लस्स एवं । मगहवश हो परिमाणं ॥ 1 ॥ रामसैन्यपरिमाणं यया अकोहिणीसहस्सं । ककं चित्र वानराण सवाणं ॥ मामंडण shich। जणि चतुरं. गसिन्नस्स । / 1 ॥ स्वनायकान prshNsNto। निंदंतः परनायकान् । / परस्परं चाक्षिपंतः । कथयंलो मिथोऽनियां ॥ 5 ॥ अस्त्राण्यस्त्रैर्वादयंतः । करास्फोटपुरस्सरं ॥ रामरावणयोः सैन्या । मिमियुः कांस्यतालवत् । / 3 / / युग्मं ॥ गब गब? तिष्ट तिष्ट? इति ब्रुवाणाः सुजटा भृशं शुशुः . अहो वासुदेवप्रतिवासुदेवयोः सहजं वैरं, यथा नकुलसर्पयोः, जलवैश्वानरयोः स्वजनदुर्जनयोः, देवदैत्ययोः. सारमेयमार्जारयोः. सिंहगजयोः, व्याघ्रगावोः, काकधूकयोः, पंमितमूर्खयोः, पतिव्रतास्वैरिण्यो श्च तथा लक्ष्मणरावणयोः सहजं वैरमिति, अतश्च तो युयुधाते, यथा-खिऊर्मियो घातनमै-र्वे । गात्कृत्तैश्च मौलिन्निः । / नबलदिरखन्नाना-केतुराद्देव खं तदा ॥ 1 ॥ सुनटा मौरैर्घातै-झेठ For Private And Personal Use Only
Page #245
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- यंतो हिपान मुहुः ॥ चंडकंदुकिनी क्रीमां । तन्वाना व रेजिरे ॥ 2 ॥ कुवारघातैराचिन्ना । नचरित्र टानामपरैर्भ टैः ॥ पंचशाखाः पततिस्म । कुमशाखा श्वानितः ॥ 3 ॥ वीराः शिरांसि वीराणां । जि. स्वा मौ प्रचिदिपुः ॥ बुभुदिताय कीनाशा-योचितान कवलानिव ॥ 4 ॥ रदसां वानराणां च । युके तस्मिन् महौजसा ॥ दायादानां धनमिव । जयः साध्योऽनवञ्चिरं ॥ 5 ॥ चिरं प्रवर्तमाने च । समरे तत्र वानरैः ॥ अनंजि राक्षसबलं । गजेंखि काननं ॥ 6 ॥ एवं तयोः संग्रामे राक्षसबले जमे रावणसुजटौ हस्तप्रहस्तनामानौ रावणजयकांक्षिणी वानरैः सह योधुं समुद्यतौ. अथ वानरसैन्याद्रामजयकांक्षिणी नलनीलौ महाकपी संमुखीनावुदस्थानां, हस्तो रादमो नलवानरेण सह योध्धुमुपतस्थे. प्रहस्तश्च नौलवानरेण सह योध्धुमुपतस्थे. तो दावपि रथिनी, हावपि शस्त्रयापृतकरी. हावपि धन्विनावतां. दाणं नले दणं हस्ते-'नृतां जयपराजयौ ॥ तद्रलांतरमझायि । न तत्र निपुणैरपि ॥ 1 ॥ एवविधं युद्धं कुर्वाणा नलहस्तौ परस्परं युध्वावसरं लब्ध्वा नलोऽविहस्तो हस्तशिरः क्रुछा कुरप्रेणाविदत, तथा प्रहस्तशिरो नीलोऽप्यविदत. तदा नलनीलयोरुपरि दे. | वैः कृता पुष्पवृष्टिरनृत् , वानरसैन्ये च जयजयारखो जातः, रावणसैन्ये च हस्तप्रहस्तयोर्निधनं गतः । For Private And Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- योः कलकलो जातः, अन्येवि रावणसैनिका जीवितनिरपेदा मारीचिसिंहजघनस्वयं नूसारणशूक चरित्रं चंद्राऊद्दामविनत्सगंजीरसिंहमदनांकुरसंतापप्रीतिकरादयो राक्षससैनिका रावणपुत्राश्चान्यै सदसैः प. खिता समसैन्यं दुढौकिरे, रामसैनिकाः कपयोऽपि मरणनिरपेदा रावणसैनिकै सदसैः सह ययु. 245 धिरे, यतो लोकोक्तिः जिते च लभ्यते लक्ष्मी-भृते चापि सुरांगना ॥ दणविध्वंसिनी काया । का चिंता मरणे रणे ॥ 1 ॥ एवं तौ रावणरामसैनिको परस्परममर्षवंती युयुधाते. सिंहजघननामा राक्षसः प्रथितं वानरसैन्यं जघान, तावद्दिवाकरस्तयोः सैन्ययोर्युकं दृष्टुमशक्तोऽस्तं ययौ. नायोः सैनिकाः स्वान खान हतान् राम्यां शोधयामासुः. विनातायां विज्ञावर्या । प्रत्यर्क दानवा व । / इति रामवलं रदो-योधा योध्धुं दुढौकिरे ॥ 1 ॥ मध्ये सैन्ये दशास्योऽभू-मध्ये मेरुखिआचलः । / गजरथो स्थारूढ-श्चचाल स्थकर्मणि ॥ ॥ वित्राणो विविधान्यस्त्रा-एयंतकादपि नीषणः ॥ तत्कालारु. या शत्रुन् । दृशापि हि हनन्निव ॥ 3 ॥ एवंविधो रावणः स्वां सेनामपश्यत्, अरींश्च तृणवन्मन्यमानो रणावनिमगात, राघवसेना सज्जिता सती दिवि दे वैदियमाणा समरायोपतस्थे. tayo For Private And Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम रामरावणयोः संग्रामे लगे समरांगणमेवंविधमद्यथा-सनदीकमिव कालि । रक्तवारिनिरुतैः । / चस्त्रिं नपर्वतमिव कापि । पतितैः करिकुंजरैः । / 1 ॥ कचिचोन्मकरमिव । मकरास्यैरथच्युतैः ॥ नदंत मिव च क्वापि । नटभमैर्महारयैः ॥ ॥ नत्तांमवं कबंधैश्च । नृत्यस्थानमिव कचित् ॥ अजायत सुदु दाणेनापि । समाजिरनुतलं ॥ 3 ॥ त्रिनिर्विशेषकं ॥ एवंविधे तयोः संग्रामे जायमाने स्वसैन्यं नमं वोदय स्वयं रावणो हुंकारप्रेरितै सदसैः परिवृतः संग्रामाय सऊओ बनूव, सीनय च स्वयं यु. युधे, रावणे युध्यमाने वानरसैन्यं तदणादेव नष्टं सूर्येधकारमिव. अथ सुग्रीवः क्रोधादग्रीवः क्रोधारुणलोचनः पुनर्वानरसैन्यं सऊईकृत्य हनूमता सहितो रादसैः सह युयुधे, तस्मिन् समये हनूमान सुग्रीवंप्रत्यूचे, हे सुग्रीवराजेंद्र ! त्वमिहैव तिष्ट ? मम परा क्रमं च पश्येति सुग्रीवं निषिष्ठ्य हनूमान रावणसैन्यैः सह स्वयं युयुधे. हनूमान् राक्षसानीक-म नेकानीकदुर्दमं ॥ उर्गाहमप्यगाहिष्ट । महाब्धिमिव मंदरः । / 1 ॥ हनूमानमेवंविधं वोदय माली रादस नजयपदतूणीरो गरुत्मानिव खे नत्पतन् हनूमंतं हननाय दधावे, हनूमन्मालिनौ वीरौ । धनुष्टंकारकारिणौ ॥ पुगबोटकरौ सिंहा-विवोदामौ विरेजतुः ॥ 1 ॥ मालिहनुमंतौ परस्परमस्त्रैः For Private And Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 241 राम । प्रजन्नाते, दिप्तानि शस्त्राणि च नित्तः एवं चिरं युध्ध्वा वीर्यशालिनं मालिनं निरस्त्रीकृत्य हनुमा चरित्रं नूचे हे जरद्रः ! पथ त्वया हतेन किमिति ब्रुवाणं हनूमंतं वज्रोदरनामा राक्षसोऽवोचत, रेरे पा हनूमन्नद्य त्वं म्रियसे, नष्टोऽसि, एहि मया सह युध्यस्व ? मारुतिस्तद्दचसा को वज्रोदरं दकयन् बाणासारैराबादयामास, केचिद्ददंति हो वज्रोदरो बलवान् यो हनुमंतं युद्ध्यति, केचिद्ददत्यहो हनूमान् वीरो यो वज्रोदरंप्रति युद्ध्यति एवंविधां वज्रोदरप्रशंसामसहिष्णुर्हनूमान् मानपर्वतश्चि वायस्त्राणि वर्षन्नुत्पातमेघवज्रोदरमवधीत्. हतं वज्रोदरं वीक्ष्य जंबूमालिनामा रावणपुत्रो हनुमं तमाहास्त. जावपि महामल्ला - वन्योन्यवधकांक्षिणौ ॥ युयुधाते चिरं वाणैः । पन्नगैर्मीत्रिका विव ॥ 1 ॥ थ कुछ हनूमांश्चलैरबलं लब्ध्वा गरीयसा मुद्गरेण जंबूमालिनं रावणपुत्रं शिरसि तयामास तेन मुरेण हतो जंबूमाली भूमौ निपपात तत्कालं पतितमात्र एव च मृनः. जंबूमालिनं मृतं वीक्ष्य रावणपुत्रास्तथा मुजटाश्च हनुमंतं वेष्टयामासुरंतणं दव व मवानलं समुद्र श्व, मृगा मृगारिमिव दनूमांश्च तैः सह युध्यमानो रक्षांसि क्षणेनानांदीत्, यथा- दोष्णोः के. सु मुखे असु । अस्त्यंही हृदि केऽपि च ॥ कुक्षौ केऽपि शरैस्तीक्ष्णै- jainnire te hanUmatA ||1|| For Private And Personal Use Only
Page #249
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- तावता कुंनकर्णः स्वबलं ननं दृष्ट्वेशानेंड व शूलपाणिः स्वयं योध्धुमधावत, यथा- कानप्यं हि प्रचरित्रं हारेण । मुष्टिघातेन कानपि ॥ कांश्चित्कर्परघातेन । तलघातेन कांश्चन ॥ 1 ॥ कांश्चिन्मुरघा तेन । शूलघातेन कानपि । / कानप्यन्योन्यघातेन । कुंनकर्णोऽवधीत् कपीन् ॥ 2 ॥ एवं कपिहन 25 नतत्परं तमालोक्य कपीश्वरः सुग्रीवः कुंनक दंतुं दधावे. ततः सुग्रीवो जामंडलो दधिमुखो मा हेंद्रः कुमुदोंगदश्चेत्यादयो वानराधिपा दशाननानुजं कुंभकर्ण पंचाननं व्याधा श्वारुधन्, ते वानरोत्तमाश्च चिलाएयस्त्राण्यवर्षत. तद् दृष्ट्वा कुं कर्णस्तेषु वानरेष्वमोघं स्वापनास्त्र मुमोच समकालं निद्रायमाणं स्वसैन्यं विलोक्य वानस्पतिः प्रबोधिनी महाविद्यां सस्मार तया च सर्वेऽपि वानरजटा जागरिता वोबिता एवमवोचन् - परे क कुंजकर्णोऽस्ती - त्युच्चैस्तुमुलकारिणः ॥ उत्तस्थुर्वानरताः । खगा इव निशात्यये ॥ ॥ 1 ॥ ते वानराः कुंजकर्णमाकृष्टकार्मुकमुपाद्रवन, तथा सुग्रीवः कुंजकर्णसारथिं रथं च गदया दलयामास अथ मिस्थः कुंजकर्णो वामेतरबाहुना धृतमुहर एकशृंगो गिरिखि सुग्रीवायान्यधावतू. एवं कुंजकर्णस्य युका धावितस्य मार्गे यांसः कपयः पेतुर्यथा करिस्पर्शेन वृक्षाः स कुंन For Private And Personal Use Only
Page #250
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 245 राम-| कर्णः प्लवंगमैरस्खलितो नदीवेग व गबन सुग्रीवरथं मुद्रेणाहत्याचूर्णयत्. सुग्रीवोऽप्येकां महीय. नमसी शिलां खे समुत्पाट्य कुंजकर्णाय मुमोच, कुंजकर्णोऽपि मुझरेण तां शिलां कणशोऽकरोत. पु. नः सुग्रीवः कुंनकाय तमतडितिकुर्वाणमुत्कटं तडिदंडास्त्रममुंचत्. तस्मै चमाय तडिमाय कुंन. कर्णोऽनेकशस्त्राणि प्रचिक्षेप, परं तानि शस्त्राणि तडिदंडे मोघोवृतान्यभव्ये गुरुवचनानीव. तेन घातेन च कल्पांते पर्वत श्वोचैः कुंजकर्णः पपात. कुंन्नकणे च मूर्विते दशाननः स्वयमचालीत्, तावतेंजिन्नत्वा रावणंप्रत्येवमुवाच, हे स्वामिंस्तव पुरतो रणे यमोऽपि न समर्थः, नापि वरुणो ना. वि कुबेरो न वा हरिः समर्थः, तर्हि केऽमी वराकाः काका श्व वानराः? हे देव ततस्त्वं तिष्ट ? अहं गत्वा वानरान शिक्ष्यामि, अथवा सर्वान हनिष्यामीति तं निषिव्येंजित्स्वयं कपिसेनायां प्रविवेश, कपीश्च हक्कयामास यथा रेरे वानराः! युध्यंतां? अहं रावणपुत्र इंद्रजिन्नामाऽयुध्यमानानो दन्मि, क स मारुतिः? क च स सुग्रीवः? अथवा तान्यां सृतं, क स्तस्तो रामसौमित्री? इत्युक्तवंतमिंद्रजितं वीक्ष्य सुग्रीवो दशग्रीवनंदनंप्रति दधावे. जामंडलोऽपींद्रजितं । सुग्रीवो मेघवाहनं ॥ यायोधयितुमारेमे । शरनं शरगो यथा ॥ 1 ॥ दिग्गजा श्व चत्वार-श्चत्वारः सागरा va ॥ For Private And Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम व्यास्फालयतः शुशुभिरे । ते त्रिलोकीजयकराः ॥ 2 ॥ ध्याय सैदैवतैश्वास्त्रे - रयुश्यंत चिराय ते ॥ चरित्रं परं न कोऽपि केनापि । तेषां मध्यादजीयत ॥ 3 ॥ पद्र जिन्मेघवाहन रावणपुत्रौ सुग्रीवभामंमलयोर्नागपाशास्त्रं मुमोचतुः तेन नागपाशेन 250 तो हौ कपीश्वरावनीश्वराविव बौ. इतश्च लब्धसंज्ञेन । कुंनकर्णेन रोषतः ॥ गदया ता मितः पृथ्व्यां । मारुतिमूर्तितोऽपतत् ॥ 1 ॥ ऊचे विभीषणो रामं । स्वामिन्नतौ हि ते बले ॥ ब लीयांसौ सारवता - वानने नयने इव ॥ 2 ॥ पुनर्विभीषणो रामंप्रत्यूचे हे स्वामिन् यावदेतौ जा मंडलसुग्रीव बाविंड जिन्मेघवाहनौ लंकां न नयतस्तावत्तौ मोचयामः, कुंजकर्णवो हनूमानपि मोच्यः, यतो जाममलसुग्रीवहनमद्दिरहितं सैन्यमवीरमेव जानीहि ? यथा तावदावां तान्मोचयावः, एवं तयोर्बुवतोरंगदः सुग्रीवपुत्रो गत्वा कुंनकर्णमाक्षिप्य युद्धकोविदो युयुधे. इतः कुंनकर्णेन क्रोधारुलोचनेन गदया पूर्वं ताडितो हनूमान् दणेन लब्धसंज्ञः पंजरा हिंगम श्वोत्पत्य ययौ त दा विभीषण जामल सुग्रीवमोचनायेंद्र जिन्मेघवाहनान्यां स्वयं योध्धुमधावन. पितृव्यं बिजीषणं संग्रामसं dRSTveM'jiciMtayati हाहानेन तातकल्पेन सह कथं योधव्यं ? इतोऽपसरणं yuktamiti vi. For Private And Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- चिंत्य तौ पाशवछौ जामंडलसुग्रीवौ मुक्त्वा तत्रैव तौ रावणपुत्रौ तस्थतुः, विनीषणेन नामंडलसुः । . ग्रीवौ पन्नगपाशवछौ म्लानाननौ दृष्टी, रामेणापि तौ तथा दृष्ट्वेति चिंतितमहो रावणपुत्रौ बलातो. यान्यां जामंडलसुग्रीवौ बछौ, ततो रावणः सपुत्रो जेतुं केनापि न शक्यते. ततो देवं स्मरामीति 251 विचिंत्य रामः पूर्वप्रतिपन्नवरं महालोचननामानं येन पूर्व रामपुरी निर्मिता तं सुपर्णामरपुंगवं स्म रतिस्म. सोऽपि स्मरणमात्रतस्तदणं समागतः, तेनागत्य किं कृतं? तदाह-श्रीरामचंद्राय सिंहना. दाख्यां विद्यां तथा हवं मुशलं स्पंदनं च देवनिर्मितं ददौ, तथा लक्ष्मणाय गारुमीविद्यां गरुम ध्वज स्पंदनं, विहदनां गदां रिपुनाशिनिं वारणास्त्रविद्यां वायव्यास्त्रविद्यामन्यामपि च शस्त्रविद्यां ददौ. तथा छत्रचामरावुनयोरपि दत्वा पुनः स सुपर्णामरो लक्ष्मणवाहनीय गरुमरूपं च विधाय तत्पुरः स्थितः, तं गरुमं दृष्ट्वा जामंडलसुग्रीवयोः पन्नगपाशाः प्रणेशुः. अथ गरुडवर्णनं यथा-थाजानुतः कनकगौरमहोऽथ नाभेः । शंखांकुरैकवलं च मनोझ. रूपं ॥ श्राकंठतो नवदिवाकरकांतितुल्य-मामूर्धमंजननिन गरुडस्वरूपं ॥ 1 ॥ एवंविधं गरुडदेवं लक्ष्मणवाहनीवृतं दृष्ट्वा सर्वेऽपि सैनिका जहर्षः, सकलेऽपि च रामसैन्ये जयजयारखो जज्ञे. ra. For Private And Personal Use Only
Page #253
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsur Gyanmandir राम- दोबले च कलकलो जज्ञे, तस्मिन् समयेऽब्जिनीपतिरस्तं ययौ, प्रातर्जुयोऽपि रामरावणयोः सैन्याचरित्रं नि सर्वाजिसारेण रणांगणमुपासरन तेषां रामरावणसुनटानामिडोपेंद्राणामिव महारणः प्रावर्तत, क्रुकै रदोगिर्वानराणां वरूथिनी मथ्यतेस्म, तस्मिन् समये नमप्रायां निजां च प्रेक्ष्य सुग्रीवाद्या 252 वानरेश्वरा सदससैन्ये विविशर्मतंगजा सरसीव, तैः सुग्रीवायै रावणसैन्यं विदवे, तदा सदासवलं नमं वीदय रावणः क्रुः स्वयं योध्धुं दधावे, रथचीत्कारर्दिशो बधिरयन स्थप्रचारेण च मेदिनी दारयन्निव वानरसैन्ये प्रससार, तस्य रावणस्य प्रसरतो वानरसैन्येषु सुग्रीवाद्याः कपीश्वरास्तत्पुरतः स्थातुं नेश्वराः. एवंविधं रावणं वीक्ष्य श्रीरामो युझसज्जो बनव. अथ युधाय चलितं रामं निरीक्ष्य विभीषणो कजाणे हे श्रीराम ! पूर्व तावद्रावणेन सहाहं योत्स्ये, शति रामं निवार्य स्वयं च गत्वा विभीषणो रावणं रुरोध. ततो रावणो विनीषणं बनाये रे विनीषण! त्वं मम सहोदरो जुत्वा रामं किमाश्रितः? अन्यं जनं च किं सेवसे? एहि मम सेवां विधेहि ? यथा ते राज्यं ददामि. किंच पश्यानेन रामेण त्वां हंतुकामेन मम मुखे श्रादौ त्वमेव दिप्तः, कुधितस्य मुखे कवलवत् . रामेणामरक्षणायेदं साधु For Private And Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 153 राम मंत्रितं, अतस्त्वं हृदये विचार्यहि ? अद्यापि किंचिद्गतं नास्ति, जातृत्वात्त्वं मम वत्सलोऽसि. अतः पनि पुनः पुनः कथ्यते. एह्यह्यावान्यामेकीभूयैतौ रामलक्ष्मणौ हन्येते, विभीषण नवाच, हे रावण! रा मस्त्वांप्रति क्रुको यमराज श्व स्वयमागबन् मया निषिः, अहं च त्वां वोधयितुं युझव्याजादिहागमं, हे सहोदर रावणराजेंद्र! अद्यापि त्वं सीतां मुंच? प्रसन्नीय च मम वाक्यं कुरु ? अद्यापि किंचिदिनष्टं नास्ति, सकलेऽपि च संसारे तव यशो जविष्यति. हे बांधव ! अहं मृत्युजयाद्रामसमीपं न गतोऽस्मि, तथैव राज्यलोभेनापि न गतोऽस्मि, किंवपवादजयाद्रामं सेवितुं गतोऽस्मि, a. तः सीतार्पणेन विवादं प्रणाशय ? यथाहं रामं विहाय पुनरेव त्वां श्रयामि. Ro'ya रावणः प्रो. चे । किमद्यापि बिजीषिकां । / रे विनीषण दुर्बुके । प्रदर्शयसि कातर ॥ 1 ॥ भ्रातृहत्याचयाक्तो -'स्येवं नान्येन हेतुना ॥ इत्युक्त्वास्फालयामास । कार्मुकं दशकंधरः ॥ 2 ॥ रावणं संग्रामस. ऊ झात्वा बिन्नीषणो बाषे जो रावण! मयापि त्वं ब्रातृहत्यागयादुक्तोऽसि, न पुनर्रत्येति कथ यन बिजीषणोऽपि धनुरास्फालयामास. ततस्तयोर्युकं प्रवर्तितं शक्रेशानयोखि, चित्राएयस्त्राणि वर्ष । तौ जगदेकवीरौ जगद्भयंकरौ च तौ युध्यमानौ विराजेते. For Private And Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandini राम अय रावणपक्षे इंदजिन्मेघवाहनकुंचकर्णाद्या अपरेऽपि राक्षसाः स्वामित्या विनीषणं हेतुं बता दधाविरे, विनीषणपक्षे च श्रीरामलक्ष्मणसुग्रीवहनूमदाद्या अन्येऽपि समुचिताः, रामः कुंजकर्णमरी सीत्, खाण इंजितमरौत्सीत्, तथा नीलः सिंहजघनं, दुर्मुखो घटोदरं, स्वयं मतिं. शंततो 24 गदोमयं, स्कंदश्चंद्रनखं, चंद्रोदरो विघ्नं, नाममतः केतुं. श्रीदत्तो जंबूमालिनं. पवनजयपुत्रः कुंगक र्णपुत्रं कुंनं, अंगदः सुमालाख्यं, कुंदो धूमरादसं. एवं चान्येऽपि रादमाः कपयश्च परस्परमयुध्यंत मत्स्यैर्मत्स्या श्वार्णवे. एवं युके वर्तमाने । नीषणेन्योऽपि जीषणं ॥ लक्ष्मणायामुचकोधा-दस्त्र तामसमिंद्रजित ॥ 1 ॥ तदत्रं तपनास्त्रेण । सौमित्रिः शत्रुनाशनः । / सद्यो विद्रावयामासा-मिना मदनपिंम्वत् ॥ ॥ ततो लक्ष्मण इंद्रजितं नागपाशैर्बध्वा स्वसैन्येऽनपीत. तथा रामचंद्रः कुंजक र्ण नागपाशवध्वा स्वसैन्येऽनपीत. अन्यैरवि रामसैनिकर्मेघवाहनप्रमुखा सदसमैनिका वध्वा राम सैन्ये निन्यिरे. ततो रादाससैन्यं हतं जमं बंदीकृतं च दृष्ट्वा रादसेंद्रो रावणः ऋछो बिनीषणाय ज. यश्रियो मूलं शूलं चिक्षेप. अंतराने लक्ष्मणस्तं शूलं कदलीकामलीलया निशितैर्वाणैः कणशः । करोतिस्म. ततो भृशं क्रुको रावणो विजयार्थी अमोघविजयां शक्तिं वामेतरपाणिना विनीषणं हंतुं For Private And Personal Use Only
Page #256
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम समुद्दधे, कथं तां शक्तिं? धगगिति कुर्वान्नां। तडत्तडिति नादिनीं ॥ सिंहनादां तडिल्लेखीन मिव खेऽज्रमयत्स तां ॥ 1 ॥ तां शक्तिं दृष्ट्वा सर्वेऽपि रामसैनिका जयाकुला वनवुः, तदा रामो लदमणं बनाये हे लक्ष्मण ! एष आगंतुको विनीषणो यन्यते तदरं न. तर्हि बिनीषणरदा क्रि. यते, एवं रामवचः श्रुत्वा लदमणो दशकंधरमादिपद्वितीषणाग्रे चास्थात. गरुडस्थं लक्ष्मणं विलो क्य रावण नवाच जो पुरुषोत्तम ! मया तुन्यं शक्तिओंदिता, ततश्च त्वं परमृत्युना मा मृयाः. e. वमुक्तोऽपि बदमणो विशीषणाग्रतो नापसरत् , पुनर्खदमणो बाषे नो रावण! मुंच शक्तिं यथा शक्ति ? तहचः श्रुत्वा कुपितो रावणोऽमोघविजयां शक्तिं ब्रामयित्वा रामानुजन्मने मुमोच, तां श क्ति चापती दृष्टा सौमित्रिसुग्रीवहनूमदंगदनाममलाद्या अन्येऽपि वानरेश्वराः स्वैः खैः प्रहरणैः खातीरतोमरगदाप्रमुखरतामयन् , परं तबक्तिप्रहरणं नापसरदजव्यो गुरुवाक्यैः पापादिव, सा चशक्तिरमोघविजयागत्य लक्ष्मणोरःस्थलेऽपतत्. तया जिन्नो महीपृष्टे । निपपात च लक्ष्मणः ॥ नत्पपात च तत्सैन्ये । विष्वघाहाखो महान् । / 1 / / पतितं लक्ष्मणं वीक्ष्य कुपितो रामो रावणंप्रति मुद्गरमुत्पाव्य हंतुं दधावे, रामो मुरघातेन For Private And Personal Use Only
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandini रामगवणरथं कणशो व्यधात्, पुना रावणोऽन्यं रथमारुरोह, क्त्वा नत्वा रथानेवं । पंचवारान दशाचरित्रं ननं ॥ काकुस्थो विरथीचके । जगदद्वैतपौरुषः ॥ 2 ॥ दशास्योऽचिंतयञ्चैत्र । व्रातृस्नेहादयं svyN॥ मरिष्यत्येव तत्किं मे । योधितेनामुनाधुना ॥ 3 ॥ दशग्रीवो विमृश्यैवं । ययौ लंकापुरी पुतं । / 16 अस्तं जगाम च खी। रामशोकादिवातुरः ॥ 4 ॥ समेऽथ रावणे स्मो। निवृत्त्येयाय लक्ष्मणं । / तं च दृष्ट्वा निपतितं । पपात नुवि मूर्बिनः ॥ 5 ॥ सुग्रीवचिनीषणादिनिश्चंदनादिनानिषिक्तः प. लाजितश्च लब्धसंझो रामो रुदन्नेवं जगाद, हे वत्स! तव किं बाधते ? अहि? किं तृष्णीस्थितोऽसि ? यदि वक्तुं न शक्तस्तर्हि संझया समाख्याहि ? तवाग्रज च प्रीणय वाक्यदानेन ? हे बांध. व! तवाग्रे जीवन रावणोऽगादिति लङावशाकिं त्वं न जापसे? यत्तवेप्सितं ताषयव? इति कथयन् व्रातृस्नेहवशंगतो रामो रावणं तर्जयन धनुरास्फाव्य तस्थौ, तदा कपीश्वरो विनयपूर्वकमुवा. वहे स्वामिन् ! स निशाचरो लक्ष्मणं गाढप्रहारं कृत्वा लंकां गतस्तावत्, अतस्त्वं धैर्यमाधेहि? किंचित्सौमित्रिजागरणोपायं च चिंतय ? तन्निशम्य राम एवं जगाद, यया नूयो रामो जगादेवं । हृता जार्या हतोऽनुजः ॥ तिष्टत्यद्यापि रामोऽयं । शतधा न विदीर्यते For Private And Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम ॥ 1 ॥ रे रे सुग्रीवहनूम-झामंडलनलांगदाः ॥ विराधाद्याश्च सर्वेदि । यात स्वौकसि संप्रति । / ॥ ॥ अथ संग्रामेण किं? संग्राम विना सैन्येन किं? लक्ष्मणेन विना जीवितेन किं? याः किं जातं ? देवेन किं कृतं? एवं कथयन् स भृशं रोदितिस्म, यथा-स्थाने स्थाने कलत्राणि । 257 मित्राणि च पदे पदे ॥ तं देशं नैव पश्यामि । यत्र जाता सहोदरः ॥ 1 ॥ न मे दुख हुना सी. ता । न पुःखं लदमणो मृतः ॥ एतदेव महद्दुःखं । यन्न राज्ये विभीषणः ॥ 5 ॥ एवं श्रीराम विलपंतं वीदय विभीषणो बनाये हे राजेंड! त्वं कातरवत्किं रोदिपि? धैर्य निधेहि ? लक्ष्मणस्य प्रतीकाराय च सर्वथा प्रयत? यतः शक्त्या हतः पुमान यामिनी यावजीवति, विनार्या च मरणं प्राप्नोति, अतो यावद्विजावरी न विनाति तावद्यत्नो विधीयते. यामेति राघवेणोक्ते । सुग्रीवाद्या स्तु विद्यया ॥ सप्तवमांश्चतुर्दारान् । राघवपरितो व्यधुः । / 1 ॥ पूर्वहारे सुग्रीवो हनूमांस्तारकुंदो द. धिमुखो गवादो गवयश्चैते लक्ष्मणरदार्थ स्थिताः संति. दक्षिणहारे गामंडलो विराधो गजो नुव नजिन्नलो मंदो चिनीषणश्चैते लक्ष्मणरदार्थ स्थिताः. पश्चिमहारे नीलसमरशीलदुर्धरमन्मयजयविजयसंनवाश्चैते सौमित्रिरदार्थ स्थिताः संति. नुत्तरबारे aMgadakUrmAgavihaMgamasuSeNacaM'razmayazcaite For Private And Personal Use Only
Page #259
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir राम- सौमित्ररार्थ स्थिताः संति. चरित्रं एते सर्वेऽपि काकुस्थं मध्ये कृत्वा स्थिताः संति, एवं ते सर्वेऽपि युद्धसद्धाः संनाः सपरिकराः ससैन्याश्च रामलक्षणौ परिवेष्ट्य स्थिताः संति तस्मिन् समये केनचिद्रसा गत्वा सीताग्रे 250 प्रोक्तं जो सीते! रावणेन शक्तिप्रहारेण लक्षणो हतः, तरिहपीडितो रामोऽपि मरिष्यति तत् श्रुत्वा सीता मूर्तया पृथ्व्यां पपात लतेव पवनाहता त्रिजटाप्रभृतिविद्याधरी जिः शीतलांनोनिः संसिक्ता लब्धचेतना सीतोछाय करुणस्वरमेवं विललाप. हा वत्सल हा लक्ष्मण हा देवर ! त्वमात्मसहोदरमेकाकिनं मुक्त्वा कथं गतोऽसि ? तव विरहेण तवाग्रजो मुहूर्तमपि स्थातुं न दमः, यहं च मंदस्मि, मां दुर्दैवदूषितां यतो मदर्थं स्वामिदेवरयोरीहक्कष्टं समागतं. हे वसुंधरे ! त्वं हि धा जव ? यथा तवोदरेऽहं प्रवेशं करोमि हे हृदय ! त्वमपि द्विधा नव ? यथेदृशं वाक्यं न शृणो मि, एवं करुणं रुदंती सीतांप्रति काचिद्रादसी कृपावत्यवलोकिन्या विद्ययावलोक्यैवं कथयति. हे सुंदरि सीते! तव देवरः प्रज्ञातेऽतांगो नविष्यति, तथा रामलक्ष्मणावत्रागत्य त्वामेवानंदयिष्यतः. तत् श्रुत्वा सीता स्वचित्ता जाता. For Private And Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम चरित्रं 15 श्रय रावणो लंकायां समागतो मया सौमित्रिर्मारित इति दणं जहर्ष. पुनः दणानंतरं ना. तृपुत्रमित्रबंधनं श्रुत्वा भृशमुच्चै रुरोद-हा वत्स कुंजकर्ण त्वं । ममात्मैवापरः परः ॥ हावेव मम बाहू हि। इंद्रजिन्मेघवाहनी ॥ 1 ॥ हा वत्सा जंबूमाव्याद्या । मम रूपांतरोपमाः । अप्राप्त प्रा. साः स्थ्। कथं बंधं गजा श्व ॥ ॥ स्मारं स्मारं स्वबंधूना-मिबं बंधादि नूतनं ॥ यो नृयो दशग्रीवो । मुमूर्ब च रुरोद च ॥ 3 ॥ तश्च रामसैन्ये पूर्वहाररदकनाममलमुपेत्य प्रतिचंडो वि. द्याधरोऽवदत, जो जाममल! मम रामपादान दर्शय ? यथाहं लदमणजीवनोपायमाख्यामि, यतोऽहं युष्माकं हितोऽस्मि. जामंडलस्तं प्रतिचंडं बाहुना धृत्वा रामपादांतेऽनयत, सोऽपि रामं प्रणम्यैवं विऊपयतिस्म, स्वामिन् ! संगीतपुरं नाम नगरं, तत्र शशिमंमलो नाम राजा. तस्य सुप्रजानिधा रा. झी. तयोः पुत्रश्च प्रतिचंद्रनामाहं. अयैकस्मिन दिनेऽहं सकलत्रः क्रीडार्थमंबरे गबन सहस्रविजयनाम्ना विद्याधरेण दृष्टः, तेन मस्त्रियारूपमोहितेन कामवशं गतेन मया सह संग्रामो विहितः, त. स्मिन् संग्रामे तेन विद्याधरेणाहं चमरवया शक्त्यात्य भूतले पातितोऽयोध्यानगर्यासन्ने महेंडोद्या. | नमहीतले सुस्पजात्रातिकृपासुना भरतेनाहं दृष्टः, तेन च सद्यस्तत्कालं सुगंधांबुन्निः सिक्तोऽहं । For Private And Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- निःशब्यो जातः, सा च चंडवा शक्तिनिरगाहस्युः परगृहादिव. तत्कालं व रूदवणोऽहं जातः, म. चरित्र या विस्मितचेतसा तव भ्राता जरतः पृष्टो यथेदं गंधांबु नवता कुतो लब्धं ? येनाहं निःशब्यो जा. तः, इति मया पृष्टो भरतोऽवोचत . जो विद्याधरेंद्र ! गंघांबुमाहात्म्यं शृणु ? एकस्मिन् दिने गजपुरनगराहिंध्यनामा मार्थवाह हान्यागात, तस्य सार्थवाहस्यैको महिषो. 'तिनारात् त्रुटितो मार्गेऽपतत् , तन्नगरवासिनः केचिलोकाः पतितमहिषमर्ध्नि पादं विन्यस्य नगर मध्ये संचेरुः, स महिषः शुनध्यानेनाकामनिर्जरया च मृत्वा पवनपुत्रो नाम्ना वायुकुमारो देवो जातः, तेन च तत्रावधिज्ञानं प्रयुक्तं. स्वपूर्ववं दृष्ट्वा स नगरलोकोपरि कुपितः, कुपितेन च तेन तत्र पुरे जनपदे ग्रामे च सर्वत्र नानाविधो व्याधिर्विकुर्वितः, स व्याधिश्च सर्वत्र प्रसरितः, परं मम मातुलनगरे कौतुकमंगलानिधे पुरे द्रोणमेघनरेंराज्ये स व्याधिन प्रसरितः. तदा मया पृष्टं चो मातुल ! तव राज्येऽयं व्याधिर्यन्न प्रसरितस्तस्य किं कारणं? एवं मया पृष्टः स डोणमेघनरेंद्रोऽवद. t, मम जार्या प्रियंकरानिधा. सा च कर्मवशत आधिव्याधिवाधिता नृत्. परं गर्नप्रनावात्सा राझी व्याधिना मुक्ता नोरोगा च जाता, क्रमेण तया राश्या पुत्री प्रसूता, तस्याश्च विशट्येति नाम da. For Private And Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 161 राम तं, यथा च तव देशे व्याध्युपद्रवोऽवृत्तथा मम देशेऽप्यनुत्, परं विशख्यानाननीरसिक्तो खोको जानीरोगो जातः. इति पुत्रीप्रनावं वीदय हे जरतनरेंड! मया सत्यतिनामा मुनिः पृष्टो जो महा मुने! केन पुण्येन विशव्यानानवारिणा व्रणरोहशब्यापहारख्याधिसंदयश्च जायते ? मुनिनोक्त मेतत्प्राग्जन्मतपसः फलं ज्ञेयं. कानि कानि तपांस्यनया तप्तानीति मया पृष्ट मुनिर्विशव्यापूर्व चवाचरितानि तपांसि वर्णयन्नाह ___ षष्टाष्टमदशमहादशमकावलीकनकावलीमुक्तावलीरत्नावल्याचाम्लवर्धमानलघुसिंहनिकीमितव र्गतपोधनतपोमूलतपःप्रतरतपोमासपणार्धमासदपणयावतषएमासदपणाद्यनेकतपांसि तया तप्तानि, तत्तपसः प्रजावादेतस्याः स्नाननीरेण व्याधयः शव्यानि च यांति. तथेयं कन्या लक्ष्मणं परिणेष्य ति, अस्य चर्ता च जरतार्धनोक्ता लक्ष्मणो जावी. तया मुनिगिरा च समुत्पन्नप्रत्ययेन मया तत् स्नानपयःप्रजावो निश्चितः, इति कथयित्वा द्रोणमेघो विशव्यास्नाननीरं ममापि दिनदयांते दिनत्रयांते चार्पयति, तेन च नीरेण ममापि रोगा जाता, तेन नीरेण च मया त्वमनिषिक्तो नीरुक शब्यरहितश्च जातः, एषा गंधांवृत्पत्तिस्त्वया पृष्टा मया च कथिता. ततस्तेन विद्याधरेण पुनः For Private And Personal Use Only
Page #263
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir 162 राम प्रोक्तं जो श्रीरामचं! तशिव्यास्नानवारि सूर्योदयादर्वागानयत ? यया तेन वारिणा सिक्तो ल. चरित्रं छाणस्तदणादेव निःशब्यो भविष्यति. तद्विद्याधरोक्तं श्रुत्वा श्रीरामः सर्वेषां विद्याधरनरेंद्राणां कथयति जो विद्याधरनरेंद्रास्त्वर्यतां? जो शामंडलहनूमदंगदप्रभृतयः! स्वस्वामिक्ता नवंतोऽयोध्यां ग. त्वा भरतं च विबोध्य जरतेन सह द्रोणपुरं च गत्वा विशव्यास्नाननीरं सूर्योदयादर्वाक समानय त? तदा सर्वविद्याधरैः संन्य विमृष्टं किं करिष्यते ? किं चाजविष्यति ? प्रचाते सूर्योदये विश व्यास्नाननीरानागते च लक्ष्मणो निश्चयेन निधनं यास्यति, अय को विशष्ट्यास्नाननीरं समान यिष्यति ? तावन्नूमानाह यया पश्चात्तापहते विजीषणवले खिने प्लवंगेश्वरे । मुढे जांबवति प्लवंगमगणे मंत्र्य व्यः स्थिते ॥ शक्तिप्रौढदृढपहारविधुरे मूर्ग गते बदमणे । श्रीरामो विज्ञपयहो हनुमता प्रोक्तं स्थिरैः स्थीय तां ॥ 1 ॥ पुना रामंप्रति हनूमानाह-देवाज्ञापय किं करोमि किमहं लंकामिहैवानये । जंबूद्दीपमितो नये किमयवा वारां निधि शोषये ॥ हेलोत्पाटितविंध्यमंदरहिमस्वर्णत्रिकूटाचल-क्षेपदो । विवर्धमानसलिलं बध्नामि वारांनिधिं ॥ ॥ पातालतः किमु सुधारसमानयामि । निष्पीड्य चंद्र For Private And Personal Use Only
Page #264
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम । ममृतं किमु वानयामि ॥ नष्णं तमुष्णकिरणं किमु दास्यामि । कीनाशमाशु कणशः किमु चूर्णः । यामि ॥ 3 ॥ हनूमंतंप्रति राम नवाच-चतुर्णामपि वाढणां । पंचमो भव मारुते ॥ गब शीबूं महावीर । व्रातृन्निदां च देहि मे ॥ 4 ॥ रामेणेत्यायुक्तो हनूमान् जामंडलोंगदश्चैते त्रयोऽपि विशव्यास्नानवार्यानयनार्थ विमानारूढा निशायां गगनाधनायोध्यांप्रति प्रययुः, निशायामेवायो ध्यां च प्रापुः. तत्रोपरितन म्यां सुप्तं नितावशगतं च जरतं वीक्ष्य ते त्रयोऽपि हनूमदाद्या नस्तस्य प्रबोधायांबरे स्थिता एवं गानं कुर्वतिस्म. राजकार्य नपायतो राजोजाप्यते. अतश्च नृपालरागेण गीयते, यथा-माता नास्ति पिता नास्ति । नास्ति ब्राता सहोदरः ॥ अर्थो नैत्र धनं नैव । त. स्माजाग्रत जाग्रत ॥ 1 ॥ जन्मदुःख जराछुःखं । मृत्युदुःखं पुनः पुनः ॥ संसारसागरे दुःखं । त स्माकाग्रत जाग्रत ॥ 3 ॥ प्राशया बध्यते जंतुः । कर्मणा बहुचिंतया ॥ पायुःदयं न जानति । तस्माज्जाग्रत जाग्रत ॥ 3 ॥ कामः क्रोधश्च खोजश्च । देहे तिष्टंति तस्कराः । / हरति झानरत्ना नि । तस्माजाग्रत जाग्रत ॥ 4 ॥ नबायोबाय बोधव्यं । किमद्य सुकृतं कृतं । / प्रायुषः खम्मादाय । रविरस्तमयं गतः ॥ 5 ॥ For Private And Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandir चरित्रं कुतश्च समाग सर्वोऽपि वृत्तात राम- इति गीतं श्रुत्वा जागरितो भारतः, ते त्रयोऽप्यंवरादवतीर्य भरतं च नत्वा जरतसमीपे नप. तिन म्यां सुखासने समुपविष्टाः, ततस्ते त्रयोऽपि पृष्टा भरतेन किमागमनकारणं? यूयं च के? कुतश्च समागताः ? किं प्रयोजनं? तावता हनूमता प्रोक्तं वयं रामसेवका विद्याधरा इति निवेद्य 164 सोतापहारादिः सर्वोऽपि वृत्तांतः कथितः, लक्ष्मणश्च शक्तिपहारचिन्नदेहो वतते, तत्स्नेहमोहितो रा. मोऽपि महाशोकसागरे पतितोऽस्ति, ततो यदि विशव्यास्नाननीर लत्यते तदा लक्ष्मणो जीवति. रामोऽपि च जीवति, अन्यया तयोमरणं नविष्यति. सा विशव्या च तव साध्या. रामलक्ष्मणावपि तव बांधवो भवतः, ततोऽथ तया कुरु यया तो जोवतः. तेन स्वामिन्नुडीयनां? विलंबावसरो ना. स्ति, त्वर्यतां चतत्कार्य तव माध्यं वर्तते. जरतेनोक्तमेवं नवतु. हनूमता विमानं धृतं. तत्र ते त्रय श्चतुर्थश्च जास्त एवं विमानारूदास्ते कौतुकमंगलं नाम नगरं संप्रापुः. तत्र भरतेन डोणघनो रा. जा बहुमानपूर्व विशल्यां कन्यां लक्ष्मणार्थ ययाचे, सोऽपि हनिरः कन्यासह युनां विशव्यां लदमणाय ददौ. भरतोऽपि तां कन्यासहस्रसहितां विमानारूढां कृत्वा तेषां समर्पयामास. ततस्ते सर्वेऽपि विमानारूढा अयोध्यायामागताः, तत्र च जरतं स्वगृहे मुक्त्वा भरतानुझाता हनूमद्भामंड. For Private And Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir caritra हर्षित राम- लांगदाः कन्यासहस्रयुतविशव्यां विमाने समारोप्य रामसैन्ये समागताः. प्रत्यागतं हनूमंतं वीक्ष्य हर्षिताः सर्वेऽपि सैनिकास्तान् प्रशंसंतिस्म, धन्या एते त्रयोऽपि ये स्वामिकाये कृत्वा त्वरितमेव स. मायाताः, ति प्रशंसां कर्णान्यां zRevaMstatsahito हनूमान् श्रीरामं बनाषे, हे स्वामिन्नेषा विश265 व्या, रामो विशव्यांप्रत्यवोचत हे विशव्ये! त्वं स्नानं कुरु ? यथा तव स्नाननीरेण लक्ष्मणो स. ओ नवति, तया कन्यकया विशल्यया चिंतितमहोऽहं यस्य पाणिग्रहणं करिष्यामि तस्य शरीरे मम स्नाननीरं कथमनिषिंचामीति विचिंत्य तया पाणिना स्पृष्टो लदमणस्तत्दणादेव विशल्यो जातः, निर्गता चामोघविजया शक्तिः, सा शक्तिश्च विशव्याप्राग्जवतपस्तेजः सोढुमशक्ता लदम शरीरान्निर्गता, ततो निर्गतमात्रा गगने समुत्पतंती स्वेडया यांती सा समुत्पत्य हनूमता श्येनेन चिटिकेव धृता, अमोघविजयोचे जो हनूमन् ! न मे कश्चिद्दोषः, अहं प्राप्तिभगिनी धरणेंण रा. वणाय दत्ता, रावणेन लदमणंप्रति मुक्ता, अहं च किं करोमि? मम को दोषः ? देवतारूपाहं य. कश्चित्कारापयति तत्करोमि, मां मुंच? यथा स्वस्थानं यामीत्युक्ते सा हनूमता मुक्ता स्वस्थानं ग. तालकतेव, सा विशल्यापि भूयोन्यः पाणिना लक्ष्मणं पस्पर्श, गोशोर्षचंदनेन zanaizca vili. For Private And Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम-लेप, तदणं सौमित्री रूढवणः शीध्र प्रसुप्त वोजितः श्रीराम ननाम. रामोऽनि साश्रुनयनः सर्व चरित्रं विशल्यावृत्तांतं लक्ष्मणाय शशंस. तत्स्नानपयसा चान्येऽपि सुनटा घातजर्जराः सङाः संजाताः. अथ सौमित्री रामशासनात्तदानीमेव कन्यासहस्रसहितां तां विशल्यामुपयेमे, रामेण सौमित्रेज 266 न्ममहोत्सववन्महामहश्चक्रे. एष वृत्तांतः केनचिन्नक्तंचरेण रावणाग्रे विज्ञप्तः, हे सदमेंद्र! लक्ष्मणो विशव्याकरस्पर्शाजीवित इति श्रुत्वा रावणो मंत्रिन्निः मह मंत्रयांचवे. जो मंत्रिन ! मया शक्ति ताडितो लक्ष्मणः प्रातमरिष्यतीति चिंतितमन्त, तहिरहपीमितो रामोऽपि मरिष्यति. ततः कपयश्च स्वयमेव नंष्ट्वा यास्यंति, कुंजकर्णेद्र जन्मेघवाहनाश्च स्वयमेव समेष्यतीति चिंतितं वृथा जातं. य. तोऽधुना दैवयोगात्सलदमणोऽपि जीवितः, तेन ते कुंजकर्णादयश्च कथं मोचयितव्या इति चिं. तां करोमि, एतावणवचः श्रुत्वा मंत्रिणः प्रोचुः स्वामिन् ! सीतामोदणं विना रामस्तव पुत्रादीन मोचयिष्यति. श्यत्यपि काले गते स्वामिन्नद्यापि किंचिहिनष्टं नास्ति, निजं कुलं रद ? सीतां च देहि? य. तः-मानुष्यौ न मनुष्यौ तौ । वानरास्ते न वानराः ॥ व्याजेन kimapi unn। deva durdaivamasti te For Private And Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir 167 राम ॥ 1 ॥ एवं मंत्रिनिः पुनः पुनः प्रोच्यमानोऽपि स सीतां नामुंचत, अन्योपायांश्चाचिंतयत्. एकं मंत्रिणं शिदयित्वा स रामंप्रत्यप्रेषयत. सोऽपि रामसमीपं गत्वा विनयपूर्व विझपयति. यथा मत्स्वा मी रावणो मन्मुखेनेदमाह त्वं मम जानकी समर्पय? तथा मद्धंधुपुत्रांश्च मोचय? अहं तव रा. ज्याध ददामि, तथा त्रीणि कन्यासहस्राएसपि ददामि, यदि च ममोक्तं न करिष्यसि तदा ते जी. वितमपि नास्ति, यदि च जीवितादुहिनोऽसि तर्हि संग्रामसको जूत्वा मम प्राघूर्णको सव? तत श्रु त्वा श्रीरामो बनाषे, जो मंत्रिन ! राज्यार्धन मम कार्य नास्ति, तथान्यप्रमदावर्गेणापि कार्य नास्ति, यदि च रावणः सीतां प्रेषयति तदा रावणबातृपुत्रान मोचयामि, नान्यया. किंच नो मंत्रिस्त्वया रावणस्य वाच्यं यदि जीवितेन राज्येन च ते कार्य नवति तर्हि सीतां प्रेषय ? यदि सीतां न मुं. चसि तर्हि संग्रामसज्जो नृत्वा मम प्राधूर्णको नव ? पुना रावणमंत्रिणा प्रोक्तं नो श्रीरामचंद्र ! स्त्रीमात्रकृते स्वात्मानं प्राणसंशये क्षेप्तुं तवोचितं नास्ति, यदसौ सौमित्रिरेकवारं रावणप्रहाराजी वितः, पुनस्तत्प्रहारतः कथं जीविष्यति? तथा रावणाग्रतोऽमी वराकाः प्लवंगमा नष्ट्वा क यास्यंति, एकोऽपि रावणः सकलमपि विश्वं जेतुं समर्थोऽस्ति, तेन तस्य पुरतः केऽमी वराका वानराः? a. For Private And Personal Use Only
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir - to रामचंद्र हृदये विचार्य रावणभ्रातृपुत्रौ समर्पय ? एतदचनं श्रुत्वा क्रुझे लक्षणोऽन्यधात् रे चरित्र दूत ! पाशेन तब परिवारोऽपि रावणो ननु किं पौरुषं नाटयति ? हो तब स्वामिनो धृष्टता ! वं गछ ? रावणाग्रे च कथय ? यसको उत्वेहाग ? यदि च जीवितेन कार्ये जवति तर्हि सीतां प्रे येत्युक्त्वा तं मंत्रिणं च कंठे धृत्वा सजामध्यान्निर्वासयामास तेन च तत्राणवाचिकं सर्वमपि रा वाय गत्वाख्यातं. 260 तत् श्रुत्वा रावणः सचिवानूचे यूयं व्रत ? संप्रति किं कर्तव्यं ? मंत्रिणोऽप्यृचुः स्वामिन सीतार्पणमुचितं वर्तले. सीतार्पणं च विनानर्थो जावी. तेषां सीतार्पणगिरा । मर्मणि वाधितोऽधिकं ॥ अंतर्द्वनो दशमुख - श्विरं स्वयमचिंतयत् ॥ 1 ॥ विद्याया बहुरूपाया । हृदि निर्णय साधनं ॥ शांतिचैत्यं ययौ शांत-कषायीनृय रावणः ॥ 2 ॥ तत्र श्रीशांतिनाथचैत्ये मंदोदर्या सहितो गत्वा स्नात्रं च कृत्वा जिनपूजां विधायैवंविधां श्रीशांतिनायजिनस्तुतिं विनिर्ममे यथा - देवाधिदेवाय जग -- तायिने परमात्मने । श्रीमते शांतिनाथाय । षोमशायाईते नमः ॥ 1 ॥ श्री शांतिनाथ गवन् । ज्वांनोनिधितारण ॥ सर्वार्थसिद्धमंत्राय । त्वन्नाम्नेऽस्तु नमोनमः ॥ ये तवाष्टविध 2 ॥ For Private And Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम पूजां । कुर्वति परमेश्वर । / अष्टावि सिध्यस्तेषां । करस्था अणिमादयः ॥ 3 ॥ देव त्वत्पादसंस्पः । चरित्रं -दपि स्यान्निर्मलो जनः ॥ अयो हि हेमीजवति । स्पर्शवेधरसान्न किं ॥ 4 ॥ त्वत्पादाब्जप्र. णामेन । नित्यं नृदुग्नैः प्रचो ॥ शृंगारतितकीया-न्मम जाने रजोगरः ॥ 8 ॥ स्तुत्वेति शां: 265 तिं लंकेशः । पुरो रत्नशिलास्थितः ॥ तां साधयितुमारेने । विद्यामदास्रजं दधन् ॥ 6 ॥ एवं श्री. शांतिजिनं नत्वा स्तुत्वा तस्य पूजां च कृत्वा तत्प्रतिमापुरतो रत्नशिलासंस्थितः पद्मासने समुपवि श्य नासाग्रन्यस्तहरदोऽक्षमालाव्यापृतकरो योगींद्र व स्तिमितनयनो बहरूपिणी विद्यां साधयामास. रावणपट्टराझी मंदोदरी चोत्तरसाधकीय परितो ब्रमतिस्म. ततः सा म्ण्दोद्र्। यमदंडनामानं द्वारपालमवदगो यमदंड सकलेऽपि नगरे एवंविधां घोषणां कारापय ? यथा जो खोकाः सकलेऽपि पुरेऽष्टाह्निकामहोत्सवं कुरुत? यमदंडेनापि नगरमध्ये गत्वा सर्व त्रेत्युद्घोषणा कृता यथा जो भो लोका नगरमध्ये जिनचैत्यालयेऽष्टाह्निकामहोत्सवं कुरुत? ये च जिनपूजां न करिष्यति तस्य वधात्मको दंडः करिष्यते, इत्युघोषणां कृत्वा मंदोदरीसमीपे पु नरागतो यमदंमो यथातथं तत्सकलं निवेदयामास. अयैतत्स्वरूपं वानरैरागत्य सुग्रीवाय निवेदितं. For Private And Personal Use Only
Page #271
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir चरित्रं 250 राम-| यथा हे स्वामिन्! रावणनरेंद्रो बहुरूपिणीं विद्यां साधयति सुग्रीवेण चागत्य रामचंद्राय निवेदितं हे स्वामिन श्रीरामचंद्र ! रावणः श्रीशांतिनाथ चैत्ये गत्वा बहुरूपिणीं विद्यां साधयति ततो यावत्सा विद्या साधिता न जवति तावदसौ साध्यो वर्तते, साधनानंतरं चासाध्यो भविष्यति, ततो ध्यानस्थ एव रावणो यदि गृह्यते तदा वरं, श्रीरामचंद्रेणोक्तं जो सुग्रीव ! ध्यानस्थः शांतः शस्त्रादिरहितश्च श्रीशांतिनाथ प्रासादे स्थित बलेन यद्गृह्यते तन्न पुरुषधर्मोचितं न चास्मत्कुलोचितं यद्भाव्यं तद्भ विष्यति इति रामवचः श्रुत्वा । छन्ना एवांगदादयः । विद्यानंशाय लंकेशं । शांतिचैत्यस्थितं ययुः ॥ 1 ॥ विदधुर्विविधांस्तत्रो - पसर्गास्ते निरर्गलाः ॥ मनागपि न तु ध्याना - दचालीदशकंधरः ॥ 2 ॥ अथांगदो जगावेवं । रामझोतेन किं त्वया । इदं पाखंडमाख्ध - मप्राप्तशरणेन गोः ॥ ॥ 3 ॥ त्वया परोक्षे मर्तुर्हता जार्या महासती ॥ मंदोदरीं तु ते पत्नीं । पश्यतोऽपि हराम्यहं ॥ 4 ॥ इत्युक्त्वा महाक्रोधारुणलोचनोंगदोऽनायामिव रुदंती करुणस्वरं विलपतीं च तां मंदोदरीं केशे धृत्वाचकर्ष, परं रावणो ध्यानसंलीनस्तां न प्रेक्षांचक्रे . तस्मिन् समये सा बहुरूपिणी विद्या ननःस्थलं द्योतयंत्यंवरादवततार. रावणाग्रे चागत्यैवमव For Private And Personal Use Only.
Page #272
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- दत, हे रावण! अहं बहरूपिणी विद्या तव सिकास्मि, यत्किंचिद्रोचते तद्याचस्व ? त्वया ध्यानेनाह चरित्रं वशीकृतास्मि, ब्रूहि किं करोमि? विश्वमपि ते वशवर्तिनं करोमि, तर्हि कियन्मात्रावेतौ राघवौ ? रावणः प्रत्युवाच । सर्व निष्पद्यते त्वया । / स्मृतागर्मया काले । स्वस्थाने गब संप्रति ॥ 1 ॥ 271 तहिसृष्टा तिरोऽधत्त । सा विद्या तेऽपि वानराः ॥ स्कंधावारं निजं जग्मु-रुप्युत्य पवमानवत ॥ ॥ 2 ॥ मंदोदर्यगदोदंतं । शुश्राव च दशाननः । / चक्रे च सद्योऽहंकार-गर्न हुंकारमुच्चकैः ॥ 3 ॥ ततो रावणः स्नानं कृत्वा पुनर्जिनपूजां विधाय दानं दत्वा पश्चाच जुक्त्वा देवरमणोद्याने समागात्. तत्र च सीतांप्रत्युवाच हे सीते! मया बहुरूपिणी विद्या साधिता. सा च प्रत्यदीनतास्ति, अथाहं त्वत्पतिदेवरौ हत्वा त्वां बलात्कारेणापि सेविष्ये, अतस्त्वं प्रसन्ना नव? यथा मम नियमनंगो न जवति, तहचनं श्रुत्वा जनकात्मजा मूर्विता निःपपात, राक्षसीनिः परिचारिता कथंचिलब्धचेतना भृशं विलप्यानिग्रहं जग्राह, यथा-मृत्युश्चेद्रामसौमित्र्यो-स्तदा त्वनशनं मम । / यथा यांति मम प्राणा । धर्मध्यानसमाकुलाः ॥ 1 ॥ तत् श्रुत्वा रावणो दध्यो । रामस्नेहो निस्र्ग्ज्ः॥ अस्यास्त दस्यां मे रागः । स्थले कमलरोपणं ॥ 2 ॥ For Private And Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- ततः पश्चात्तापहतो रावणचिंतयत्यहो मयाऽयुक्तं कृतं. यदस्या अर्थ बित्नीषणोऽवझातः. बु घिसागरप्रमुखा अपि न मानिताः, तथा मया कुलमपि कलंकितं, यदि सीतां मुंचामि तर्हि सर्वो चरित्रं पिलोको मां कथयिष्यति यामागीतेन रावणेन सीता मुक्ता. तेन च लोकेऽपयशः स्यादतः 202 | सीतां न ददामीति निश्चित्य तदिनं तां निशां चातिक्रम्य प्रातःसमये युझसको तस्वैवं कथयन् स निर्ययो यथा-घरावणमरामं वा । जगदद्य करोम्यहं । निर्ययावथ पौलस्त्यः । पुनर्युघाय मंदिरात् ॥ 1 ॥ निर्गमनसमये च तस्येमान्यपशकुनानि जातानि, यया-अंगारजस्मेंधनरज्जुपंकपिनाककसितुषास्थिकेशाः । / कृष्टा यवास्तस्करकृष्णधान्य-पाषाणविष्टानुजगोषधानि ॥ 1 ॥ तैलं गुमं चर्म वसाविजिन्नं । तिक्तं च मां लवणं तृणं च ॥ तकार्गलाश्रृंखलवृष्टिघानाः । कार्ये कचित त्रिंशदियं न शस्ताः ॥ 2 ॥ स्वपादयानस्खलनं दशानां । जंगः कचिद्यानपलायनं च ॥ दारा निघातो ध्वजवस्त्रपातः । प्रस्थानविघ्नं कथयंति यातुः ॥ 3 ॥ मार्जारयुझावदर्शनानि । कलिः कु. टुंबस्य परस्परस्य । विनास्यकाबुष्यकर च सर्व । गंतुः प्रयाणप्रतिषेधनाय ॥ 4 ॥ भूरयः खगम. गाः समाकुला-स्तुल्यकालविहितारवाश्च ये ॥ ते जवंति परदेशयायिनां । देहिनां मरणकारिणो For Private And Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir caritra राम ध्रुवं ॥ 5 ॥ इत्याद्यपशकुनइआर्यमाणोऽपि स दुर्मदः संग्रामान विरराम, नृयः प्रववृते युधं रामराव णयोस्तयोरतिभयंकरं महाघोरमत्युद्भटसुन्टकोटिभुजास्फोटत्रासिताशेषदिग्गज. पुनः किंविशिष्टं त. झुई ? यथा173 - शरजालतिरस्कृतदृष्टिपथं । पथरोधसमाकुलतीव्रनटं ॥ जटकोटिविपाटितकुंनितटं । तटवित्रमहस्तिशरीरचितं ॥ 1 ॥ चितप्रचितोरुसुहस्तिघटं । घटनागतनीरुकृतार्तरवं । / रखपूस्तिजूधरदिग्विवरं । वरहेतिनिवारणखिन्ननृपं ॥ 2 ॥ नृपजिन्नमदोध्धुस्वैरिंगणं । गणसिघ्नन्नश्चरघुष्टजयं ॥ जयलंपट योधशतैश्चटुलं । चटुलाश्वसहस्रविमर्दकरं । / 3 ॥ करस्पृष्टशरौघविवर्णरथं । स्थभंगविवर्धितयोधव लं ॥ बलशालिनटेरितसिंहनदं । नदनीषणरक्तनदीप्रवहं ॥ 4 ॥ एवंविधं संग्रामं कुर्वाणो रावणो रामलक्ष्मणान्यां भृशं युयुधे, तावल्लमणोऽशेषरदांसि विधूय तीदणैर्बाणै रावणं ताडयामास, तदा रावणः सौमित्रेर्विक्रमं दृष्ट्वा तं च दुर्जयं छात्वा बहुरूपिणी विद्यां विश्वजयंकरां सस्मार, यया विद्य या स्मृतमात्रयापि रावणस्यैकस्याप्यनेकरूपाणि चक्रिरे. नुमौ नन्नसि पृस्स्त्तेऽग्रे। पार्श्वयोरवि लक्ष्म । "H ॥ अपश्यद्रावणानेव । विविधायुधवर्षिणः । / 1 / / तावडूप श्वैकोऽपि । तार्यस्थो लक्ष्मणोऽपि ) For Private And Personal Use Only
Page #275
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- तान् । / जघान रावणान् बाणइ-चिंतितोपनतैः शितैः ॥ ॥ नारायणस्य तैर्वाणै-विधुरो दश. चरित्रं कंधरः । / सस्मार जाज्वलचक्र-मर्धचक्रित्वलदणं ॥ 3 ॥ रोषारुणादास्तच्चकं । ब्रामयित्वा नन्नः स्थले । मुमोच रावणः शस्त्र-मंत्यं रामानुजन्मने ॥ 4 ॥ तच्चकं रामानुजन्मनः प्रदक्षिणां कृत्वा 274 दक्षिणे करेऽवतस्थे रविरिख, तच्चकं लक्ष्मणदक्षिणकरे स्थितं वीक्ष्य रावणोऽचिंतयन्मुनेर्वचः सत्यं जातं, तथा बिनीषणादिभिरालोचयित्वा मम कथितं, परं मया न मानितं, अय किं भविष्यति ? एवं खिन्नं विषणं रावणं दृष्ट्वा बिनीषणो कनाषे, हे व्रातर्यदि जीवितेला वर्तते तर्हि सोतां मुंच ? श्रीरामं च नमस्कुरु ? यथा ते लक्षणो राज्यं दत्वा विसृजति. बिनीषणस्यैतदचः श्रुत्वा कुपितो रावणो बिनीषणं तर्जयति, रे कुलध्वंसकृत् विनीषण ! किं वं मां चक्रषिनीषिकां दर्शयसि? अनेन लक्ष्मणेन यदि मच्चकं प्राप्तं तर्हि किं स मत्तोऽधिको जातः? यथा मया मुक्तं चक्रमस्मै निष्फ लं जातं, तथानेनापि मुक्तं मयि निष्फलं नविष्यति. किं मम चकेणैषो विजेता नविष्यति? यु. सोऽहं मुष्टिप्रहारेणैव यदि लक्ष्मणं तथा लक्ष्मणचक्रं चूर्णयिष्यामि तयवाहं रावण इत्यादिव। चनैर्हकारं कुर्वाणो रावणो लक्ष्मणेनाजाषि, जो रावण! अद्यापि किंचिहिनष्टं नास्ति, तव किंचिः । For Private And Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम । दपि गतं नास्ति, सीतां देहि ? सीतां च दत्वा स्वस्थचित्तो मां नत्वा स्वस्थानं गत्वा राज्यं कुरु ? चरित्र एवं सौमित्रिओक्तो रावणो पुनर्वभाषे, मुंच चक्रं यथा मुष्टिना चूर्णयामि लेष्टुवत, तत श्रुत्वा कुपितेन लक्ष्मणेन चक्रमुद्राम्य रावणाय मुक्तं, तेन चक्रेण रावणो वदसि तामितः कुष्मांमवद् ह 219 | दयस्फोटतो मावपतत, तथा च ज्येष्टकृष्णैकादश्यामह्नि पश्चिमे यामे मृतो दशग्रीवश्चतुर्थ नरकं ययौ तदाकाशे जयजयाखो जातः, देवैश्व लक्ष्मणोपरि कुसुमवृष्टिः कृता, कपीनां च कपीश्वराणां महान् दर्षो जज्ञे, सकले राइसबले च कलकलो जज्ञे, यतः - कचिणानादः कचिदपि च हाहेति रुदितं । कचिद्दिगोष्टिः कचिदपि सुरामत्तकलहः ॥ कचिम्या रामा कचिदपि जराजर्जखपु-र्न जाने संसारः किममृतमयः किमु विषमयः ॥ 1 ॥ धि उपरस्त्रीलांपटथं, यतः -- आत्मा दुर्नरके धनं नरपतौ प्राणाश्चितायां कुलं । वाच्यत्वे हृदि दोनता faad दत्यशः स्थापितं ॥ येनेदं बहुदुःखदायि सुहृदां दास्यं खलानां कृतं । शौचं साधुजनस्य निंदितपरस्त्रीसंग सेवासुखं ॥ 1 ॥ परिहरत परांगनानुषंगं । बत यदि जीवितमस्ति वल्लनं वः ॥ हरहर हरिणीदृशो निमित्तं । दशकंधरमौलयो लुवंति ॥ 2 ॥ यावासं परिमार्ष्टि वायुरूनवः पुष्पो For Private And Personal Use Only
Page #277
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir 276 राम- करं तन्वते । कीनाशो महिषेण वारि वहते ब्रह्मा पुरोधाः पुरः ॥ खटवायां च नियंत्रिता ग्रहगचरित्रं NA निर्णजकः पावक-श्चामुंडा तलरदका गणपतिर्यस्य प्रतीहारकः ॥ 1 ॥ etatsarvamiM'vidyAdha रसत्कं ज्ञेयं, न पुनः सादादिदं, तथा च-स्थानं त्रिकूटः परिखा स्मुद्रो। रदांसि योधा धनदाच वित्तं ॥ संजीविनी यस्य मुखे च विद्या । स रावणो दैववशाद्विपन्नः ॥ 2 ॥ हर्षितं वानरवलं. त्र. स्तं च सदसबलं, यतः-कुमुदवनमपश्रि श्रीमदंगोजखमं । त्यजति सुखमुळूकः प्रीतिमांश्चक्रवाकः ॥ नदयमहिमरोचियति शीतांशुरस्तं । हतविधिललितानां ही विचित्रो विपाकः ॥ 1 / / साना नां परस्त्रीसंगो न सुखायते, यथा चंडः स्वैरिणीनां, नद्योतश्चौराणां, दीपः पतंगानां, सूर्यः कौशिकानां, दिवसो नक्तंचराणां, चंडोदयश्चौराणां, सुनिदयं धान्यसंग्रहिणां. गर्जितं शरजानां, चंदनं विरहिणां, वर्षाकालः प्रावहणिकानां, मृदंगशब्दः शोकाकुलानां, गुरुवचः कुशिष्याणां, श्रृंगारकथा महात्मनां, मयुरनादो वियोगिनीनां, उर्जनगोष्टी सज्जनानां, तीव्रातपः सुकुमाराणां, दानवार्ता कृ. पणानां, शौर्यवृत्तिः कापुरुषाणां. परस्तुतिश्च खलानां यथा सुखाय न भवति, तथा परस्त्रीसंगोऽपि महापुरुषाणां सुखाय न भवति. ॥ इति श्रीमत्तपागचे चट्टारकश्रीहीरविजयसूरिराज्ये पंडितश्रीदेव. For Private And Personal Use Only
Page #278
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम विजयगणिविरचिते गद्यबंधे श्रीरामचरित्रे रावणवधो नाम सप्तमः सर्गः समाप्तः ॥ श्रीरस्तु । चरित्रं ॥अथास्स्त्त्म्ः सर्गः प्रारम्यते । / 277 अथ बिन्नीषणो रावणबांधवो जयनस्तानिशाचरान दृष्ट्वा तानाश्वासयामास झातिस्नेहवशात् , बिनीषणो निशाचराने बनाये, जो जो रादसाः! एतौ रामलदमणावष्टमबलशार्डिणी शरणार्टी यूयमाश्रयध्वं? इति विनीषणोक्तं श्रुत्वा सर्वपि निशाचरा निःशंकिताः श्रीरामं शिश्रियुः, श्रीरा मोऽपि तेषां रादासानामुपरि प्रसादं चकार, यतः संतो हि नतवत्सलाः. अथ तथा हतं पतितं च रावणं वीक्ष्य शोकाकुलमानसो बिनीषणो मर्तुकामो निजकटीतटारक्षुरिकामाचकर्ष, तया कुरिकया च सनिजोदरमानन् रामेण करे धृतो जातृछुःखेन रोदितिस्म. मंदोदर्यादिनिः सार्ध । रुदंतमुप. रावणं । / इति तं बोधयामास । पद्मनानः सखदमणः ॥ 1 ॥ ईदृक्पराक्रमः सोऽयं । न हि शो. च्यो दशाननः । / यत्त्रासाज्जग्मिरे दूरं । समरेष्वमरा अपि ॥ 2 ॥ वीरवृत्त्या तया मृत्यु । गतो. 'सौ कीर्तिनाजनं । / तदस्योत्तरकार्याणि । कुरुवं रुदितैरलं ॥ 3 ॥ इति कथयित्वा श्रीरामः पूर्व ) For Private And Personal Use Only
Page #279
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsuri Gyanmandir राम- बकान कुंजकर्णेजिन्मेघवाहनादीन बंधनान्मोचयामास. ते सर्वेऽपि विधीषणाद्या राक्षसाः, सुग्रीवा चरित्रं द्याश्च वानरा मंदोदरीप्रभृतयोंतःपुर्यश्च संन्य दशग्रीवांगसंस्कारं चक्रुः सद्यस्कगोशीर्षचंदनैः कर्पूरा गुरुप्रभृतिसुगंधधूपसन्मित्रैर्ध्वलितानलैः, पद्मोऽपि रावणांगसंस्कारं चक्रे. ततस्ते सर्वेऽपि पद्मसरसि गत्वा स्नानं कृत्वा कुंभकर्णबिनीषणाद्या नातृपुत्राश्च साश्रुनयना दशमौलये जलांजलिं प्रददुः. य. तः-तिबयरगणहारी । सुरवणो चकिकेसवा रामा । अवहरिया ह्य्विहिन्ना। अवरजीवाण का वत्ता ॥ 1 ॥ रामः कुंजकर्णादोन प्रतिबोध्य सुधामधुरया गिरैवमुवाच. सो कुंनकर्णेद्रजिन्मेघवाहनाद्याः सर्वेऽपि शृण्वंतु, युष्मलदम्या अस्माकं कृत्यं नास्ति, पूर्ववत् स्वस्वराज्यानि कुरुवं ? युष्माकं च क्षेममस्तु. काचिदपि जीतिने कार्या. तदा ते कुंगकर्णाया युगपडोकविस्मया विवाणा गदा दरमेवं जगदुर्यथा-नार्थो राज्येन नः कश्चि-प्राज्येनापि महीनुज ॥ ग्रहीष्यामः परिवज्यां । मोदसाम्राज्यसाधनी ॥ 1 ॥ अस्मिन् समये कुसुमायुधोद्यानेऽप्रमेयवलनामा महामुनिश्चतुर्सानी समाययो. तत्र वने व तस्यामेव रात्रौ तस्य महामुनेरुज्ज्वलं केवलहानमुत्पेदे, समागता देवाश्च तस्य केवलमहिमानं For Private And Personal Use Only
Page #280
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir श्ण राम- चक्रुः. प्रजातसमये च रामसौमित्रिविनीषणकुनकर्णसुग्रीवेंजिन्मेघवाहनमंदोदरीप्रमुखा देशनां । चरित्रं शृण्वंति. स्वर्णपंकजासीनः स महामुनिरप्यप्रमेयबलः केवली धर्मदेशनां चकार, यथा-धर्मो ज. गतः सारः । सर्वसुखानां प्रधानहेतुत्वात् । / तस्योत्पत्तिर्मनुजाः । सारं तेनैव मानुष्यं ॥ 1 ॥ संसा रे नबि सुहं । जम्मजरामरणरोगसोगेहिं ॥ तहवि हवं जीवा । न कुणंति जिणंदवरधम्मं । / ॥ ॥ मादजालसरिसं । विज्जुचमकारसबहं सवं । / सामंतं ख्न्न्दिल्ण्। खणन कोड पडिबंधो ॥ 3 ॥ को कस्स च सयणो । को व परो जवसमुद्दजमणंमि ॥ मत्रुत्व जमति जीपा। मिलं. ति पुण जति श्रदूरं । / 4 / / जम्मे जम्मे सयणा-वलिन मुक्काने जान जीवेण ॥ तान सवागासे । संगहिया न मायति ॥ ॥ जीवेण नवे नवे मे-लियाई देहाई जाइं संसारे । / ताणं न सागरेकिं । कीर संखा अणंतेहिं । / 6 ॥ छायामिसेण कालो। सयलजियाणं ग्लंगवेसंतो ॥ पास कहवि न मुंच । ता धम्मे नङामं कुणह ॥ ॥ श्यादिदेशनां श्रुत्वा । इं. जिन्मेघवाहनौ ॥ परं वैराग्यमापन्नी । पप्रचतुर्नवान्निजान् । / 7 ॥ तदा सोऽप्रमेयबलनामा केवली तयोः पूर्वनवानाह यथा For Private And Personal Use Only
Page #281
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम चरित्रं 24 श्ह चारते क्षेत्रे कौशांबी नाम नगर्यस्ति, तस्यां नगर्या निःस्वी हौ बांधवौ प्रथमपश्चिमना । मानावजूतां. तावन्यदा गुर्वतिके गतौ, तत्र गुर्वतिके धर्म श्रुत्वा व्रतं जगृहतुः. ततः शांतकषायौ जितेंद्रियौ तौ पृथिव्यां कर्मदयार्य विजइतुः. अन्येआस्तौ वातरौ महीं विचरंतौ कौशांब्यां गतो. तत्र पन्या सह क्रीमंत रतिवर्धननृपं दृष्ट्वा पश्चिमसाधुर्निदानमकरोद्यदि ममास्य तपसः फलं नवति तदानयो राजराश्योः पुत्रो यासं, साधुना निवार्यमाणोऽपि स निदानमकरोत. ततो मृत्वा स तयो राजराइयोर्गतिवर्धननामा पुत्रो जातः, क्रमेण वर्धमानः पित्रा परिणायितो राज्ये स्थापितश्च स्त्रिया समं वैषयिकं सुखमनुव व. मृत्वा प्रथमसाधुस्तु । निर्निदानतपोवशात् ॥ बत्व पंचमे क रूपे । त्रिदशः परमर्डिकः । / 1 ॥ सोऽवधेआतरं छात्वा । तत्रोत्पन्नं महीपतिं । / तं बोधयितुमच्या गा-मुनिरूपधरः सुरः ॥ 2 ॥ एवं साधुरूपेण स पूर्व नवव्राता सुर आगत्य तं गतिवर्धनं राजा. नं पूर्वजवभ्रातरंप्रत्यवदत, जो राजन्नावां पूर्वनवे व्रातराव वृतां प्रयमपश्चिमनामानी. हान्यां च दी. दा गृहीता, त्वया च निदानं कृतं तेन त्वं राजा जातः, मया निदानरहितः संयमो पालितस्तेनाहं ब्रह्मदेवलोके तपसः प्रनावात्सुरो जातः, तत्र मया झानं प्रयुक्तं, तेन झानेन च त्वं ब्राता दृष्टो'. For Private And Personal Use Only
Page #282
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम-सि, मुनिरूपेण च त्वां प्रतिबोधयितुमिहागतः एतदचनं श्रुत्वा गतिवर्धनराज्ञो जातिस्मरणज्ञान चरित्रं मुत्पन्नं, तेन ज्ञानेन पूर्वभवो दृष्टः, वैराग्याद्दीदां लावा कतिचिद्दर्षाणि संयमं प्रपाल्यांते समाधिना मृत्वा सोऽपि ब्रह्मदेवलोके गतः तयो देवयोस्तत्र परस्परं नेवयोखि प्रीतिर्जाता, यथा सुवचनेवर्धते दुदर्शनेन समुद्र:, श्रृंगारेण रागः, विनयेन गुणः, दानेन कीर्तिः उद्यमेन श्री. सत्येन धर्मः, पालकेनोद्यानं, न्यायेन राज्यं, औचित्येन महत्त्वं, औदार्यगुणेन प्रभुत्वं दमया तपः पूर्ववायुना जलदः वृष्टिनिर्धान्यानि, घृताहृत्या वह्निः, जोजनेन शरीरं वर्षाकालेन नदी, लाभेन लोनः पुत्रदर्शनेन हर्षस्तथा मित्रदर्शनेन तयोराआदः समुत्पन्नः ततोऽपि पंचम देवलोका 201 युवा महाविदेहे विबुधनगरे युवां प्रौढकुले भ्रातरौ जातौ तत्रापि सद्गुरुसमीपे धर्म श्रुत्वा प्रत्रज्यां च गृहीत्वाऽच्युते द्वादशे कल्पे सुरौ जातौ ततोऽपि च्युत्वा संप्रति रावणपुत्राविंड जिन्मेघवादननामानौ चंद्रसूर्याविवापरौ जातौ गतिवर्धनञ्चवे या युवयोर्मा तेंडुमुखीनाम्यत्सावं वा तपांसि तवा क्रमेणेह नवे एषा मंदोदरी युवयोर्माता जाता. इति साधूक्तपूर्व जवचरित्रं श्रुत्वा वैराग्यमापन्नाः कुंभकर्णेऔद्र जिन्मेघवाहनाद्या अन्येऽपि च रावणपुत्रा मंदोदर्यादयो राज्यश्च tadaiva sa For Private And Personal Use Only
Page #283
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsun Gyanmandir राम- धुसमीपे व्रतं जगृहिरे. इतींद्रजिन्मेघवाहनमंदोदरीपूर्वभवकथानकं समाप्तं ॥ चरित्रं । ततो रामो लक्ष्मणसुग्रीवनामंडलप्रभृतिविद्याधरैः परिवृतो हारपालेनेव विनीषणेन दर्शितमा गों विमानारूढो विद्याधरीतिः कृतमंगलो महत्या ऋट्या ऐरावणारूढ इंडोऽमरावतीमिव शुनशकु. 22 नैः प्रेस्तिओ लंकानगरी प्राविशत्. तत्र पुष्पगिरिमार्ने देवरमणोद्याने रामो गत्वा हनूमतोक्तं ददश, तत्दणादेव श्रीरामः मीतामुबाप्य निजोत्संगे धारयामास, श्यं महासती सोतेति चाकाशे दे. ववाण्यवत् , सुमित्रापुत्रो लदाणश्च सीतापादौ प्रणनाम, सीतापिलदमणाय चिरं नंद चिरं जी. वेत्याद्याशिषं ददौ. जामंडलोऽपि सीतां नत्वा पुरो निषप्तः, सुग्रीवाद्या थवि रामसेवकाः सीतां न त्वा सीतया दत्ताशिषः पुरो निषणाः. एवं वित्नीषणहनूमदंगदादयोऽपि सीतां नत्वा दत्ताशिषः पुरो निषामाः. अथ रामः सीतासहितो नुवनालंकारं गजेंई समारूढो लक्ष्मणसुग्रीवाद्यैः परिवृतो विनीषणदर्शितमार्गो रावणागारमाजगाम, तदनंतरं गजादुत्तीर्य रावणनवने गतः, तदंतःस्थमणिस्तंभसहस्रांक जिनेशितुः ॥ चैत्यं श्रीशांतिनाथस्य । प्रविवेश विवंदिषुः ॥ 1 ॥ विनीषणार्पितैस्तत्र । कुसुमाद्यैरुपस्करैः । / जिनमानर्च काकुस्थः । सीतासौमित्रिसंयुतः ॥ ॥ ततो रामो विनीषणात्य For Private And Personal Use Only
Page #284
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- र्थितो बदमणसीतासुग्रीवायैः परिवृतो बिनीषणगृहं ययौ. तत्रापि देवार्चनं कृत्वा सपरिवारः स्नान । चरित्रं जोजनं विधाय देवदृष्यवासांसि च परिधाय स सिंहासनोपरि स्थितः, तदा बिनीषणः कृतांजलि. बभाषे, हे श्रीरामचंद्र ! रावणगृहं विलोकय ? रामेणोक्तं रावणगृहविलोकनेनास्माकं किं प्रयोजन ? za3 पुनर्बिनीषणो बनाषे स्वामिन्नेष स्वर्णरत्नादिकोषः, एषा गजशाला, एतच्चांतःपुरमेवं सर्व दर्शितं, तथा हे स्वामिन्नेष राक्षसद्दीपोऽनेकहीपैः परिवृतः. अथास्मिन रावणसिंहासने नपविश? यथा ते राज्याभिषेकं कुर्महे नवदाझया, राज्यगृहणेन च त्वं खंकां पुरीं पवित्रय ? मां चानुगृहाण? अहं तव सेवकोऽस्मि, तव सेवां च करिष्ये. राम नवाच जो बिनीषण! मया तव पुरैव लंकाया राज्य दत्तं, तच्च त्वं किं व्यस्मार्षीः ? हे महात्मन् ! जक्तिमोहितस्य ते सर्व विस्मृतं, मया तुन्यमेव राज्यं दत्तमस्ति, अथ किं पुनः पुनः कथितेन ? लंकाराज्यं निश्चितं मया तुन्यं दत्तमिति कययित्वा त. दैव हि प्रतिझातार्थपालको रामो बिनीषणं लंकाराज्येऽन्यषिंचत. अथ रामो लक्ष्मणादिभिः परिवृतो रावणगृहे ययौ, सुधर्मासनायामिड व तत्र स्थितः, | अथ लदमणो रामाझ्या पूर्वदत्ताः श्रीविद्याधररादसवानरकन्यका नपयेमे गीतमंगलपूर्वकं. jo. For Private And Personal Use Only
Page #285
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsun Gyanmandir na राम- गांस्तत्रोप जानौ । निर्विघ्नं रामलक्ष्मणौ ॥ सुग्रीवाद्यः सेव्यमानौ । पमब्दीमिति निन्यतुः ॥ 1 ॥ पत्रांतरे विंध्यस्थब्यामिंद्रजिन्मेघवाहनौ साधू सिधि प्रापतुः, तन्नाम्ना च तत्तीर्थ प्रवृत्तं, नर्मदानद्यां च कुंन्नको मुनिः सिछिमियाय, तद्दिनाचारन्य सावि तीर्थरूपा जाता. तश्च गगनमार्गेणायोध्यायामागतो नारदोऽपराजितासुमित्रान्यामन्युबानादिना मानितो न तः पूजितः स्तुतश्च. तुष्टेन नारदेन पृष्टं युवां कुतो विमनस्के ? किं बावते युवयोः किं दुःखं वर्तते? तावता राममातापराजितोवाच. पुत्रौ मम रामलदमणी पित्राझया स्नुषया सीतया सहितौ वनं या तौ, सीतापहारादिना च लंकायां जग्मतुः. रावणेन लदाणोऽमोघविजयाशक्त्या भिन्नः, तबव्यकर्षणाय विशव्याग्रहणार्थ हनूमानत्रागतः, स च सहस्रकन्यासहिता विशव्यां गृहीत्वा गतः, पश्चान्न झायते किं जातं? इति चिंताविमनस्ककारणं, न ज्ञायते स मे वत्सो जीवति न वा. श्यनिधा. यापराजिता पुत्रगुणान स्मृत्वा हा वत्स वत्सेति करुणस्वरं रुरोद, सुमित्रापि तथैव रुरोद. ततो ना. रदोऽवोचत हे अपराजिते! हे सुमित्रे! युवां स्वस्थे नवतं ? अहं रामलदाणी स्तोकदिनमध्ये 3 हानेष्यामि, युवान्यां कापि चिंता न विधेया. एवं प्रतिश्रृत्य नारदो गगनगामिन्या विद्यया gabana For Private And Personal Use Only
Page #286
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम लंकां प्राप्तः, तत्र रामलक्ष्मणाभ्यामभ्युबानादिना सत्कृतो नारदः, रामेण पृष्टं हे मुने! त्वं किमर्थ । बसि मलागाः ? नारदोऽवोचत जो रामलक्ष्मणौ ! युवयोर्मातरौ दुःखसागरे निर्म मे वर्तते, एकस्मिन् दि. ने मया तत्र गतेन सर्व दृष्टं. अतो युवामाकारणाय देशाद्देशं नमन् जनश्रुत्या च युवामत्र स्थि. शर तौ श्रुत्वागम, श्रतो यूयं चलध्वं मातृमिलनाय, विलंबो न विधेयः. रामेण बिनीषणंप्रत्युक्तं जो बिन्नीषण! त्वक्त्या मोहितानामस्माकमत्र स्थितानां पमब्दी षमदिनानीव गता परं न झाता, व. द्भक्त्या च मातृसंबंधि दुःखमपि विस्मृतं. अतो वयमयोध्यायां गमिष्यामः. लक्ष्मणेनोक्तं जो बांध व! तत्र गत्वा किं करिष्यते ? अत्रैव स्थीयते. रामेणोक्तं यदि स्वर्णमयी लंका । न मे लक्ष्मण रोचते ॥ पितृप्र्याग्तायोध्या। निर्धनावि सुखावहा ॥ 1 ॥ अतस्तत्र गम्यते, तत्र चावयोर्गमनेनास्मन्मालोरपि सुखं प्रविष्यति, अन्यथास्मद्दुःखान्नु नमावयोर्मातरौ विपत्स्येते. लक्ष्मणेनोक्तमेवं भवतु ? पुना रामेण बिजीपणंप्रत्युक्तं जो बिनीषण ! अथ त्वं पुष्पक विमानं सीकुरु ? यथा तदारुह्य वनगर्यामयोध्यायां गम्यते. विन्नीषणेनोक्तं हे स्वामिन षोडषदिनानि यावत्त्वमत्र तिष्ट ? यथा स्वैः शिहिपत्नी रम्यामयोध्यां कारयामि, रामेणोक्त For Private And Personal Use Only
Page #287
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 276 राम- मेवमस्तु ततो विभीषणोऽयोध्यां गत्वा विद्याधर शिल्पिभिः षोडशदिनैरयोध्यां स्वर्गपुरीसन्निनां व्य घ. रामेण सत्कृत्य विसृष्टो नारदोऽयोध्यामागत्य पुत्रागमनादि सर्व वृत्तांतं रामलक्ष्मणमात्रोर्निवेद्य स्वस्थानं गतः. नारदाख्यातं तं वृत्तांतं श्रुत्वापराजितासुमित्रे च दर्पिते. पोडशेऽह्नि सिज्जिते पुष्पक विमाने समारूढौ सांतःपुरपरिवृतौ रामलक्ष्मणौ पालकारूढो शकेशाने. शाविव शुशुभाते. एवं विभीषणो राक्षसैः परिवृतः सुग्रीवोऽपि वानरैः परिवृतो, जाममलोऽपि च विद्याधरैः परिवृतो हनुमानपि चैवं सर्वेऽपि विद्याधराः स्वस्ववाहनोपविष्टाः श्रीराममनुययुः एवं देवैः परिवृताविंद्याविव द्वादशतूर्यनिर्घोषनिःस्वान निनादघंटानादैश्च दिशो बधिरतौ तावयोध्यानिमुख चेलतुः पथ राममायांतं श्रुत्वा दूरादपि च निरीक्ष्य जर शत्रुघ्नौ गजारूदौ स्वसैन्यपरिवृतौ च श्री. रामसन्मुखमज्यागातां श्रीरामोऽपि शत्रुघ्नसहितं भरतं सन्मुखमागतं वीच्य पुष्पकं विमानं जमाववततार, विमानाच्च रामलक्ष्मणावुत्तेरतुः तथा चरतशत्रुघ्नावपि गजादवातरतां. सोत्कंठौ रामलक्ष्म सोत्कंठावपि च जरतशत्रुघ्नौ परस्परं मिलितौ चरतः साश्रुलोचनो रामपादयोरपतत, रामोऽपि नरतं बाहुभ्यां धृत्वा कंठाश्लेषमालिंग्य मूर्ध्नि चुचुंब, वारंवारं कुशलं चापृत्. शत्रुघ्नमपि पादांते bu Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #288
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir 20 रामवंतं श्रीराम नबाप्य प्रमाय' च तथैवालिलिंग. ततो नमंती जरतशत्रुघ्नौ लक्ष्मणोऽपि प्रसारितनुजः चरित्रं ससंभ्रमस्तथैवालिलिंग. ततो रामस्त्रिभिरनुजैतृभिः सार्ध पुनः पुष्पक विमानमारुह्यायोध्यायां प्राविशत, यथा तूर्येषु व्योनि मौ च । वाद्यमानेष्वयोन्मुदौ ॥ अयोध्या राम्सौमित्री। निजां प्राविशतां पुरीं ॥ 1 ॥ सोत्कंठरुन्मुखैः पौर-मयूरैखि वारिदौ ॥ निर्निमेषं प्रेक्ष्यमाणौ । स्तृयमानौ च नि. नरं ॥ 5 ॥ अर्थिन्यो दीयमानेऽर्थे । स्थाने स्थाने पुरीजनैः । / स्वप्रासादं प्रसन्नास्यौ । जग्मतू रा. मलदमणौ ॥ 3 ॥ ततः श्रीरामोऽनया ऋठ्या खदमणसीतासहितः पुष्पकविमानाजुत्तीर्य श्रीऋषनस्वामिप्रासादे गत्वा श्रीजिनान विधिना नत्वा मातृसदनं जगाम. तत्र ससौमित्री रामः पूर्व स्वमातरमपराजितां नत्वा पश्चादपरमातृवर्ग नमश्चक्रे. सीताविशत्याद्या वध्वोऽप्यपराजितां प्रणेमुः, ततोऽन्याः श्वश्रूः प्रणेमुः. प्रणमंतीवधूदृष्ट्वा ताश्चेमामाशिषं ददुः, हे वयो यूयमस्मदहीरप्रसविन्योऽस्मदा शिषा जवत? अथापराजिता राममाता लक्ष्मणं नूयोन्यः पाणिना स्पृशंती मूर्ध्नि च चुंबत्येवमत्र वीत्, हे वत्स! अद्य वं दिष्ट्या दृष्टोऽसि, अथवा हे वत्साधुना त्वं पुनर्जात श्वासि, त्वं ca dha. For Private And Personal Use Only
Page #289
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामः न्योऽसि, यष्देइशगमनं कृत्वा विजयीय चागतोऽसि. हे वत्स! त्वया तानि तानि बहूनि कष्टानि चरित्रं सोढानि, यान्यस्माभिर्वक्तुमपि नो शक्यंते, तथा हे वत्स! तवैव परिचर्यया सीतासहितो रामः सु. खी जातः. अय लक्ष्मणोऽप्युवाच, हे मानः! श्रीरामेणाहं तातेनेव लालितः, तवेव सीतादे. 20 व्या वचनैरहं सुखं स्थितः, युष्मदाशिनिश्च वैरिसागरं लंघित्वा सपरीवारः पूज्यार्यमहिनोऽहमिहा गमं. श्यादिवार्ता मातृभिः सार्धं कुर्वाणौ रामलक्ष्क्षणी सुखेनास्तां. तथा जरतोऽपि श्रीरामलक्ष्मणपादानां नक्तिमकरोत्. अथैकस्मिन् दिने सुखासीनं श्रीरामचंउंप्रति भरतोऽवदत्, हे बांधव ! त्वया न्यासीकृतं राज्यं त्वं गृहाण? एतावंति च दिनानि मया तवोपानही सिंहासने निधाय तव पादवन्मया सेवा कृता. त्वया न्यासीकृतं च राज्यं रक्षितं, अथ त्वं वं राज्यं गृहाण? अहं तवाझ्या प्रव्रजिष्यामि, अहं तदैव तातपादैः सहापात्रजिष्यं, परं बलात्कारेण राज्यं दत्वा रक्षितोऽहमधुना त्वदाझया प्रव्रज्यां गृहीष्ये. तावता समीपस्थापराजिता राममातोचे, यथा-रामवन्न पितुः पुत्रा । न भृत्या हनूमत्स. माः ॥ जायते भ्रातरः सर्वे । न जाता जस्तोपमः ॥ 1 ॥ तावत् श्रीरामो भरतं बनाये हे बांधव ! For Private And Personal Use Only
Page #290
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम त्वं किंनाषसे ? राज्यं कुरु ? त्वयानाहूता वयमलागताः, पुनस्त्वं राज्यं त्यजन् योऽस्माकं विरहः । व्यथां किं दत्से, वत्स! तत्तिष्ट पूर्ववत् ? ममाझां च कुरु ? श्याग्रहपरं रामं झात्वा नत्वा च यावत् सोऽचलत्तावत्सौमित्रिणोडाय पाणिनाधारि, इतश्च भरतं व्रताय यांतं कृतनिश्चयं ज्ञात्वा सीताविश शन व्याद्या रामलक्ष्मणपल्यो वैराग्यं विस्मारयितुकामा भरतस्य जलक्रीडाविनोदार्थमर्थयांचक्रिरे, ता. सामाग्रहेण भरतः सांतःपुरो विरक्तोऽपि मुहूर्तमेकं क्रीडारसि चिक्रीम, जलक्रीमां कृत्वा जलाच निर्गत्य भरतः क्रीडासरस्तीरे यावदस्थाडाजहंसवत्तावत्स्तंगमुन्मूख्य सुवनालंकारो हस्ती तवाययौ, मदांधोऽपि स हस्ती नरतं दृष्ट्वाऽमदोऽभूत्, भरतोऽपि भुवनालंकारं गजें दृष्ट्वा परमां मुदमवाप, तदा रामसौमित्री napa'vakAriNaM गजेंद्रं झात्वा तं सामंतैर्बधयामासतुः, रामाझया हस्तिपकैः सामतैश्च संन्य स नुवनालंकारो गजें' सालानस्तंभे बकः. तश्चायोध्यायां देशषणकुखषणना मानौ मुनी थागतो. तो चोद्याने समवसृतौ श्रुत्वा रामलदमणाया जातरोऽपराजितासुमित्राद्या मा तरश्च सपरिबदा वंदितुं प्रययुः. तो साधू वंदित्वा देशनां च श्रुत्वा श्रीरामो मुनिं पप्रब, जो मुने! नुवनालंकारो नाम मम करी जरतेक्षणात्कथममदोऽजनि, एवं देश वृषणो नाम केवलिमुनी रामे ) For Private And Personal Use Only
Page #291
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir राम- ए पृष्टो भरतनुवनालंकारगजयोः पूर्वनवानाह, नो रामचंद्र ! श्रृयतां ? पूर्व ऋषनदेवेन सार्ध च. चरित्रं त्वारः सहस्रा राजानः प्रावजन्, ते तु स्वामिनि ऋषभदेवेऽनाहारे कृतमौने विहारिणि निर्विमा जझिरे. थाहारमलब्धमानास्ते सर्वेऽपि वनमध्ये तापसा जाताः तेषु चतुःसहस्रतापसेषु प्रह्लादसु. प्रनतापसयोहौ पुत्री चंद्रोदयसूरोदयनामानौ, तयोर्मध्ये चंडोदयो नवं ब्रांत्वा गजपुरे नगरे हरि मितराझश्चंलेखायां भार्यायां कुलंकरनामा पुत्रो जातः. सूरोदयोऽपि तत्रैव नगरे विप्रकुने विश्व तेर्दिजन्मनोऽनिकुंडायां नार्यायां श्रुतिरतिर्नामा पुत्रो जातः. क्रमेण स कुलंकरो राजा जातः, स चैकस्मिन् दिने तापसाश्रमं गतः. तत्र तापसाश्रमेऽवधि झानी अभिनंदननामा मुनिः समागतः, तेन मुनिना च काष्टमध्ये दह्यमानः पन्नगोऽवधिज्ञानेन दृष्टः, तदा तेन झानिना तापसाय प्रोक्तं गो तापस ! तव पंचामिसाधनं जीवदयां विना वृथव. त. इचो राझा श्रुतं. काष्टं विदार्य च पन्नगो निष्काशितः, मुनिझानेन राजा विस्मितः, वैराग्याच कु. लंकरो राजा दीदासोऽनुत्, तावता पूर्वनवमित्रेण विप्रेण श्रुतिरतिनाम्ना पुरोहितेन स निषि. 5H, स्वामिन् वृछावस्थायां दीदा गृह्यते, इत्यायुक्त्वा स निवारितः, राजापि तद्विरा जमदीदोत्सा For Private And Personal Use Only
Page #292
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम- होऽगवत् , क्रमेण च राज्यं करोति, एवं च राज्यं कुर्वाणस्य तस्य राज्ञः कालो याति. क्रमेण त. स्य कुलंकरराझो राशी श्रीदामा श्रुतिरतिपुरोधसा सह जोगासक्तासीत् , तत्स्वरूपं किंचिद्राझा झा तं, पुरोधसापि चिंतितमहमन्यायं कुर्वन् राझा झातः, तर्हि न झायते राजा मां किं करिष्यति? a. शए? तो राजानं मारयामि, ति विचिंत्य तेन सा श्रीदामा राझी जाषिता यदावयोः स्वरूपं राज्ञा झा. तं, श्रतो यावदाजावां न हंति तावत्त्वं राझो विषं देहि? तत्पुरोहितवचनं निशम्य तयापि पापि. न्या श्रीदामाराझ्या राज्ञे विष दत्तं, तेन विषेण कुलंकरो राजा मृतः, धिक्स्त्रीणां निर्दयत्वं. अहो तासामसमीक्षितिकारित्वं! यतः--विश्वसेन्न हि सर्पस्य । खापाणेर्न विश्वसेत् ॥ स्त्रियश्च चलचि. ताया। नृपस्याविन विश्वसेत् ॥ 1 ॥ कवयः किं न पश्यति । किं न जानंति योगिनः ॥ मद्यपाः किं न जल्पंति । किं न कुर्वति योषितः ॥ 2 ॥ श्तश्च स श्रुतिरतिपुरोहितोऽपि तस्मिन्नेव दिने विद्युत्पातेन मृतः, एवं तावुनावप्येकस्मिन दिने मृत्वा नरकं गतो. आयुःपर्यते ननावपि नरकाऽधृत्य चिरं नवं जेमतुः. एवं तिर्यग्योनिषु नरकेषु नानायोनिषु च ब्रांत्वाऽकामनिर्जरया कर्माणि क्षिप्त्वा यत्र तावुत्पन्नौ तदाह-राजगृहे na For Private And Personal Use Only
Page #293
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम गरे कपिलनाम्नो विप्रस्य सावित्र्यां पत्न्यां विनोदरमणनामानौ द्दौ युग्मिनौ पुत्रौ जातौ, एकस्मि चरन् समये रमणो वेदमध्येतुं देशांतरं गतः, स वेदशास्त्रं पठित्वा प्रजाते स्वगृहंप्रति यस्म ध्यात्वा राजगृहनगराद्वहिरेकस्मिन यक्षमंदिरे सुखेन सुप्तः, तदा विनोदार्या शाखानाम्नी तन्नगर 22 वासिदत्तेन ब्राह्मणेन समं कृतसंके तैकाकिनी निशायां तस्मिन्नेव यमंदिरे समागात्, तदनु वि. नोदोऽपि तत्रागात् दृष्ट्वा च तत्र स्वनार्या तेन चिंतितं पश्यामि यदेषा किं करोतीति तावत्तया दत्तबुद्ध्या स रमण नापितः, रमणोऽपि तृतिस्तया सह रेमे तत्पतिना विनोदेन खझेन रमणो हतः शाखयापि रमणबुद्ध्या विनोदो निजपतिर्मारितः, एवं तौ दावपि मृत्वा नरके गतौ, चि. कालं च संसार भ्रांत्वा यत्रोत्पन्नौ तदाह विनोद राजगृहे नगरे व्यवहारिसुतो धननामा जातः, रमणोऽपि बहून् वान् वा धनपया लक्ष्मी नाम्न्याः पुत्रो जातो जूषलनामा, एवं तावुजावपि पितृपुत्रत्वेनोत्पन्नो क्रमेण वर्धमानः सषणो धनेन पित्रा द्वात्रिंशद्दिव्यकन्यका एकस्मिन् दिने परिणायितः स च तानिः पत्नीजि समं क्रीडन स्वगृहमूर्ध्नि सुखमनुवन्नास्ते तत्र निशायारतूर्ये यामे श्रीधरस्य महामुनेः केवलज्ञा For Private And Personal Use Only
Page #294
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम नमुत्पेदे, सुरैश्च केवलमहिमा विदधे. तदा स नृषणानिधो धनपुत्रो जातधर्मपरिणामः स्वगृहाउ त्तीर्य तं केवलिनं मुनि वंदितुमचालीत. मार्गे गडन् सर्पण दष्टो मृत्वा देवलोके देवो जातः. त. तश्युत्वात्र जंबूहीपे पूर्वमहाविदेहे रत्नपुरे नगरेऽचलनामा चक्री, हरिणीनाम्नी तस्य राझी, तस्याः zA3 कुदौ सुतत्वेनोदपद्यत. क्रमेण जातस्य तस्य प्रियदर्शन इति नाम दत्तं. ततो वृद्धि प्राप्तोऽसौ ध. मतत्परः प्रव्रजितुकाम आसीत, परं पित्राचलचक्रिणा स त्रीणि कन्यासहस्राणि परिणायितः, ता निः सह स वैषयिक सुख भेजे, परं गृहवासेऽपि स तपसिलीनोऽनेकानि तपांसि विदधाति, य. थैकावलिकनकावलिश्रेणिप्रतरघनमुक्तावव्यांबिलवर्धमानेत्याद्यनेकतपांसि तप्यमानस्य तस्य चतुःष. ष्टिमहस्राणि वर्षाणि जातानि. एवं श्रावकवतस्थोऽपि स धर्म समाराध्य मृत्वा च ब्रह्मदेवलोके सु. रोजवत. धनोऽपि मृत्वा संसार भ्रांत्वा पोतनगरे शकुनिनाम्नो विप्रस्यानिमुखा स्त्री. तयोः पुत्रो मृदुमतिनामा जातः. स च दुर्विनीतत्वात्पित्रा गृहानिर्वासितः क्रमेण धूर्ता जातः, यूतक्रीडायां च क्रीमन् स केनाविन जीयते, 'यूतेन रममाणश्च स वृयिष्टं धनमुपार्जयत, वसंतसेनया वेश्यया साधनोगान मुंजानोऽसौ मायां करोति. अंते स श्रामण्यं गृहीत्वा brahmaloke suro'navat. tatazyu For Private And Personal Use Only
Page #295
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम-त्वा पूर्वनवकृतमायादोषतो वैताब्यपर्वते सुवनालंकारनामायं श्वेतन जातिकः कुंजरो जातः. प्रिय. चरित्रं दर्शनजीवोऽपि । ब्रह्मलोकात्परिच्युतः ॥ बव नवतो जाता । नरतोऽयं महानुजः ॥ 1 ॥ जरता दोकनादस्य गजस्य जातिस्मृतिरूपन्ना, तेन स गतमदो जज्ञे. इति पूर्वजवान श्रुत्वा ततोऽप्यधि श के विरक्तो जातो जरतो राजसहस्रेण सहितो व्रतं गृहीत्वा संयमं च प्रपायोत्पन्न केवलो मोदमियाय. ते सहस्रराजानोऽपि चिरं व्रतं पालयित्वा नानालब्धिमंतश्च नृत्वा केवलझानं लब्ध्वा शिवपदमासदन. भुवनालंकारगजोऽपि संस्मृतजातिस्मरणो वैराग्याविविधतपो विधाय प्रपन्नानशनो मृ त्वा पुनर्ब्रह्मलोके सुरोजवत. व्रतं ज्र्त्मातापि। कैकेयी समुपाददे ॥ पालयित्वा निःकलंकं । प्रपेदे पदमव्ययं ॥ 1 ॥ इति जस्तनुबनालंकारयोः पूर्वनवकथानकं । / अथ भरतेऽपि प्रव्रजिते भूचरखेचरराजानो भक्तितोनिकाय राममर्थयांचक्रिरे, रामेणोक्तमयं मद्धांधवो लक्ष्मणो वासुदेवो राज्याभिषेकेऽतिषिच्यतां. ततस्ते राजानो लक्ष्मणं वासुदेवं रा. ज्येऽभ्यषिंचंत, तथा बलदेवाभिषेकं रामस्यान्यषिंचंत. एवं तौ हावपि राज्यं कुर्वाणौ सुखेनास्तां. राज्यप्रदानसमये चाकाशे दे वैराघोषणा चक्रे, यथा जयेताममू अष्टमौ बखदेववासुदेवौ बलवंतौ । For Private And Personal Use Only
Page #296
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir caritra राम- रामलक्ष्मणौ. श्रीरामो राक्षसहीपं क्रमागतं बिनीषणाय तथा कपिद्दीपं सुग्रीवायादात् , श्रीपुरं हनु. मतेऽदात, पाताललंकां विराधायादात, मृदपुरं नीलाय, हनूपुरं प्रतिसूर्याय, संगीतपुरं रत्नजटिलविद्याधरायादात, जामंडलाय च वैताढये रयनूपुरचक्रवालनगरमदात. एवं सर्वेषां राज्ञां यथायोग्यं राज्यानि दत्वा शत्रुघ्नबांधवंप्रत्युचे, जो शत्रुघ्न ! यस्तुभ्यं रोचते तं देशं त्वमुररीकुरु ? शत्रुघ्नेन म. थुरा याचिता. रामो जगाद हे वत्स! सा मथुरा दुःसाध्या वर्तते, तत्र मधुराझः शूलं चमरेंण पु. रार्पितं, तच्चूलं योजनसहस्रं गत्वा दूरात्परवलं सर्व निहत्य पुनर्मधुराः करेऽभ्येति, अतः सा मथुरा दुःसाध्या वर्तते, शत्रुघ्नो रामं जगाद हे श्रीराम ! स मधुर्मयाऽपशूलं योधनीयः, श्रीरामेणोक्तं जो बांधव! स मधुस्त्वयाप्रमत्तमपशूलश्च योधव्यः. एवं शिदां दत्वा मथुरां चापि दत्वा शत्रुघ्नो विसृष्टः. रामेण कृतांतवदनसेनानी शत्रुघ्नेन सह प्रेषितः, लक्ष्मणोऽप्यमिमुखप्रमुखान् वाणान दत्वा वावर्तधनुः समारोप्य शत्रुघ्नं दत्वैवमवादीत, अस्य धनुषो नादेन ते विजयो नविष्यति, अतस्त्वं गब? ते पंथानः कुशलिनः संतु. इति कथयित्वा जमणेनापि विसृष्टः शत्रुघ्नो मथुरांप्रति यातिस्माविजिन्नप्रयाणैः, मार्गे gabana For Private And Personal Use Only
Page #297
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम मथुरासमीपे यमुनानदीतटे स स्वबलं न्यस्थात् तदा गर्वान्वितेन मधुनृपेणैवं न ज्ञातं यदयं म चरित्रं मोपर्यागतः, किंतु स्वेच्छया कुत्रविद्याति, इति विचार्य मधुराजा स्वेच्छया मथुरापूर्वस्थिते कुबेरोद्याजयंत्या पट्टया सार्धं क्रीडापरो वर्तते शत्रुमेन पूर्वे वानराः प्रेषिताः तैश्च तत्स्वरूपं शत्रुघ्ना6योक्तं यथा मधुनरेंडो वनमध्ये जयंत्या पट्टदेव्या समं क्रीडतीति तथा शूलं च तस्यास्त्रागारे वर्तते तत् श्रुत्वा छतज्ञः शत्रुघ्नो रात्रौ मथुरायां प्राविशत् स्वकीयवलैश्च मधुं तत्रैव रुरोध. ततः शत्रुघ्नों मधुपुत्रं लवणरणं संग्रामे जघान पुत्रवधोदतं श्रुत्वा वृद्धोऽपि स मधुराट् क्रुद्धो धावितः, धनुरास्फाब्य च तेन दशरथपुत्रेण सह स युयुधे, यथा-- अन्योन्यमस्त्रैरस्त्राणि । बिंदानौ तावुना वपि ॥ शस्त्रशस्त्र प्रचक्राते । चिरं देवासुराविव ॥ 1 ॥ धनुः समुझावत चाग्निमुख्यांश्च शिलीमुखान् ॥ सौमित्रिदत्तानस्माप-तुर्यो दशरथात्मजः ॥ 2 ॥ ततश्चोपवने गत्वा - धिज्यं कृत्वा ॥ जघान मधुं वीरं । शार्दूलमिव लुब्धकः ॥ 3 ॥ तद्राणघानविधुरो । मधुरेवमचिं तयत् ॥ शूलं पाणौ न मेऽभ्यागा-तदतो लक्षणानुजः ॥ 4 ॥ इति चिंतयित्वा जावचारित्रं प्र तिपद्यानशनं विधाय नमस्कारपरायणो मधुराम मृत्वा सनत्कुमारे देवलोके महर्द्धिको देवोऽनूत For Private And Personal Use Only.
Page #298
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम मधुदेहस्योपरिष्टात्तद्दिमानवासिसुराः पुष्पवृष्टिं व्यधुः, मधुदेवो जयस्वित्याघोषणां सुराश्चक्रुः, देवता चरित्रं रूपं तच्खं च पुनश्चमरेंद्रांतिके गतं, गत्वा च शूलाधिष्टायिकेन देवेनोक्तं मधुराजा शवघ्नेन बलं कृत्वा मारितः. ततः स्वमित्रमधुवधामर्षाचमरेंद्रः स्वयं शत्रुघ्नमारणाय प्रचचाल, तदा वेणुदारिणा तार्यस्वामिना पृष्टं जो चमरेंआसुर! त्वं क यास्यसि ? चमरेंजेणोक्तं मधुमित्रहतारं शत्रुघ्नं मथुरास्थितंप्रति यास्यामि, वेणुदार्यवदो चमरें! धरणेदादावणेन प्राप्तामोघविजयानाम्नी शक्तिः पुण्यप्रकृष्टेन सौमित्रिणा निर्जिता, रावणोऽपि च हतः, तदने पत्तिमात्रः स मधुः कियान् ? लक्ष्मणादे. शाच शत्रुघ्नः समरे मधुमवधीत्, चमर नवाच स्वामिन् ! सौमित्रिणा या शक्तिर्जिता तत्कन्यावि. शब्याप्रजावेण, सा तु सांप्रतं परिणीता, तस्याः प्रमावश्चाधुना गतः, अतः शत्रुघ्नं हतुं यास्यामि, मम मित्रघातकं च घातयिष्यामीत्युक्त्वा चमरेंद्रो रोषारुणलोचनः शत्रुघ्नविषयं ययौ. तत्र सर्वलो. कान सर्व राज्यं च सुस्थितं वीक्ष्य तेन चिंतितं, अहो मम मित्रं मधुं हत्वा सर्वेऽपि सुखमनुवंति, अतः पूर्वमस्य शत्रुघ्नस्य प्रजां पीडयामि, पश्चाच शत्रुघ्नं पीडयिष्ये इति बुट्या तेन पापिना चमरें हेण देवेन शत्रुघ्नराज्ये प्रजासु विविधा व्याधयः कृताः, तदा शत्रुघ्नस्य राज्ञः कुलदेवतया प्रोक्तं For Private And Personal Use Only
Page #299
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम-त्वमितोऽयोध्यां याहि रामलक्ष्मणसंनिधौ, यत एष चमरदेवस्तव देशं व्याधिना पीडयिष्यति. तत । कुखदेवतावचनं श्रुत्वा शत्रुघ्नोऽयोध्यायां रामलदमणसमीपे समागात. तत्र च रामसमीपे सुखेना. स्थात्, तत्र च रामलक्ष्मणपुण्यप्रनावाचमरस्य किमपि न चलति. पुण्यं सर्वत्र सुखाय प्रवर्तते. य. तः-वने रणे शत्रुजलामिमध्ये । महार्णवे पर्वतमस्तके वा ॥ सुप्तं प्रमत्तं विषम स्थितं वा । रदति पुण्यानि पुरा कृतानि । / 1 / / तस्मिन् समये विहरंतो देशनृषणकुलवृषणनामानी केवलिमुनी अयोध्यायां समागतो, राम लक्ष्मणशत्रुघ्नास्तौ मुनी वयंदिरे, ततो रामेण स मुनिः पृष्टो स्वामिन् ! केन हेतुना शत्रुन्नेनान्यां राजधानी दीयमानामप्यनिहता मथुरा मार्गिता. पुनर्मथुरां गत्वा मधुराज हत्वा mar3हता कष्टेन म. थुरा गृहीता, एवं मथुराया नपरि कोऽस्य प्रतिबंधः? तदा देशषणमुनिनोक्तं शत्रुघ्नपूर्वनवक थानकं यथा. जो रामचंद्र श्रृयतां-अयं तव भ्राता शत्रुघ्नजीवो मथुरायामनेकशो मृत्वा मृवोत्पनः, एकस्मिन जवे स श्रीधरनामा रूपवान साधुसेवको विप्रोऽत् , सोऽन्यदा राजमार्ग गबन रा. जमहिष्या ललिताख्यया दृष्टः, तपेण मोहितया तया राड्या रंतुकामया निजदासी प्रेष्य स था. For Private And Personal Use Only
Page #300
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- नायितः, तेन सह च यावता सा किंचित्पति तावदतर्कितो राजा तत्र समागात राजानमागतं चरित्रं ज्ञात्वा स्त्री चरित्रचतुरया राज्ञ्या पूत्कृतं गो गो सेवकाचौरोऽयं धनं गृहीत्वा याति तत् श्रुत्वा रा ज्ञा स चौरो ग्राहितः, राजादेशाच्च सेवकैः स चौरः शूलिकां नीतः, तावत्कल्याणमुनिना प्रतिज्ञा200 ततोऽसौ मोचितः, सोऽपि संयमं लावा तीव्रं तपस्तप्त्वानशनेन च मृत्वा सौधर्मे देवलोके गतः. ततोऽपि च्युत्वा स मथुरापुर्वी चंद्रप्रनराः कांचनप्रचाराश्याः कुक्षावचलनामा पुत्रो जातः, चंद्रप्रनराशश्च सोऽत्यंतवलन आसीत्. अष्टपुत्राणामुपरि जातः सर्वेषां भ्रातॄणां कनिष्टः परं सकलगुणइज्येष्टत्वाद्राजा तस्मै राज्यं दातुमना वर्तते तत्स्वरूपमन्यैः पुत्रैर्ज्ञातं, ततस्तेऽष्टावपि जातरस्तमचलं व्यापादयितुमुपायान कुर्वन. एवं तैश्चिंतितं तत्स्वरूपं केनचिन्मंत्रिणाऽचलाये निवेदितं तदाचलो मरणनीत्या गृहं मुक्त्वा राज्यं च त्यक्त्वान्यत्र गतो ग्रामांतरं नमन मार्गे गन्नेकस्मिन् दिने गरीयसा कंटकेन वामपादे वि. को मौ पतितो महता स्वरेण ऋदति, अहो विधिविलसितं ! यतः - जं चिय विदिपा लिहियं । तं चिय परिणम किं विगप्पेण ॥ ई जाणिऊण धीरा । विहुरेवि न कायरा हुंति ॥ 1 ॥ For Private And Personal Use Only
Page #301
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम एवं विचार्याचलचिंतयति, रे यात्मंस्त्वं कातरो मा नव ? धीरश्च नाव ? यावत्स एवं वक्ति तावत् चरित्रं श्रावस्तिवासिना एनांकनाम्ना पुरुषेण काष्टणारं त्यक्त्वाचलस्य कंटको निष्कासितः, हृष्टोऽचल एनां. कायैवमवोचद्यदि मथुरापुर्यामचलनृपं शृणोसि तदा तत्र समागळेः. तब चेप्सितं दास्ये, यतस्त्वं 300 मम परमोपकार्यसि, इत्युक्त्वा विसृष्ट एनांकः स्वस्थानं गतः, राजपुत्रोऽचलोऽपि ततश्चलितः क्रमे पण कौशांब्यां नगर्या समागतः, तत्र सिंहगुरोः पुर iM'dattanRpaM धनुरभ्यासं कुर्वतमैदन. अचलोऽपि सिंहेंद्रदत्तयोः स्वां धनुर्विद्यामदर्शयत् . तत्कलया च स इंद्रदत्तो राम रंजितः. यतः-विद्या नाम नरस्य रूपमधिकं प्रबन्नगुप्तं धनं । विद्या नोगकरी यशःसुखकरी विद्या गुरूणां गुरुः ॥ विद्या बंधु जनो विदेशगमने विद्या परं दैवतं । विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥ 1 ॥ तुष्टेन नृपेण निजपुत्री त्रिवनसुंदरी तस्याचलस्य परिणायिता. सोऽचलस्तया राजपुत्र्या सह सु खमनुजवन्नास्ते. ततः श्वशुरराझा तेनेंद्रदत्तेन देशसाधनकृते प्रेषितः सोऽचलः पुण्यवाननेकदेशा न साधयामास यथा--पूर्वस्यां दिशि गौडकन्यकुब्जकलिंगांगवंगकुरंगेत्यादीन् , पश्चिमदिशि कों कपालंजसौराष्ट्रलाटार्बुदादीन, दक्षिणस्यां दिशि गूर्जरसिंधुसपादलदकेकाणादीन. नत्तरस्यां ca For Private And Personal Use Only
Page #302
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 301 राम । मलयसिंहले त्यादीन् साधयन् प्रकृष्टबलान्वितो मथुरामागात तव च सोऽष्टनिरग्रजैः सह भृशं युयुचरित्रं धे, नानुप्रजादीनावपि बध्ध्वा स स्वबलेऽनैषीत, पुण्येन जयः, पुण्यं च सर्वत्र प्रधानं, यतः - पु. यैः संभाव्यते पुंसा - मसंनाव्यमपि दितौ ॥ तेरुरुसमाः शैलाः । किं न रामस्य वारिधौ |||| चंद्रनो राजाष्टावपि स्वान् पुत्रान् मोचयितुमचलांतिके स्वमंत्रिणः प्रेषीत्. ते मंत्रिणो' प्लांतिके गत्वा यावद्दिज्ञपयंति तावत्तेनाचलेन ते मंत्रिण उपलदिताः, मंत्रिभिरप्यचल उपलदितः, पचलेनापि स्ववृत्तांतस्तेभ्यः कथितो यथा गृहान्निर्गमनानंतरं यथा राजेंद्रदत्तेन पाणिग्रहकारितं यथा देशादिकं दत्तं यथा देशसाधनकार्ये स निर्गतः, यथा च संग्रामे चानुप्रजादयोवपि वज्रातरो बचाः, एवं सर्वोऽपि व्रत्तांतस्तेन मंत्रिणामग्रे निवेदितः, ततस्ते मंत्रिणः सर्वमपितं वृत्तांतं स्वराज्ञे चंद्रप्रनायाचख्युः पथ से चंद्रप्रनो राजा स्वयं तत्र गत्वा पुत्रं च सन्मानित वान्, पुत्रोऽपि पितुः पादौ प्रणम्य स्वापराधं दमयामास ततो हृष्टचंप्रनो गजे समारुह्य निजोत्संगे च तं लघुपुत्रमचलं निधायान्यैरष्टभिः पुत्रैः परिवृतो मथुरापुर्यां प्राविशत् क्रमेण स चंद्रप्र नो राजा तं निजं लघीयांसं पुत्रमचलं निजे मथुराराज्ये संस्थाप्य स्वयं दीक्षामंगीचक्रे yacalo For Private And Personal Use Only
Page #303
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- राजा स्वत्रावृणां पृथक्पृथक् राज्यानि दत्वा निजादृष्टसेवकांश्चक्रे. सुजनो विकृति न याति, यतः सुजनो न याति विकृति । परहितनिरतो विनाशकालेऽपि ॥ देवि चंदनतरुः । सुरभयति मुखं कुठारस्य ॥ 1 ॥ अथैकस्मिन् दिने स कंटकोछारकारक एनांकोऽचलेन राझा दृष्टः स्वांतिके च ममानायितः, राझा प्रोक्तं नो एनांक मार्गय तुभ्यं योचते तद्ददामि. तेन श्रावस्ती मार्गिता. यतस्तस्यां तद्ग: हमासीत्. राझा तस्य श्रावस्ती दत्ता, तस्यां नगर्या च स एनांकश्त्रचामरौ दत्वा तेन राज्ये स्था. पितः, एवं स एनांकश्च राजा जातः, अहो सुजनत्वमहो गुणित्वं च ! यतः-विरला जाणंति गु. NA । विरला पालंति निष्णे नेहं । / विरला परकज्जकरा । परदुके दुकिया विरला ॥ 1 ॥ एवं तौ दावेनांकाचलावद्वैतसौहृदो चिरं राज्यं प्रपाट्य प्रांते समुडाचार्यसन्निधौ प्रावजतां, हावपि संयम प्रपाब्य मृत्वा कालेन ब्रह्मदेवलोके सुरोत्तमाव नृतां. ततश्श्युत्वाचलजीवोऽयं तवानुजः शत्रुघ्नोऽमृत्. एवं शत्रुघ्नेन प्राग्जन्ममोहितेन मथुरा मार्गिता, मधुराजानं च हत्वा शत्रुघ्नेन सा मथुरा गृहीता. एनांकजीवोऽपि ब्रह्मदेवलोकाच्च्युत्वायं तव सेनानी कृतांतवदननामा नून. इति शत्रुघ्नकृतांतवदनः For Private And Personal Use Only
Page #304
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir राम- सेनान्योः कथानकं । / चरित्रं तश्च प्रजापुरनगरे श्रीनंदनस्य राझो धारिष्यनिधायां पल्या क्रमादष्टौ सुता अगवन, तेषां नामान्यमूनि-सुरनंद, श्रीनंद, श्रीतिलक, सर्वसुंदर, जयवंत, चमर, अश्वन, जयमित्राश्चेति. ए कस्मिन् दिने श्रीनंदनो राजा वैराग्यमापन्नो मासजातमष्टमं सुतं राज्ये न्यस्य मंत्रिणः शिदां दत्वा तैः सप्तपुत्रैः सह प्रीतिकरस्य गुरोः पार्श्व दीदां जगृहे, पुस्तपांसि तप्त्वा च स राजर्षिर्मोदं ययौ. सुरनंदादयः सप्त पुत्रास्तपःशक्त्या समुत्पन्नलब्धयो जंघाचारणविद्याचारणाद्यनेकलब्धिमंतः पृथिव्यां विहरंतो मथुरासमीपपर्वतगहरेषु चतुर्मासं तस्थुः. ते सप्तर्षयः षष्टाष्टमादीनि तपांसि तप्यमानाः पु नर्गगनाध्वना गत्वा दूरदेशेषु ग्रामनगरादिषु विहृत्य पारणकं कुर्वति, पुनस्तत्र गुहाहारे च समा यांति, तन्मुनितपःप्रनावाचमरकृतोपद्रवादिव्याधिः दयं ययौ. पारणाय चान्यदा चतुर्मासीमध्येऽयोध्यायां ते साधवो ययुः, अर्हद्दत्तश्रेष्टिनो गृहे भिदार्थ च प्राविशन्, तदाहहत्तेन तेऽवझाता यथा के यूयं ? कुतः समागताः? चतुर्मासमध्ये कथं समागताः? यूयं पाखंडिनो मुनिवेषधारकाः, श्यवातास्ते मुनयो गगनाध्वना पुनर्मथुरायां समागताः. एष वृत्तांतस्तत्रस्थमुनीनामग्रेऽर्हद्दत्तेनोक्तो For Private And Personal Use Only
Page #305
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsun Gyanmandir राम- यथेदृशा मुनयो गगनावनात्रागता आसन्, परमस्मानिन मानिताः, तदा तत्रस्थमुनिनिरुक्तं नवचरित्रं द्भिरेतद्भव्यं न कृतं, यत्ते मुनयो न वंदिता न स्तुता न प्रतिलानिताश्च. एतन्मुनिवचः श्रुत्वार्हद्द. त्तः पश्चात्तापं व्यधात्. 304 ततः सोऽहद्दत्तः कार्तिकश्वेतसप्तम्यां तेषां मुनीनां वंदनार्थ मथुरां ययौ, तत्र चैत्यान्यर्चयित्वा तान् सप्तर्षीनवंदत. पूर्वकृतावझां च दमयामास. तेषां सप्तर्षाणां तपःप्रजावात्स मथुरादेशःशांतरोगो जातः, शांतरोगं स्वमंगलं झात्वा शत्रुघ्नोऽपि खां मथुरां पुरीं समाययौ. प्रत्यहं च तान साधून वंद ते, साधवोऽपि धर्मोपदेशं ददाति. अथैकस्मिन् दिने शत्रुध्नेनोक्तं नो मुनयो यूयमप्युपकारिणो जाताः, युष्मत्तपःप्रसादास्मद्देशे शांतिर्जाता, अतो यूयं पुनर्लोकानुग्रहबुख्या कतिचिद्दिनान्यत्र ति टत? मुनयोऽप्यूचुर्हे राजेंद्र! गतः प्रावृतकालः, श्रतो मुनीनामेकत्रावस्थाने स्थातुं न कल्पते, य तः-स्त्रीपिहरी नर सासरे । संयमिया सहवास ॥ ए तीने असुहामणा । जय मंडे थिरवास ॥ ॥ 1 ॥ यतो वयं विहरिष्यामः, किंच हे राजन ! त्वं स्वगृहे थाहतं विं स्थापय? तदिवमाहा म्यतोऽस्यां पुर्या शांतिनविष्यति, यतः-दालिई दोहग्गं । कुजाकुसरीस्कुगमन ॥ aba For Private And Personal Use Only
Page #306
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir na राम मान्न्रोग्सोगा। न हंति जिन्न्बिकारिन्न्ण्॥1॥ इत्युक्त्वा ते सप्तर्षयो गगनाध्वना समुत्पत्यान्य. त्र ययुः. शत्रुघ्नोऽपि यथा मुनिभिरुक्तं तथा चके तत्दणादेव लोकाश्च निरामया जाताः. अहो जिनबिंबानां महामुनिवचनस्य च माहात्म्यं. येन सर्वोऽपि लोकः सुखी जातः, ततस्तनिवासिलो. 305 केन तेषां सप्तर्षीणां चतसृषु दिक्षु रत्ननिर्मिता मुनिप्रतिमाः कारापिताः. इति सप्तर्षिकथा. ॥ श्तश्च वैताब्यगिरौ दक्षिणश्रेणिनूषणे रत्नपुरे रत्नरयो राजाजवत्, तस्य राझश्चंद्रमुखीनाम्नी पट्टराझी, तयोः पुत्री मनोरमानाम्न्युद्यौवना रूपेणापि च मनोरमासीत्. एकस्मिन् दिने यौवनमु. खीं तां दृष्ट्वा राश्चिंतोत्पन्ना, यथैषा कन्यका मया कस्मै देया? कोऽस्या अनुरूपो वरो नावीति स चिंतापरो जातः, यतः--कुलं च शीलं च सनायता च । विद्या व वित्तं च वपुर्वयश्च । / वरे गु. NAH सप्त विलोकनीया-स्ततः परं जाग्यवशा हि कन्यका ॥ 1 ॥ यावता नृप एवं चिंतयति तावत्तत्र नारदः समागात्, तेन नारदेनोक्तं तव पुत्र्या मनोरमाया योग्यो वरो खदमणो वर्तते, तत श्रुत्वा रत्नरथो राजा पूर्व वैरतः कुपितः, यतोऽनेन लक्ष्मणेनास्य रत्नस्थस्यानेके विद्याधराः पूर्व ह । ताः, तेन वैरेण नारदोपरि कुपितो रत्नरथो चूसंझयां स्वान् पत्तीन समादिशद्यया-विटोऽयं नार ) For Private And Personal Use Only
Page #307
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- दः कुट्यतां ? कुट्टनायोडितान तान सेवकान् दृष्ट्वा धीमान्नारद श्राकाशे पक्षिवत्समुत्पत्य लक्ष्मणां. जर तिके गतः, लक्ष्मणेनान्युबानादिना सन्मानितः पृष्टश्चागमनकारणं. नारदोऽप्युवाच गोलाणारं वैताब्यपर्वते रत्नपुरे नगरे गतः, तत्र मया रत्नरथराज्ञः पुत्री दृष्टा. पर नेदृशी काचिदन्या देव कन्या सुंदरी वा विद्याधर वा, एवं वर्णयित्वा तस्याः कन्याया रूपं पट्टे लिखित्वा लक्ष्मणाय दर्श यामास, स्वकुट्टनादिवृत्तांतमपि च कथयामास, लदमणोऽपि पट्टलिखितरूपदर्शनान्मनोरमांप्रति जा. तानुरागो रामेण सहानेकैर्विद्याधरसैन्यैः परिवृतः पुष्पक विमानारूढः कणेन रत्नपुरे नगरे समागात्. रत्नरथो विद्याधरराजा तेन संग्रामे जितः. पश्चात् श्रीरामलक्ष्मणपादयोः पतित्वा स्वापराधं च दामयित्वा रत्नरथो राजा श्रीरामचंद्राय श्रीदामां कन्यां लदमणाय च मनोरमां कन्यां ददौ. तां कन्यां परिणीयान्या अपि विद्याधरकन्याः परिणीय वैतादयदक्षिणश्रेणि जित्वा जयोऽप्ययोध्यामाग त्य तौ रामलक्ष्मणौ सुखेन दमां पालयंतौ तस्थतुः. षोडशांतःपुरवधू-सहस्रं लदमणस्य तु । / महिष्योऽष्टानस्तत्र । विशव्या रूपवत्यनि । / / ॥ 1 ॥ वनमाला च कल्याण-मालिका रतिमालिका । / जित्प्द्मान्य्व्ती। चाष्टमी तु मनोरमा For Private And Personal Use Only
Page #308
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामः ॥ 2 ॥ तासामष्टानां साधं वे शते पुत्रा बनवुः, तेषां नामानि च श्रीधरपृथ्वीतिलकश्रीकेशीत्यादी. नि. रामस्यापि चतस्रो महादेव्योऽजवन् , तासां नामानि यथा श्रीसीताप्रनावतीरतिनिधाश्रीदामा. वस्त्रिं श्चेति चतस्रो रामपत्न्यः, तासां पुत्रा अप्यनेकशोऽभवन. सीतैकदा ऋतुस्नाता । निशांते स्वममैदा त ॥ च्युतौ विमानाबरनौ । प्रविशतौ निजानने ॥ 1 ॥ तदेव सीतया श्रीरामचंद्राग्रे गत्वा निवे. दितं स्वामिन्मया स्वप्ने मुखे प्रविशंतो विमानाच्युतो शरनौ दृष्टी, तयोः किं फलं जावि? श्रीरामेणोक्तं हे प्रिये! तव वीरौ सुतौ नाविनो. तत श्रुत्वा सीता परमानंदिता गर्भ दधार. रामस्य पूर्व मेव सीतात्यंतं वल्लनासीत्, प्राप्तगर्ना च विशेषतो वल्झना बनव, किं बहु कथ्यते ? सीता तल्लोच नानंदचंद्रिका जाता. तश्च मायाविन्य ईर्ष्यालवः सपत्न्यः सीतामित्यवन् . हे सखि सीते! की. हररूपः स रावणोऽनृत ? तं लिखित्या प्रदर्शय ? सीताप्यूचे मया स रावणः सर्वागं न हि दृष्टः, किंतु मया तच्चरणौ दृष्टौ, तर्हि रावणरूपं कथं लिखामि? ततः सपल्या प्रोक्तं हे सीते! तर्हि वं तस्य पादावल्यालिख ? अस्माकं तत्पादयोरीक्षणे महत्कौतुकं वर्तते, इति सपल्या प्रोक्ता सीता स. रलस्वन्नावा रावणस्यांही लिलेख, तदा सीतासपन्या गत्वा रामचंद्राग्रे निवेदितं, स्वामिन्नेषा सीता For Private And Personal Use Only
Page #309
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsur Gyanmandir राम- रावणमोहिता रावणांही नुमौ लिखित्वा पुष्पादिनिः पूजयति, सुचिरं च निरीदते. तस्या एतद्दच. बसनं श्रुत्वा श्रीरामो महामना गंजीरत्वात्सीतादेव्या अनुपलक्षितस्तथैव स्थितः. सर्वा रायो निजैर्दा। सीजनैः सीतादोषं जने प्रकाशयामासुः, प्रायः सपत्नीजना असंतमपि दोषं प्रकाशयंति, तथा प्रा. यः प्रवादोऽपि लोकनिर्मितो भवति. अथैकस्मिन् दिने रामेणोक्तं हे सीते त्वां गर्नखेदितां बिनोदयितुकामो वसंतः समागात् , तदेहि महेंद्रोद्यानं? सीताप्यूचे हे नाथ! मम दोहद नत्पन्नो वर्तते यदहं देवानुद्याननवैः सुगंधि चिर्नानापुष्पैः पूजयामि. एवं सीतावचनं श्रुत्वा रामोऽपि महेंडोद्याननवनवीनपुष्पैर्देवानां पूजाम कारयत. ततोऽसौ सीतया सह मधूत्सवं पश्यन्नास्ते, अत्रांतरे सीताया दक्षिणं चकुरस्फुरत. तदा सीता सशंका रामचंडाय तत्सर्वमाचचक्षे. रामोऽप्याह हे प्रिये ! तब दक्षिणचकुःस्फुरणतः किंचिन्न वीनं चविष्यति. ततः सीता रामं प्रोवाच हे स्वामिन् ! रावणगृहे दुःखं दत्वा विधिरद्यावि किं संतु टो नास्ति? अय न झायते स किं करिष्यति? रामोऽपि सीतामुवाच हे देवि त्वं खेदं मोहह ? अवश्यमेव भोक्तव्ये कर्माधीने सुखासुखे. तब मंदिरे स्वार्थ । देवानामर्चनं कुरु । / प्रयव दानं For Private And Personal Use Only
Page #310
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- पात्रेभ्यो । धर्मः शरणमापदि ॥ 1 ॥ सीतापि गत्वा:सदनं । महेनाथ महीयसा ॥ अर्हतोऽपूजय. चरित्रं दानं । प्रददौ भावसंयुता ॥ ॥ राघवोऽपि वने सकलं दिनं क्रीडां कृत्वा सायमयोध्या नगरी स. मागात् , तावन्महाजनेनागत्यैवं कथितं हे स्वामिन ! क्यमनयं प्रार्थयामः, रामेणोक्तं युष्माकमनयं 30 ॥ नक्तु. प्रोच्यतां यद्भवति तत्तथैव. ततस्तेषां मध्याद् वृधमंत्रिणा जयदेवेनोक्तं स्वामिन् ! रावणेन सीता हता, एकाकिनी च षण्मासान यावत्सा तस्य वेश्मनि स्थिता, तदा स्त्रीलंपटाद्रावणात्स्वशीलं सीतया कथं रदितं भविष्यति? परं काममोहितेन रामेण सीता पुनः संगृहीता, राजानं को नि: वारयतीति लोके सीताया अपयशो जातमस्ति, ततो हे स्वामिन् रामचंद्र ! नवता तथा विधेयं यथा शशिसोदरे कुले कलंको नायाति, रामेणोक्तं नो महत्तराः! श्रहं तथा विधास्ये यथा कुले कलंको न नविष्यतीत्युक्त्वा ते प्रकृतिमहत्तराः श्रीरामचंण विसृष्टाः. अथ निशायां रामो निजांश्चरानादिदेश नो सेवका यूयं शृणुत यलोका किं वदंतीत्युक्त्वा ते प्रेषिताः, रामोऽपि स्वयं नष्टचर्या निर्गतः, स्थाने स्थाने वार्ता शृण्वन्नगरमध्ये च बत्राम, प्रना. | ते चरैरागत्य मंत्रिवत्तथैव विझतं, रामेणापि स्वयं कर्णाभ्यां श्रुतं, यथैकस्य मालाकारस्य गृहपृष्टे For Private And Personal Use Only
Page #311
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम-स्थितो रामः शृणोति, मालाकारो मालाकारों वक्ति, हे प्रिये त्वं कुत्र गतासि ? तयोक्तमहं सखीचरित्रं गृहे गतासं. मालिकेनोक्तं प्रमदाजनस्य निशायां गमनं न युक्तं, अतस्त्वमेकाकिनी निशायां यदि कस्यचिद्गृहे यास्यसि तदा त्वां गृहान्निष्कासयिष्यामि तत् श्रुत्वा मालाकार्याह जो प्राणप्रिय ! 310 रामपत्नी सीता रावणगृहे षण्मासान् यावत् स्थिता, तथापि रामेण किमपि नोक्तं, तर्हि त्वं किं म्म पुनः पुनः कथयसि यन्निशायां न गंतव्यं किं त्वं रामादप्यधिकः ? मालाकारेणोक्तं हे प्रिये रामगृहे एवं वाजते. परं मम गृहे त्वेवं न वाजते, अतोऽतःपरं यदि निशायां कस्यापि गृहे या स्यसि तदा तव जीवितं नास्तीति तयोर्वार्ता श्रुत्वा श्रीरामचंद्रश्चिंतयति किं करोमि? अहं तु जानामि यत्सीता निष्कलंका, पुरा देवतयोक्तं मुनिनिश्चाप्युक्तं यदेषा सीता महासतो, परं लोकापवादादेनां त्यजामीति विचित्य रामेण लक्ष्मणाग्रे नक्तं, लक्ष्मणेनोक्तं नगरे पटहं वादयामि यद्यः कोस्पि सीतां सकलंकां कथयिष्यति तं जीवितरहितं करिष्यामि, रामेणोक्तं भो बांधव ! एवं कृते जनापवादो भृशं जवेत. पुनर्लक्ष्मणेनोक्तं जो बांधव जनापवादात्सीतां मा त्यज ? यतो देवेन मुनिना चाप्युक्तं यदेषा महासती, हे रामचंद्र ! अतस्त्वमेनां मा त्यज ? एवं लक्ष्मणेनोक्तोऽपि रामः For Private And Personal Use Only
Page #312
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir रामः कृतांतवदनं सेनानीमाकार्यावदत् . नो कृतांतवदन! एनां गर्भवतीमवि सीतां रथे समारोप्यारण्ये चरित्रं मुंच? अत्रार्थे त्वया पुनः किंचिदपि न वाच्यं. तदा लक्ष्मणः प्राह यथा-पतित्वा रामपादेषु । बनापे सदमणो रुदन । / सीतादेव्या महासत्या-स्त्यागोऽयमुचितो न हि॥1॥ नातःपरं त्वया 311 वाच्य-मिति रामेण जाषिते ॥ नीरंगबन्नवक्रोडगा-सौमिविः स्वगृहं रुदन ॥ 5 ॥ रामः कृतातवदनमूचे हे कृतांतवदन ! सम्मेतयात्रामिषेण सीतां रथे समारोप्य महाकांतारे मुंच? श्रयैतदर्थे पुनस्त्वया न पृष्टव्यं. कृतांतवदनस्तथेत्युक्त्वा सीतासमीपे गत्वोवाच. हे मातः सीते! श्रीरामः संमेतशिखरयात्रायै चलितः, तवापि पूर्व यात्रामनोरथोऽनवत् , अथ तन्मनोरथं त्वं शीघं पूरय ? स्पंदने च समारोह ? हर्षिता सीता स्नानमज्जनादिकं कृत्वा रथे समारूढा मृहृदया तेन कृतांतवदनेन नीयमाना पथि चचाल. मार्गे गबन दुनिमित्तैर्वार्यमाणोऽपि कृतांतवदनः सीतासहित एकां नीमाटवीं प्राप, सा चा. टव्यनेकोत्कटवृदविविधव्यालशार्द्वलकंकालवेतालक्षेत्रपालशाकिनीमाकिनीयोगिनीरादसगांधर्ववि द्याधरखेचरनृतप्रेतपिशाच निलशवरतस्करशंबरशरनकासख्याघशृगालवृकशूकरसर्पमृगशशघूकादि For Private And Personal Use Only
Page #313
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- व्याकुलासीत. तदा तं रथस्थं कृतांतवदनं साश्रुनयनं म्लानमुखं च वीक्ष्य सीतावदत, रे कृतांतव. चरित्रं दन ! त्वं सशोकः कथं दृश्यसे? कृतांतवदनोऽप्यूचे हे मातरहं उर्वचनं कथ वच्मि ? सीतयोक्तं किं तदुदुर्वचनं ? पुनः स प्रोवाच हे देवि! त्वं देवेन दूषिता, तवोपरि दैवं रुष्टमस्ति, तव दुर्दशा 312 च समायाता, यतो रादसावाससंवासापवादालोकन्नीत्या च रामेण वं मुक्तात्र जीषणे वने, लक्ष्मणेन निषिछोऽपि रामो न मन्यतेस्म. तत्कार्यार्थ चाहं समादिष्टोऽस्मि, हे देवि! किमहं करोमि कथयामि वा ? हे देवि! त्वमथ स्थादवतर? तवचनं निशम्य सीता मूर्बिता मौ पतिता, मृतेव च सा कृतांतवदनेन दृष्टा. ततो नृमौ पतितां तां सीतां मृतां मत्वा धिग्मां सेवाजी विनं स्वामिकार्यकर. स्वामिनावि म मेदृशं कार्य समादिष्टं, याः किं विष्यति, एषा च कथं जीविष्यतीति नयात्सोऽपि भृशं रुरोद. सीतापि शीतलवातोपचौरलब्धसंझा विलापानकरोत्, पुनर्मुर्बिता पुनश्च लब्धचेतनैवंविधा सा सी ता कृतांतवदनेन दृष्टा. दणेन स्वस्थीच्य सा कृतांतवदनंप्रत्युवाच नो कृतांतवदन! अयोध्येतः कि। यदृरेऽस्ति ? सोऽन्यधात हे मातरनया पृचया किं ? अथ रामस्त्वां सर्वथा नांगीकरिष्यति, he sI. / For Private And Personal Use Only
Page #314
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामः ते! अथ रामवार्तया पर्याप्त, इति श्रुत्वानि सीता रामभक्त्या नूयोऽनाषत नद्र ! मद्दचनमिदं राम स्याग्रे शंसः, यदि त्वमपवादादीतस्तर्हि मे परीदा त्वया कथं न कृता? सर्वोदि जनः शंकास्थाने दिव्यं कारयति, ततस्त्वया मह्यं दिव्यं काराप्य मां सत्यामसत्यां वा कृत्वा कथमहं न त्यक्ता, यतः313 अनुनोदये स्वकर्माणि । मंदजाग्या वनेऽप्यहं ॥ नानुरूपमकार्षास्त्वं । विवेकस्य कुलस्य च ॥ 1 ॥ यथा खलगिरात्यादीः । स्वामिन्नेकपदेऽपि मां ॥ तथा मिथ्यादृशां वाचा । न धर्म जिननाषितं । / ॥ ॥ जिम जनवयो हूं तजी । तिम जो धर्म तजेसि ॥ सीता प्रणमी वीनवे । तो संसार रुलेसि ॥ 3 ॥ श्त्यायुक्त्वा मूर्जिता मौ पतिता पुनलब्धसंझा सा कृतांतवदनं सेनान्यं प्रत्यन्यधात, नो कृतांतवदन ! मयाविना स रामः कथं जीविष्यति ? अथ रामचंडाय त्वया ममाशीर्वाच्या. य. था-वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु । गोवा जिह्स्तिध्न्धान्य्स्मृझिर्स्तु॥ ऐश्वर्यमस्तु वि. जयोस्तु रिपुदयोऽस्तु । कल्याणमस्तु नवतां जिननक्तिरस्तु ॥ 1 ॥ रामाय स्वस्त्ययाशंसे-रा. शिष लक्ष्मणस्य च ॥ शिवास्ते संतु प्ण्थानो। वत्स गहोपराघवं ॥ 5 ॥ एवंविधेऽपि दयिते सा सीतैवंविधामाशिषं ददौ. कृतांतवदनोअप सीताशिर्ष लब्ध्वा कथंचिच्चचाल. ॥ इति श्रीमत्तपागचे For Private And Personal Use Only
Page #315
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम-जहारकश्रीहीरविजयसरिराज्ये श्राचार्यश्रीविजयसेनसरियौवराज्ये पंडितश्रीदेवविजयगणिविरचिते । श्रीरामचरित्रे गद्यबंधे सीतापरित्यागो नामाष्टमः सर्गः समाप्तः ॥ श्रीरस्तु । ॥अथ् नवमः सर्गः प्रारज्यते । / अथ सीता कृतांतवदनेन परित्यक्ता जयोनांतेतस्ततो भ्रमंती निजात्मानं च निंदंती खपूर्वकतकर्म गहतिस्म. यतः-यथा धेनुसहस्रेषु । वत्सो गबति मातरं ॥ एवं पूर्वकृतं कर्म । कर्तारमनु. गवति ॥ 1 ॥ यः यः पदे पदे स्खलंती भृशं रुदंती च सा वने बत्राम. एवं रुदंत्या तयाग्रे गवत्यैकं महत्सैन्यं दृष्टं, तत्सैन्यं दृष्ट्वा सैकस्य वटवृदस्याधस्तादुपविष्टा चिंतयामास यद्यावद्भयं ना. गति तावक्षेतव्यं, यागते तु नये निःशंकैः सहर्षेश्च तत्सोढव्यं, यतः-तावन्याटिनेतव्यं । या. वद्भयमनागतं ॥ यागतं तु जयं दृष्ट्वा । प्रवर्तव्यमशंकितं । / 1 ॥ इति विचार्य निर्नीका सीता नमस्कारपरायणा चकितहरिणीव तरललोचना तत्सैन्यं विलोकयंती तस्थौ. तदा केचिसैनिकाः सी. तासमीपे समागतास्तां दिव्यरूपां दृष्ट्वा चिंतयंति कैषास्मिन् वने एकाकिनी दृश्यते? एवं यावत्ते For Private And Personal Use Only
Page #316
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir राम- चिंतयंति तावत्तत्र राजा समागतः तं च विलोक्य सीता स्ववस्त्रेण मुखमाबाद्य भृशं रुदितुं लमा. एवं तां रुदंतीं दृष्ट्वा राजोचे, हे जगिनि ! त्वं कथं रोदिषि ? किं ते दुःखं ? एतानि च ते षण चरित्र नि तवैवांगे तिष्टंतु, त्वं मा विनेषि ? त्वं कस्य प्रिया कस्य च पुत्री ? यस्मिन् वने चैकाकिनी कथं 315 तिष्ठसि ? त्वं गर्भवत्यासन्नप्रसवा निर्घृणादपि निर्घृणेन केन दयितेन व्यक्ता ? सर्वे सत्यमाख्याहि? मास्म किष्टाः प्रहं त्वत्कष्टेन कष्टितोऽस्मि तावत्तमंत्री सुमतिर्नामा सीतासमीपे समागत्यैवमत्रवीत, हे सुंदरि ! एष गजवाहनराज्ञो बंधुदेवीराज्ञीकुदयुद्भवो वज्रजंघनामा पुंडरीकपुरेश्वरो महाश्रावको महासत्वः परनारीसहोदरो गजान् गृदीतुं वने समागतोऽभूत्. छपथ स कृतकृत्यो गजान् गृहीत्वात्र समागतोऽस्ति, छात्रागतश्च त्वां दृष्ट्वा तब दुःखेन दुःखि तः पुनः पुनस्त्वां पृति, यतस्त्वं निर्भीका सत्यमाख्याहि ? इति मंत्रिणोक्ते सीता निर्जीका स्वं वृत्तांतं यथातथमाचख्यौ यथाहं जनकराज्ञः पुत्री जामेडलजगिनी श्रीरामपत्नी लक्षणातृजाया दशरथवधूटी सीतानाम्नी एवं स्वं वृत्तांतमुक्त्वा सा तूष्णीकास्थात्. वज्रजंघोऽप्यूचे हे नगिनि सीते ! यथा तव भ्राता नामंडलस्तथा त्वं मां विद्धि, व्यनस्त्वं ममौकस्यागछ ? यतः स्त्रीणां पतिगृहा For Private And Personal Use Only
Page #317
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir caritra राम दन्यत्र स्थानं त्रातृनिकेतनं, त्वं च ममैकधर्मत्वात्साधर्मिकी नगिन्यसि. यतः-अनन्नदेसजाया । / खन्नाहारेण वछियसरीरा ॥ जिणसासणं पवन्ना । सवे ते बांधवा नणिया ॥ 1 ॥ रामोऽपि त्वां लोकापवादेनात्यादीत्, न तु स्वयमत्यादीत्, अथ पश्चात्तापेन रामोऽपि स्वयमेव कष्टनाग्जविष्य. ति, धिग्धिगविचार्यकारित्वं, यतः-अपलदितं न कर्तव्यं । कर्तव्यं सुपरीदितं ॥ पश्चाद्भवति सं तापो । ब्राह्मणी नकुलं यथा ॥ 1 ॥ इति कथयित्वा निर्विकारेण वज्रजंवेन शिबिका समानायि ता, हे नगिनि अथ त्वं छुतमारुह्यतामिति कथयित्वा सीतां शिविकायामारोप्य क्षेमेण पुंडरीकपुरे चागात्. सीताप तेन वितीर्णे गृहेऽहर्निशं दानशीलतपोजावनाभावितात्मा पितृवेश्मनीव सुखेना स्थात्. तश्च कृतांतवदनो रामसेनानी रामसीमीपं गत्वा सीतापरित्यागादि सर्व स्वरूपं निवेद्यावदत, हे स्वामिन् ! मया सीता सिंहनिनादाख्ये भीषणे वने परित्यक्ता मृर्षिता मौ पतिता पुनल ब्धसंझा च वितापं कुर्वाण कथंचिर्यमालंब्य भवंतमेवमादिशद्यया-सदा विमृश्यकर्तुस्ते-5. प्यविमृश्य विधायिनः । / मन्ये मद्भाग्यदोषेण । निर्दोषत्वमवाप्यते ॥ 1 ॥ खलोक्क्याहं यया त्य ता। निर्दोषापि त्वया प्रभो ॥ तथा मिथ्यादृशां वाचा । मात्यादीर्धर्ममार्हतं ॥ 2 ॥ jima janava. For Private And Personal Use Only
Page #318
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir na यणे हुं तजी । तिम जो धर्म तजेसि ॥ सीता प्रणमी वीनवे । तो संसार लेसि ॥ 3 ॥ इत्या. युक्त्वा मूर्बिता मौ पतिता पुनलब्धसंझा सा विलपतिस्म, हा मया विना कथं रामो जीविष्यति? हा हतास्मीत्यादिसीतावचनानि सेनानीमुखात् श्रुत्वा मूर्बया रामो जूमौ पपात, तावलमणेनागत्य चंदनादिनानिषिच्य व्यजनवातैश्च सङितो राम नबायैवं विललाप हा खलानां लोकानां वचसा मया सीता नीषणे वने ननिता, हा सीते पापन्नीते! मांविना त्वं कथं जीविष्यसि ? अथ लक्ष्मण ऊचे स्वामिंस्तस्मिन् वने गम्यते, तत्र गत्वा च सीता विलोक्यते. एवं श्रुत्वा रामः कृतांतवदनं सेनान्यं सह नीत्वा तत्र वने गतो यत्र वने सीता मुक्ता, परं सीता न लब्धा. प्रतिस्थलं प्रतिसरः । प्रतिशलं प्रतिमं । रामो गवेषयामास । ददर्श न तु जा. नकीं ॥ 1 ॥ सीताप्राप्तौ vimuktaasho। निवर्त्य स्वपुरी ययौ ॥ पारैः सीतागुन्न्ग्राह्ण्। निंद्यमानो मुहर्महः ॥ ॥ एवं श्रीरामो लोकैर्निद्यमानः स्वां पुरीमयोध्यामागत्य सीतायाः प्रेतकार्यमकार्षीत. कतिचिदिनांते च रामो विगतशोको बभूव, सीतापि वज्रजंघराझो गृहे तथा स्थिता यथा केनापि न झाता. For Private And Personal Use Only
Page #319
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- इतश्च तस्मिन्नगरे वज्रजंघवेश्मनि स्थिता सीता युग्मजातौ पुत्री सुषवे, क्रमेण तयोलवणां । / कुशमदनांकुशेति नामनी चके. अथ परौ चंद्रसूर्याविव धात्रीन्निआव्यमानौ क्रमेणाष्टवार्षिको क. लाग्रहणयोग्यौ विंध्यनुमौ कलनाविव मातृमनोरथैर्वर्धितौ नेत्रानंददायिनी नरेंद्रनयनोत्सवावपरौरा327 मलदमणाविति लोकोक्तिं शृण्वानौ वृधि प्रापतुः. इतश्च तस्मिन् समये सिधार्थनामा श्रावकः सि. पुत्रोऽवधारी सिझविद्यो विद्याबलसिंपन्नः सकलागमवित सीतागृहे समागत्योवाच हे सीतेऽहं सिघार्थनामा श्रावको गगनगामिन्या विद्यया श-जयोज्जयंतसम्मेतशिखरनंदीश्वरादिषु यात्रां कृ. त्वा निदार्थ त्वद्गृहे समागतोऽस्मि, सोतया प्रोक्तं हे धर्मबांधव ! मम नाग्यं फलितं यत्त्वं कल्पतरुर्ममांगणे समागतः, फलितो मे धर्मतरुः. सुप्रसन्ना मे श्रीजिनपादाः, यत्त्वं जंगमकल्पपादपो मदुगृहे समागतः. एवं कथयित्वा तं गृहमध्ये नीत्वा स्नानं काराप्य गृहचैत्यानि पूजयित्वा नद्रासने निवेश्य वरनोज्यैः पक्वान्नशालिदालिव्यंजनादिन्निः स नोजितः, नोजनानंतरं सिंहासने निवेश्यैलालवंगकर्पूरादिसन्मिश्रं तांबूलं दत्वा भृशं तोषितः. ततः सिधार्थः सीतांप्रत्यूचे हे धर्मनगिनि सीते! त्वं रामं त्यक्त्वात्र वज्रजंघगृहे एकाकिनी स्वजनादिरहिता परगृहे कथं तिष्टसीति पृष्टा sI. For Private And Personal Use Only
Page #320
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- ता सर्व निजवृत्तांतं कथयतिस्म, रामेण यथा त्यक्ता, यावज्रजवेनेहानीता चेति पुत्रजन्मावधिप. / र्यतं सर्व निवेदितं. अथ सीतां चिंताकुलां ताम्यती खनराक्रांतां च दृष्ट्वा सिघार्थेनोक्तं हे सीते! तव चेतसि का चिंतास्ति ? यस्य पुत्रौ लवांकुशौ बलशालिनी प्रशस्तलक्षणोपेतो सादाआमलक्ष्मणाविव स्तः, एतौ तव पुत्रौ चाचिरादेव तव मनोरथं पूरयिष्यतः. सीतया प्रोक्तं हे बांधव! अन्यः कोऽपि ता. दृशो मम पुत्रपाठको नास्ति, अतस्त्वं मम पुत्रौ पाग्य ? कलाः शिदापय ? विद्यां च देहि ? के. वलमे वैष चिंता मम चेतसि वर्तते, अन्या काचिचिंता नास्ति. सिधार्थनोक्तं तव पुत्रौ पाठयिष्यामि, एषा चिंता त्वया न विधेयेति कथयित्वा तेन सीताश्वासिता. पुत्राध्यापनहेतवे सीतया सि. छार्थः स्वगृहे स्थापितः, सिघार्थनापि तथा तो सीतापुत्रावध्यापितौ यथा तौ शस्त्रशास्त्रकलापारीणौ जातो, किं बहु वयेते ? आसदामपि दुर्जयौ जातो. ततः सिघार्थस्तौ पायित्वा सीताशिषं च लब्ध्वा स्वस्थानं गतः. तावधीताखिलकलौ । प्रपेदाते च यौवनं ॥ नूतनाविव कंदर्प-वसंतौ स. हचारिणौ ॥ 1 ॥ ततः स वज्रजंघान्निधो मातुलो लक्ष्मीवतीकुट्युत्पन्नां शशिकलाभिधां खां पुत्रीं For Private And Personal Use Only
Page #321
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम-लवणायोहायत्, एवमन्या अपि द्वात्रिंशत्कन्या लवणः पर्यणैषीत. ततो वज्रजंघो मातुलः पृथ्वी चरित्र पुरनगरेशितुः पृथुराझोऽमृतवतीराझीकुदयुद्भवां कनकमालिकानियां पुत्री कुशाय ययाचे. पृथुराजो चे नो वज्रजंघ! यस्य वंशो न ज्ञायते तस्मै स्वदुहिता कयं दीयते ? तवचनं श्रुत्वा कुपितो व. 350 ब्रजंघः क्रोधारुणलोचनः पृथुप्रति संग्रामसङो बन्व, नन्नावपि परस्परं युयुधाते. पृथुराजा पोतन पुराधीशं स्वमित्रं जितशत्रु सहायार्थमाह्वयत्, वज्रजंघोऽपि स्वान पुत्रांस्तथा लवांकुशान समाह्वयत्. एवं तयोः संग्रामो बच्व, तस्मिन् संग्रामे वज्रजंघसेना पृथुराजेन नमा, मातुलसेनामंगेनातीवकुपि. तौ लवांकुशौ निरंकुशगजाविव प्रणितावधाक्तां. - अनज्यत ससैन्योऽपि । पृथुर्यावन्नरेश्वरः । / ऊचतुस्तावदेवं तौ । हसंतौ रामनंदनौ ॥ 1 ॥ हे राजस्वं सुवंशजोऽझातवंशयोरावयोरणे कथं पलायितः? इति तवचनं श्रुत्वा पृथुराजा वलित्वा सवांकुशपुरतो नमस्कारं विधायैवमवादीत, भो महापुरुषो युवयोवैशोऽथ मया विझातोऽमुना विक. मेण, यतो युवां सुकुलोत्पन्नाविति कथयित्वा पूर्व वज्रजंधेन मार्गितां निजपुत्री कनकमालिकां । कुशाय ददौ, तथा पृथुनृपो वज्रजंघेन सह सर्वजां समदं संधानं cake. tasmin samaye tatra nA.) For Private And Personal Use Only
Page #322
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir राम रदमुनिः समागात् तदा पृथुराट् नारदं महामुनिं पप जो नारदमुने त्वं ज्ञानवानसि यतः स्वचरित्र ज्ञानेन लवांकुशयोर्वेशादिकं समाख्याहि ? यतो जामातृवंशपरिज्ञानेन श्वशुरस्यातिसुखं नवति. तदा नारदमुनिः किंचिद्यास्यं विधायोचे जो पृथो ! जो वज्रजंघ! अनयोर्वेशादिकं को न वेत्ति ? 321 | यस्योत्पत्तिकंदो भगवान् वृषध्वजः यतः - चक्रिणो ह्यनयोर्वशे । जरताद्याः कथाश्रुताः ॥ को नयनयोस्ततौ । प्रत्यदौ रामलक्ष्मणौ ॥ 1 ॥ पय लवणो नारदमुनिं पप जो मुने ! सायोध्यानगरी कियद्दूरेऽस्ति ? यस्यां सानुजः सपरिदो मे तातो वसति मुनिरूचे जो लवण ! य स्यां नगर्यामयोध्यायां तब पिता वसति सायोध्येतः षष्ट्यधिकयोजनशतद्दयं ततः पृथुराजा नारदमुनिं नमस्कृत्य विससर्ज ततः शुने लभे शुभे मुहूर्ते पृथुरा कुशं पर्यणाययत्, बहीनी राजक न्याभिः सार्धं कनकमालां कुशः पर्यणैषीत् ततस्तौ लवांकुशौ देशान् साधयंतावने कसैन्यपरिवृतौ पृथ्वीं परिप्रेमतुः पनेकराज मंडली समुप जुज्यमानचरणारविंदौ देशाद्देशं परिभ्रमंती मध्यखंमांतर्व र्तिकतिचिद्देशान् साधयित्वा गंगामुत्तीर्य च तौ कैलासस्योत्तरां दिशमीयतुः तव नंदनवारुण देशानां जयं कृत्वा ततश्चलितौ ऊपकुंतल कालांबुनं दिनंदन सिंहलशलातलशूलान् शवरवत्सरादिदेशान् For Private And Personal Use Only
Page #323
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम जिल्ला तौ परकूलं गतौ तत्राप्यार्यांनार्यान् साधयित्वा तैर्नृपैः परिवृतौ तस्माद्देशान्निवृत्तौ तौ लवांचरित्रं कुश पुंडरीकपुरमुपेयतुः. लोकोक्तिर्यतःयो धन्यो वज्रजंघो । यदीयजामिनंदनौ ॥ ईदृशाविति जल्पद्धि - वश्यमाणौ पुरीजनैः 322 ॥ 1 ॥ जग्मतुः स्वगृहं वीरौ । नृपवीरैः समावृतौ ॥ प्रणेमतुश्च जानक्या - श्ररणौ विश्वपावनौ ॥ 2 ॥ चुचुंब मूर्ध्नि तौ सीता । स्नपयंती मुदश्रुभिः ॥ रामलक्षणयोस्तुल्यौ । नयास्तमिति चावदत् ॥ 3 ॥ पय तौ लवांकुशौ कतिचिद्दिनानि मातृसमीपे स्थितौ प्रयैकस्मिन दिने ताभ्यां नि. जमाता पृष्टा, हे मातस्तवाज्ञयावां रामलक्ष्मणौ पश्यावः, येन च त्वमेकाकिनी वने मुक्ता तस्य प राक्रमं पश्यावः एतद्दचनं श्रुत्वा सीता रुदंती जगाद, हे पुत्रौ युवयोः केयमनर्थेच्छा ? युवयोः पितृपितृव्यौ देवानामपि दुर्जयौ वर्तेते, यान्यां त्रैलोक्यकंटको राक्षसपतिः संग्रामे निहतः, तयोरग्रे के युवां ? केऽन्ये दैत्या वा दानवा वा मानवा वा ? छातो यदि युवयोः पितरं दृष्टुमुत्कंठा वर्तते तर्हि विनम्रीनूय पितृपितृव्ययोः पादौ युवां प्रणमतं, यतः पूज्ये हि विनयोऽर्हति तावूचतुर्हे मातस्तयोः कथं विनयः क्रियते ? तौ त्वावयोः शत्रू, येन त्वं निर्दोषापि दोषमुत्पाद्य वने त्याजिता, to ja For Private And Personal Use Only.
Page #324
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम नकस्यापि युवाहानमानंदकर कुलद्दययशस्करं च युज्यते, अतोऽस्माकमाझा देहि? यथावां तत्र । / यास्याव इति कथयित्वा सीतायां रुदत्यामपि तौ स्वयं चेलतुः. / एवं तौलवांकुशौ महासैन्यौ महोत्माहौ च रामनगरीप्रति प्रतस्थाते. कुठारकुदालभृतां । स. 353 हस्राणि नृणां दश ॥ तयोः पथ्यविदन वृदा-दिकं दमां च समां व्यधुः ॥ 1 ॥ क्रमेण मार्गे ग. बतोस्तयोलवांकुशयोः सेनानी रामलक्ष्मणयोर्देशानमंजत् , अयोध्यामार्ग व बध्वा स्थितः, लवां कुशावपि योध्धुकामावयोध्यासमीपमागबतां. रामलक्ष्मणावपि रिबलोपेतं रिपुमागवतं श्रुत्वा सं. ग्रामायायोध्यानगरीतो निर्ययतुः. अथ सौमित्रिरूचे केऽमी मर्तुकामा मम क्रोधानले पतंगवद्भवि तारः समायाताः? श्युक्त्वा सह रामेण । सुग्रीवादिनिरावृत्ः॥ युछे चचाल सौमित्रि-रमित्रध्वांतनास्करः ॥ 1 ॥ श्तश्च नारदादामंडलभूपतिस्तवृत्तांतं श्रुत्वा ससंव्रमः सीतासमीपं समागात्. ततस्तं समागतं दृष्ट्वा सीता साश्रुनयनोचे नो बांधव तव नागिनेयौ मम पुत्रौ लवांकुशौ मत्स्यागासहिष्णुत्वाद्रामलदमणोपरि युधाय गतौ वर्तेते. भामंडलेनोक्तं हे नगिनि सीते! रामेण तावदेकं त्वकार्यमविमृश्य कृतमेवास्ति यत्त्वं लोकगिरा वने त्यक्ता, अथ द्वितीयं तु रनसवशात्पुत्रयो. For Private And Personal Use Only
Page #325
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम । वैधरूपमकार्य स माकार्षीदिति मम मनसि चिंता वर्तते, यतस्त्वमुत्तिष्ट यथावां डुतं वांतिके ग चरित्रं बावः इत्युक्त्वा जानकीमात्म -- विमानमधिरोप्य च ॥ लवणांकुशयोः स्कंधा - वारे भामंडलो य यौ ॥ 1 ॥ तौ नमश्चक्रतुः सीतां । कुमारौ लवणांकुशौ ॥ मातुलोऽयमिति सीता - ख्यातं नामं 355 | डलं तथा ॥ 2 ॥ स तौ शिरसि चुंबित्वा । स्वोत्संगमधिरोप्य च ॥ दर्परोमांचितवपु - रित्यूचे ग दादरं ॥ 3 ॥ हे नागिनेयौ ! युवयोर्माता पूर्व वीरपत्न्यासीत, सांप्रतं युवान्यां पुत्रान्यां वीरसू जता. किंच यामिनीपतिनिर्मला युवां यद्यपि वीरौ वीरपुत्रौ च वर्तेथे तथापि पितृपितृव्याभ्यां सह रणं मा कृषीथां, यतो ययोः पुरो विश्वकंटकोऽपि रावणः संग्रामे न स्थितस्तयोः पुरतः कौ युवां ? केन्ये देवा दानवावा ? बहु किं कथ्यते ? स कोऽपि नास्त्यस्मिन् जरते यो रामलक्ष्मणौ प्रति योधुं समर्थो नवति. एवं नामंमलेन स्नेहवशादार्यमाणावपि तावूचतुर्यथा - तावूचतुर्मातुलं तं । स्नेहजीरुतयान या ॥ वत्स्वखाप्यनया ह्येव -- मूचेऽथो कातरं वचः ॥ 1 ॥ एवं तयोब्रुवाणयोरेव तत्सैन्यानां रामसैनिकैः समं युद्धं प्रावर्तन इतस्तौ कुमारावपि युकायोत्तस्थितौ रामलक्ष्मणावपि वानरराक्षससैन्य For Private And Personal Use Only
Page #326
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम सहितौ लवांकुशान्यां समं युयुधाते, सुग्रीवाद्या ननश्चराश्च युध्यमानं तं नामंडलं ददृशुः, ततःसु. चस्त्रिं ग्रीवाद्यः पृष्टो भामंडलो यथेमौ लवांकुशौ कस्य पुत्रौ यो रामलक्ष्मणान्यां साध संग्रामं कुर्वाते? नामंडलेन यथास्थिते प्रोक्ते हर्षितः सुग्रीवः सीतासमीपे गत्वा तां च नमस्कृत्य पृथिव्यां न्यषदत. 325 श्तश्च तो लवांकुशौ दोष्मंतौ रामसैन्यं du'vatuH, यत्र यत्र तो सिंहसमपराक्रमौ बेमतुस्तत्र तत्र त. योः पुरतोऽन्यः कोऽपि स्थातुं न शक्नोति. एवं संग्रामे ब्रममाणौ तौ न केनापि स्खलितो, तदा रामसौमित्री पुरतः समागतो, तौ च प्रेक्ष्य परस्परमेवमूचतुर्यदावयोर्विहिषावेतौ कुमारौ कस्य पुत्र कौ? तदा श्रीराम लक्ष्मणोऽवोचत् , जो जातरेतयोः कुलादिकं न ज्ञायते, तदैव लक्ष्मणंप्रत्यं कुशो. वोचो लदमण! रावणेन तव रणश्रका नापूर्यत, परमेषोऽहं तव रणेबां पूरयिष्यामि, त्वमपि च स्वरोबां पूरयिष्यसि. इत्युक्ते राम्सौमित्री। दौ च तो लवणांकुशौ ॥ श्रास्फालयामासतुः खं । स्वं धनुर्ध्वनिनी. षणं ॥ 1 ॥ रामस्यंदनसारथिः कृतांतवदनोऽनवत, लवस्य रथसारथिर्वव्रजंघः, एवं खदमणस्य वि. | राधो विद्याधरः, अंकुशस्य च पृथुराजा सारथिरनवत. एवमन्योन्यं महारणमन्नवत्, परं न केनापि For Private And Personal Use Only
Page #327
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir राम- निर्जितं न च पराजितं. ततस्तेऽग्रसारथयः स्वस्वरथान भृशं ब्रामयामासतुः, चत्वारश्च ते इंडयोचरित्रं धिनो विविधास्युयुधुः, विशातझातिसंबंधौ । सपदी लवणांकुशौ । युयुधाते निरपेदौ । वझा. नादामलदमणौ ॥ 1 ॥ अथ रामलक्ष्मणो विविधायुधैयुध्वा खेदं प्राप्तौ. श्रीरामः कृतांतवदनंप्रत्याह 326 नो कृतांतवदन! शत्रुप्रति रथं वास्य? तेनोक्तं स्वामिन्नमी दयाः खेदं प्राप्ता लवबाणैश्च भृशं वि. छाः कशानिस्ताडिता अपि न चलंति, तथा मुरघातप्रहारेण तवायं रथोऽपि जर्जरतामगमत्. तयैतौ मम दोर्दमावलि बिटकांडघातजर्जरी जातौ स्तः, तेनाश्वरश्मि चालयितुमहमसमर्योऽस्मि. प. मनानोऽप्यन्नाषिष्ट । ममापि शिथिलायते ॥ धनुश्चित्रस्थितमिव । वज्रावते न कार्यकृत् ॥ 1 ॥ श्र. नृन्मुशलरत्नं च । वैरिनिर्दलनदमं ॥ कणखंडनमात्राई-मेवैतदपि संप्रति ॥ 5 ॥ अनेकोंकु शीनृतं । यदृष्टं नृपदंतिनां ॥ हसरत्नं तदप्येत-दभूदुपाटनोचितं ॥ 3 ॥ विपददयकारिणां ममास्त्राणां केयमवस्थागता? न ज्ञायते किं नविष्यति ? पुनश्चिंतितं रामेण यथा ममास्त्राणि ल. वंप्रति मोघीभूतानि, तथा लदमणस्यापि कुशविषये मोघीतानि. अत्रांतरेऽतितोदणेनांकुशवाणेन तामितो लक्ष्मणो मूर्गविधुरो रथोत्संगे nyapatata, tato vi / For Private And Personal Use Only
Page #328
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 327 राम राधो लक्ष्मणं रथोत्संगे पतितं दृष्ट्वा रथमयोध्यांप्रत्यचालयत्, तावल्लब्धसंझो लदमणः साक्षेपं वि. चरित्रं रा,प्रत्यवोचत्, नो विराध! त्वमयोध्यांप्रति रथं किं प्रेरयसि ? यतो रामनातुर्दशरथसूनोरिदमनुचितं, अतस्त्वं मम रथं तत्रैव प्रापय यत्र तौ महैरिणौ वर्तेते, एषोऽहं यथा तबी चक्रेण बिनभि, एवं सदमणेनोक्ते विराधो रथमंकुशंप्रत्यनैषीत. ततो लदमणः संग्रामसज्जो नृत्वांकुशंप्रति द. धावे, अंकुशोऽपि तथैव सङो नृत्वा सदमणंप्रति दधावे, एवं तयोः संग्रामो बनव. तस्मिन संग्रा. मे तयोः पुरतोऽन्यः कोऽपि स्थातुं न शक्नोतिस्म. क्रुको लदमणोंकुशंप्रति दिव्यशस्त्रयुध्वा यावता तं जेतुं न शक्नोति तावता तेन निजं सुदर्शनचक्रं स्मृतं, सुदर्शनमपि तत्दणादेव तस्य करतले समागतं. थय खदमणेन चक्रमागतं दृष्ट्वा किं कृतं तदाह-ब्राम्यदत्यर्कभ्रमरं । भ्रामयित्वा च त. दिवि । / ऋछो मुमोच सौमित्रि-रंकुशायास्खलष्यं ॥ 1 ॥ आपतत्तामयामासा-नेकशोऽस्त्रैस्त दंकुशः ॥ सर्वात्मनापि लवण-स्ताम्यामास तबरैः ॥ 2 ॥ वेगेनागत्य तचक्र--मंकुशस्य प्रद. क्षिणां ॥ कृत्वा लदमणहस्तेऽगा-पुनर्नीम श्वांडजः ॥ 3 ॥ तद्न्यो सदमणोऽमुंच-चक्र कृ. | त्वा प्रदक्षिणां ॥ पुनस्तत्पाणिमेवागा-ज्वालानम व दिपः ॥ 4 ॥ चिंतयामासतुश्चैवं । विष. For Private And Personal Use Only
Page #329
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 328 राम - औ रामलक्ष्मणौ ॥ किं शिरिशार्ङ्गिणावेतौ । न चावामिह जारते ॥ 9 ॥ चरित्रं अत्रांतरे नारदर्पिः सिद्धार्थेन सह तत्रागत्य खिन्नं रामलक्ष्मणमेवमवोचत्, जो रामलक्ष्मणौ ! युवयोर्षस्थाने कथं विषादः ? यतः पुत्रात्पराजयो वंशोद्योतनाय कस्य न स्यात् ? सीताकुक्षिसमुत्पन्नौ श्रीरामपुत्रौ लवणांकुशनामानौ युरुव्याजेन युवां दृष्टुमागतौ यत्रेदमनिज्ञानं यच्चकं गोत्रे न प्रभवति यथा जरतमुक्तं चक्रं बाहुबली मुधानृत्तथा लक्ष्मणमुक्तं चक्रमंकुशे मुधान्त एतदेवानिज्ञानं. त्यागात्प्रभृति सीताया । वृत्तांतं नारदोऽखिलं । पुत्रयुकांतमाचख्यौ । विश्वविस्मयदायकं ॥ 1 ॥ रामोऽपि विस्मयत्रीमा - खेददर्षसमाकुलः ॥ मुमूर्ब संज्ञां लेने च । संसिक्तचंदनांनसा ॥ 2 ॥ ततो लक्ष्मणेन सहितो रामो हर्षान्वितशरीरो विस्मयस्मेरमानसः साश्रुनयनः पुत्रवात्सव्यपूरितो लवणांकुशयोः समीपं जगाम तदा विनीतौ लवांकुशावपि श्रीराममायांतं दृष्ट्वा रथदवातीर्थ सन्मुखमागत्य रामलक्ष्मणयोः पादेषु पेततुः श्रीरामो लवांकुशावालिंग्य निजोत्संगे च निवेश्य मूर्ध्नि चुंबन शोकस्नेहसमाकुल उच्चै रुरोद ततो लक्ष्मणोऽपि रामोत्संगाल्लवांकुशौ निजोत्स गे निवेश्य शिरसि चुंबन् बाहुभ्यां समालिंग्याश्रुपूर्णदृक् कुशलं पत्र. लवांकुशावपि रामलक्ष्मण For Private And Personal Use Only
Page #330
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम योः पादयोः पतित्वा सर्व स्वकुशलवृत्तांतमृचतुः. शत्रुघ्नोऽपि तथैव लवांकुशावालिलिंग. अपरेऽपि हि भूपालाः । सैन्ययोश्च योरवि ॥ प्रमोदंतेस्म संन्य । विवाहमिलिता व ॥ 1 ॥ पुत्रयोर्विक चरित्रं मं दृष्टा । पित्रा च सह संगमं ॥ हृष्टा सीता विमानेन । पुंडरीकपुरं य्यो|||| सहदपुत्रला. 310 भेन । मुदिती रामलक्ष्मणी । / हृष्टौ च स्वामिहर्षेण । नचराः खेचराश्च ते ॥ 3 ॥ नामंडलनृपा ख्यातो। वज्रजंघनृपोऽपि हि । / ननाम रामसौमित्री । विनीतश्चिरपत्तिवत् ॥ 5 ॥ रामोऽपि वज्र जंघं नृपं बनाये, नो वज्रजंघ! त्वं मम जामंडलसमोऽसि, यतस्त्वया मम पुत्री वर्धिती, मम पत्नी सीता च रक्षिता, अतस्त्वं मम व्रातृतुब्योऽसीत्युक्त्वा पुष्पकारूढः श्रीरामचंद्रः सलक्ष्मणोऽर्धासनोपविष्टान्यां पुत्रान्यां सहितोऽयोध्यां पुरी प्राविशत्, तदोदुग्रीवपाविर्णनिः पौरलोकर्मार्ग प्रेक्ष्यमाणो नागरिकैश्च स्तूयमानोऽसावयोध्यां पुरीमगबत्. ततः स रामो व्रातृपुत्रसहितो विमानाऽत्ततार, न गर्या चोत्सवं कारयामास. अथ श्रीरामंप्रति बदमणकपीश्वरबिनीषणहनूमदंगदाद्या विद्याधराः संन्य व्यजिझपन हे स्वा. मिन् सीता देवी परदेशस्थिता विरहविधुरा कुमारान्यां रहिता चातिकष्टेन तिष्टति, अतस्तवाझ्या For Private And Personal Use Only
Page #331
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir राम । सीतात्रानीयते तत् श्रुत्वा किंचिद्दिचित्य रामो बनाषे, जो विद्याधरेंडाः ! लोकापवादत्वा ज्ञान की कथमत्रानीयते ? लोकापवादो हि बलवान, हं च जाने यदेषा सीता महासती, मुनिनाप्युक्ता चरित्रं यदेषा सीता महासती, सापि च स्वं निर्मलं वेत्ति, तथापि परलोकापवादो बलवान्, ततः का 330 मानीयते सीता ? तदा लवकुशाभ्यामुक्तं राजन् सीताया दिव्यं देहि ? दिव्ये कृते हि सा शुघ वाशुदेति निर्णयो भवेत सुवर्णवत्. रामेणोक्तं - प्रत्यक्षं सर्वलोकानां । दिव्यं देवी करोति सा ॥ शुष्या च तया सार्धं । गृहे वासोऽस्तु मे पुनः ॥ 1 ॥ ततो रामाशयोच्छाय हनूमद्धिजीपणसुग्रीयेस्पि मंत्रिमहामंत्र्याद्या विद्याधराः पुष्पक विमानमारुह्य पुंडरीकपुरे गताः, तत्र सीतां न. त्वा कपीश्वर इत्युचे, हे देवि ! त्वत्कृते रामेण वयं प्रेषिताः स्मः तथा तव कृते इदं पुष्पकविमानमपि प्रेषितमस्ति यतो हे देवि सीते त्वमस्मिन् विमाने उपविश ? यथा त्वां रामोपांते नयामि. सीताऽद्यापि मेऽरण्यत्यागजं दुःखं न शाम्यति, ततो यो दुःखांतरपदं रामसमीपं कथं यामि ? तदा नृयोऽपि कपीश्वरो नत्वा बनावे हे देवि! ते विशुद्धिकृते लवांकुशान्यां तव पुत्रान्यां श्रीरामचंद्रात्रे दिव्यं स्थापितमस्ति यतो हे स्वामिनि ! अस्मिन् विमाने समारुह्य श्रीरामोपांते edi ? For Private And Personal Use Only.
Page #332
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 331 राम- तत श्रुत्वा शुद्धकांदिणी जानकी विमानमारुरोह, अयोध्यायां चाजगाम ततः सीतायोध्याया व चरित्रं हियाने महेंद्रोदयनानि वने पुष्पक विमानादुत्ततार, तव सर्वैर्विद्याधरैः सा सीता नमस्कृता, लक्ष्मनापि च नमस्कृता ततो लक्ष्मण उवाच हे देवि सीते!" इमां निजामयोध्यां पुरीं निजवेश्म च स्वप्रवेशेन पवित्रीकुरु ? सीताप्यचे प्राप्तशुद्धिः । प्रवेदयामि पुरीमिमां । गृहं च नान्यथात्सा - पवादो जातु शाम्यति ॥ 1 ॥ इति सीताप्रतिज्ञातं । प्रोक्तं रामाय जुजा । / रामोऽप्युपेत्य वैदेही - मित्यूचे न्यायसंयुतं ॥ 2 ॥ हे देवि ! हं जाने यत्त्वं शुद्धासि तथापि सर्वलोकसमा मात्मनः शुरु त्वं दिव्यं कुरु ? तदा सीता स्मित्वैवमुवाच हे नाथ ! त्वत्तोऽपरः कश्चिद्दिज्ञो नास्ति यतः कथ्यते स्वामिंस्त्वया किं कृतं ? यादौ दमं विधायाथ दिव्यादिना मत्परीक्षणं कुरुषे. सीतावचनं श्रुत्वा रामोऽप्यूचे हे देवि ! यहं जाने तव कश्विदोषो नास्ति परं लोकोत्पादितदोषस्योत्तारणायेदं मयोच्यते तत् श्रुत्वा सीता रामंप्रति जगाद यथा-- जल 1 ममि 2 र्घटः 3 कोशो विषं माषाश्च 6 तंमुलाः 9 / / फालं तुला 5 सुतस्पर्शो 10 / दिव्यानां दशकं जगुः ॥ ॥ 1 ॥ जगाद जानकी दिव्य-पंचकं स्वीकृतं मया ॥ विशामि वह्नौ ज्वलिते 1 / नदयाम्यय For Private And Personal Use Only.
Page #333
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम तंमुलान ॥ ॥ तुलां समधिरोहामि 3 / तप्तकोशं विवाम्यथ । ॥ गृह्णामि जिया फालं । / किं तुन्यं रोचते वद ॥ 3 ॥ रामेणोक्तं प्रथमममिदिव्यं कुरु ? यथा सर्वे लोकाः सत्यासत्यं पश्यंति. सीतयोक्तमेवं भवतु. अथ रामः खातिका कारापयति, तस्य मानं य्था-इत्युक्त्वाखान्य्द्दामो। गर्ता हस्तशतत्रयां । पुरुषहयदनां चा-पूरयच्चंदनेंधनैः ॥ 1 ॥ रामेण तन नणिया । पासडा किंकरा खणन वाविण्॥ तिन्नेवयहसया । समचनरंसा समो गाढां ॥ ॥ एवंविधां वापी कृत्वा खदिरांगारैश्च परिपूर्णा विधाय सीता समाहृता, सीतापि स्नानं विधाय वाप्युपकंठे समागता. अत्रांतरेंतरिदस्थः । सिघार्थो नारदोऽप्यथ ॥ लोकः सर्वश्च तुमुलं । निषिध्येदमजापत ॥ 1 ॥ नो नो राघव सीतेयं । निश्च येन सती सती ॥ महासती च माकार्षी-विकल्पमिह जातुचित ॥ ॥ रामोऽप्युवाच हे लोका। मर्यादा कापि नास्ति वः ॥ संकल्प्य दोषं युष्मान्नि-रेवेयं दूषिता पुरा ॥ 3 ॥ नो नो लोकाः! सीता पूर्व सदोषा कथमासीत् ? सांप्रतं च निर्दोषा कथं जाता? युष्माकं वचने कायर्गला नास्ति, इति लोकान्निवार्य श्रीरामः सीतामृचे हे सीतेऽस्मिन ज्वलितानले प्रवेशं कुरु ? श्युक्ते सीता kR. / For Private And Personal Use Only
Page #334
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम * तस्नाना कृतांगविलेपना करौ संयोज्य सूर्यानिमुखीनृय यावदुवाच तावद्यज्जातं तदाहपत्रांतरे वैतान्यपर्वते उत्तरश्रेणिनृषणे जयपुरे नगरे हरिविक्रमानिधो राजा राज्यं करोति. तस्य राज्ञी जयमालानाम्न), तयोः पुत्रो जयनृषण कुमारः, तेन कुमारेण विद्याधरराज्ञां किरणमं लाप्रमुखा अष्टोत्तरशतकन्याः परिणीताः तस्य कुमारस्य तानिः कन्याभिः सार्धं वैषयिकं सुखं भुं जनस्य कालो यानि कस्मिन् समये तां किरणमंमलां निजपत्नी हिमशिखरनाम्ना मातुलपुत्रे 333 समं सुप्तां दृष्ट्वा जयनृषण कुमारस्य द्वेषो जातः, तदा जयनृषणेन निजपत्न) यष्टिमुष्ट्यादिना हत्वा गृहान्निर्वासिता, ततः कुमारोऽपि स्वयं सद्गुरुसमीपे गत्वा तेन वैराग्येण दीक्षां जगृहे. सा किरणमंडलापि पतिगृहान्निर्वासिता ग्रामादग्रामं भ्रांत्वा किंचिच्तुध्यानेन मृत्वा विष्टेति नाम्ना राक्षसी जाता. पथ जयभूषणो मुनिः कर्मदयार्थी विहारं कुर्वन्नयोध्याया वहिरुद्यानेऽशोकवृक्षतरुतले कायोत्सर्गेण स्थितः, तावता तस्य पूर्व नवपत्नी सा राक्षसी मुनिं दृष्ट्वा पूर्वजववैरं च स्मृत्वा तत्समीपे समागता, ततश्च तथा मुनेरनेकोपसर्गा विहिताः, तेन मुनिना च ते उपसर्गाः सम्यक् सोढाः परं धर्मध्यानान्न चलितः, घनघातिकर्मदायाच्च तदा तस्य मुनेः केवलज्ञानमुत्पन्नं, tatkevalo. For Private And Personal Use Only
Page #335
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir राम त्सवकरणाय सौधर्मेऽप्रमुखा देवा अयोध्यायां समाजग्मुः. चरित्रं । एवमेकस्मिन् पार्श्व तस्य जयनुषणमुनेः केवलमहोत्सवो देवैः क्रियते. अन्यस्मिन् पार्श्व च सीताया दिव्योत्सवः क्रियते, तदा सौधर्मेंद्रो मनसि चिंतयत्यहोऽकार्य क्रियते, यल्लोकापवादेन सी. 334 ता वह्नौ प्रविशति, तस्याः साहाय्य करोमीति विचिंत्य निजपादायनीकपति हरिणगमेषिणं सी. तासाहाय्यकृते प्रेषयामास. हरिणगमेपी सीतादिव्योत्सवे गतः, इंश्च स्वयं केवल्युत्सवे गतः. a. थ रामाझया सीता वह्निसमीपे गता, तदा रामश्चिंतयति-ज्वालाकरालतां प्रेक्ष्य । रामो दध्यावि. दं हृदि ॥ अहो हत्यंतविषमं । किं ममेदमुपस्थितं । / 1 / / एषा महासती सीता निःशंकाप्यनौ प्र. विशति, पश्चान्न झायते किं नविष्यति ? यतो दिव्यस्य दैवस्य च विषमा गतिः. एवं रामेण चिं. तिते सति सीता देवान गुरून् च स्मृत्वैवमुवाच, नो लोकाः! हे लोकपाला यूयं महवनं शृणुत ? यदहं रामादन्यं पुरुषं मनसा वचसा कायेन वान्यलषं, तदाभिर्मा दहतु, अन्यथा सुखस्पर्शी जव तु, तथामिस्थाने जलं नवतु. यतः-मनसि वचसि काये जागरे स्वनमार्गे । यदि मम पतिजावो राघवादन्यपुंसि ॥ तदिह दह ममांगं पावकं पावकेदं । सुकृतदुःकृतनाजां येन लोकसादी ॥ 1 ॥ For Private And Personal Use Only
Page #336
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- सीतया दुरपवादनीतया । पावके स्वतनुराहुतीकृता ॥ पावकस्तु जलतां जगाम य-त्तत्तु शीलम हिमाविजंनितं ॥ ॥ ततः सीताशीलमाहात्म्यतोऽग्निस्थाने जलं जातं, जलोपरि कमलं, कमलो. परि सिंहासनं, सिंहासनोपरि चोपविष्टा सीता शोनते यथा पद्मसरसि पद्म पद्मा. हरिप्रेषितहरिणे35गमेषिदेवप्रजावतस्तहाण्या जलं वारिधिवेलेवोल्लसहवृधे. विद्याधरा भयोब्रांताः । समुत्पत्यांबरे पुनः ॥ नूचरा व्यलपंश्चैवं । पाहि सीते महासति ॥ 1 ॥ सीताप्युजीर्णमंचस्तत् । स्वपाणिन्यामचालयत ॥ पुनर्वापीप्रमाणं त-दत्तस्याः प्रनावतः ॥ 2 ॥ ततः सा जलपूर्णा दिव्यभूमि वैः कृता रत्नबछा नव्यतटा कुमुदैः पद्मः पुंडरीकैश्च निरंतरा पुनः पुनरास्फलदाचिसोपानबंधुरा च सा वापी बनूव. अथ सीताशीलप्रशंसिनो नारदाद्या मुनयो जहर्षुः, तथा सुराः संतुष्टाः सीतोपरि पुष्पवृष्टिं व्यधुः, अहो शीलमहो शीलं । रामपल्या यशस्कर ॥ इति लोकप्रघोषोऽनृ-बोको हि बलवान खलु ॥ 1 ॥ मातुस्तं प्रनावं दृष्ट्वा लवांकुशौ मुदितौ ढंसाविव तरंतौ मातुः समीपे समागतो, सीतापि तौ पुत्रौ mRAghAyojayoH पार्श्वयोर्निवेशयामा । स. पुनः पुनः सौम्यदृष्ट्या च विलोकयामास. गत्वा सौमित्रिशत्रुघ्न-नाममलविनीषणाः ॥ su. For Private And Personal Use Only
Page #337
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalassagarsur Gyanmandir 336 राम ग्रीवाद्याश्च वैदेहीं । नमश्चक्रः सनक्तयः ॥ 1 ॥ ततः श्रीरामः सीतांप्रत्युवाच हे सीते! त्वं मया चरित्रं खोकोक्त्या त्यक्तासि, तत्त्वं ममापराधं दमव? दं पुष्पक विमानं चाध्याव? मया सहिता च खवेश्मनि चलख ? अत्र कश्चिन्मम दोषो नास्तीति रामोक्तं श्रुत्वा-सीताप्यूचे न ते दोषो । न च लोकस्य कश्चन । / न चान्यस्यापि कस्यापि । किं तु मत्पूर्वकर्मणां ॥ 1 ॥ तथा च-मागा वि. षादनुवनं नुवनैकवीर । निःकारणावगणिता किमियं मयेति ॥ दैवेन केनचिदहं दहने निरस्ता । निस्तारिता तु जवतव हृदि स्थितेन ॥ 1 ॥ पुनः सीता प्रोचे-श्रीरामचंद्र नवदीयहृदालवाले । नाहं स्थिता शुचिगुणामृतपूरितेवि ॥ यत्त्वं पुनर्मम वियोगदवामिदीप्ते । चित्ते चिरं निवसितो'. सि ततः कृतः ॥ 1 ॥ ततः सर्वसमदं श्रीरामोऽवोचत्-ताते स्नेहः सती कांता । पौरुषं पवना त्मजे ॥न्र्ते नक्ति जे वीर्य । सेवा सौमित्रिबांधवे ॥ 1 ॥ श्त्यायुक्त्वा रामेण पुनः प्रोक्तं हे सीते! अथ त्वं पृतं विमानमारुह ? यथा स्वगृहं यावः. तद्वचनं श्रुत्वा सीता रामंप्रति प्रोचे, हे स्वामिन् पूर्ववने जय जूषणनामा केवव्यस्ति, तस्य समीपे J गम्यते, गत्वा च मुनिवंदनं विधाय ततः स्वेप्सितं करिष्यते, रामेणोक्तमेवं. ततः श्रीरामो लक्ष्मण For Private And Personal Use Only
Page #338
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम चरित्रं 337 सीतादिभिः परिवृतो मुनिवंदनार्थ पूर्ववने गतः, तत्र वने च मुनि वंदित्वा श्रीरामो मुनिपुरतो नि. षमः, मुनिना च धर्मदेशना चके यथा-धर्मो जगतः सारः । सर्वसुखानां प्रधानहेतुत्वात । / तनाप्नो मानुष्ये । सारं ते नैव मानुष्यं ॥ 1 ॥ एवंविधं मानुषं जन्म लब्ध्वा धर्म प्रमादो न विधेयः, यतः-जी जलबिंदुसमं । संपत्तीन तरंगलोला ॥ सुविणयसमं च पिम्मं । जं जाणिसु तं करिडासु ॥ 1 ॥ असरण मरंति इण्दा। बलदेवा वासुदेवचकहरा ॥ ता एयं नाऊणं । करेह धम्मुज्जमं तुरियं ॥ 2 ॥ मीस्न्न्न्वाद्द्वीए। एगो जीवो सयावि असहान ॥ कम्महन अन. वालिं । याहिंडविविहरूवेहिं ॥ 3 ॥ अबो घरे निय्न्। बंधवसलो मसाणचमीए ॥ एगो बजाइ जीवो। न किंचि अछेण सयणेण ॥ 4 ॥ जस्सहि मच्चुणा सकं । सकं जस्स पलायणं । जो जाणि न मरिस्सामि । सो हु कंखेसु दिसिया ॥ 5 ॥ इत्यादिधर्मदेशनां श्रुत्वा सी. ता चिंतयति विग्धिम् संसारमिम, जम्मदुकं जरामुखं । रोगाणि मरणाणि य ॥ अहो को ह संसारो । जब कीसंति जंतुणो ॥ 1 ॥ अहोऽस्मिन् संसारे मया कानि कानि दुःखानि सोढानि? अतः संसार त्यजामि, धिक्संसारसौख्यं, यत्र स्वल्पं सुखं प्रचुरं च दुःखं, अतः प्रव्रज्यां गृहीष्यामी For Private And Personal Use Only
Page #339
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir राम- ति विचिंत्य सीता स्वकेशान् स्वमुष्टिनोच्चखान, रामस्य चार्पयामास, यतः-इत्युक्त्वा मैथिली के. चरित्र शा-नुच्चखान स्वमुष्टिना ॥ रामस्य चार्पयामास । शक्रस्येव जिनेश्वरः ॥ 1 ॥ सद्यो मुमूर्व का. कुस्थो । नोत्तस्थौ यावदेष च । / तावत्सीता ययौ साधु-जयनुषणमन्निधौ ॥ 2 ॥ केवली स ja330 यषणो मुनि-मैथिली विधिवदप्यदीदयत् । / suprjaakhygnniniiprikhde| तां चकार च तपःप रायणां ॥ 3 ॥ इति श्रीमत्तपागले जट्टारकश्रीहीरविजयसूरिराज्ये प्राचार्यश्रीविजयसेनसूरियौवर ज्ये पंडितश्रीदेवविजयगणिविरचिते श्रीरामचरित्रे गद्यबंधे सीताशुषिव्रतग्रहणवर्णनो नाम नवमः सर्गः समाप्तः ॥ श्रीरस्तु । ॥ अथ दशमः सर्गः प्रारज्यते ॥ अथ नवनीतां सीतां प्रवजितां दृष्ट्वा रामः प्रेमपरवशो मूर्ग गतः शीतोपचारादिभिश्च पुन लब्धचैतन्य इति व्यलपत. हे सीते! त्वं मां त्यक्त्वा क गतासि? जो बांधवलक्ष्मण ! कास्ति सा सीता? खदमणेनोक्तं-सीतां यथा दोषभीत्या-त्यादीस्त्वं न्यायनैष्टिकः ॥ नवनीता स्वार्थनिष्टा For Private And Personal Use Only
Page #340
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir राम । तथा त्वां सापि चात्यजत् ॥ 1 ॥ हे रामचं! एषा सीतार्या जयनुषणमुनेः संनिधौ दीदां ला. नीत्वा सुखं तिष्टति. तत् श्रुत्वा श्रीरामः प्रकृतिमालंब्योवाच, हे प्रिये! त्वं धन्या. त्वं कृतपुण्या, सुल ब्धं तव मानुषं जन्म, येन त्वया जयभूषणमुनिसमीपे दीदांगीकृता, इत्यादि तस्याः प्रशंसां कृत्वा 330 श्रीरामो जयनुषणकेवलिनं पपब, हे जगवनहं नव्यो वाऽजव्यो वा ? जयजूषणकेवलिनोक्तं त्वं नव्योऽसि, अस्मिन्नेव च नवे समुत्पन्नकेवलो मोदं यास्यसि. रामः पप्रब योऽपि। मोदः प्रव. ज्यया भवेत् ॥ सर्वत्यागेन सा किंतु । लदमणो दुस्त्यजो मम । / 1 / / मुनिराख्यदवश्यं ते। जो. क्तव्या बलसंपदः । तदंते त्यक्तसंगः सन । प्रव्रज्य शिवमाप्स्यसि ॥ ॥ अथ विभीषणो मुनि नत्वैवमपृचत्, हे नगवन ! केन प्राग्जन्मकर्मणा रावणः सीतां जहार, तथा संग्रामे लक्ष्मणो राव. महनत, तथा सुग्रीवनामंडलो तथेमौलवणांकुशावहं च केन कर्मणा श्रीरामेऽत्यंतचक्तिमंतो व. र्तामहे ? तदा नगवान जय ऋषणकेवब्याह हे विनीषण! यत्त्वया पृष्टं तवृत्तांतं त्वं सावधानोनय शृणु ? यथा दक्षिणानरते क्षेमपुरे नगरे नयदत्तो वणिक, तस्य सुनंदानाम्नी पत्न्यभूत, तयोः putro dhana For Private And Personal Use Only
Page #341
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandini 340 राम दत्तवसुदत्तनामानावनृतां. तयोर्मित्रं यज्ञवल्कनामा विप्रश्चासीत. तस्मिन्नगरे सागरदत्तनामा चैको चरित्रं वणिगासीत् , तस्य पत्नी रत्नप्रजानाम्नी, तयोः पुत्रो गणधरनामा, पुत्री च गुणवतीनाम्नी, सा पि. वा सागरदत्तेन नयदत्तवणिक्पुत्राय धनदत्ताय दत्ता, रत्नप्रजामात्रा च सैव गुणवती पुत्री तन्नगर निवासिने कस्मचित् श्रीकांतनाग्ने वृछायार्थलोनतो दत्ता, तत्स्वरूपं यवस्कविप्रेण झातं, तेन गत्वा स्वमित्रधनदत्तवसुदत्ताग्रे निवेदितं, तदा वसुदत्तो रात्रौ गत्वा श्रीकांतमवधीत्. श्रीकांतेनापि खन हत्वा वसुदत्तो निपातितः, ततस्तावुनावपि विंध्याटव्यां कुरंगकावतां, गुणवत्यप्यपरिणी तैव मृत्वा तत्रैव वने मृग्य नृत, तस्या मृग्याः कृते तत्रापि तौ युध्या मृत्वा च तत्रैव वने महिषो जाती. एवं नृयांसं नवं तौ बेमतुः, तदानीं धनदत्तोऽपि स्वभ्रातृवधपीमितोऽटनिशि क्षुधितः साधून् ददर्श, ते. न्यः साधुभ्यश्च नोजनं ययाचे. तदैको मुनिरब्रवीत् साधूनां जक्तपानादिसंग्रहानावाद्दिवापि हि गृ. हस्थेन्यो दानं दातुं न युक्तं, तर्हि निशायां कुतो दीयते? तवापि रात्रौ नोक्तुं वा पातुं नोचितं. यतो निशायां जीवसंसक्तिनक्तपानादौ संचाव्यते, तथा रात्रिनोजने महादोषोऽस्ति, यतः-घोरांधकाररुकादः । पतंतो यत्र जंतवः । / नैव नोज्ये निरीक्ष्यंते । तत्र भुंजीत ko nizi ॥ 1 ॥ me. For Private And Personal Use Only
Page #342
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चस्त्रिं राम धां विपीलिका हंति । यूका कुर्याऊलोदरं । / कुरुते मक्षिका वांति । कुष्टरोगं च कोलिकः ॥ 1 ॥ कंटको वा रुषं च । वितनोति गलव्यथां ॥ व्यंजनांतर्निपतितः । तालु विक्ष्यति वृश्चिकः ॥ 5 ॥ विलमश्च गले वालः । वरनंगाय जायते ॥ इत्यादयो दृष्टदोषाः । सर्वेषां निशि चोजने ॥ 3 ॥ 341 नैवाहतिर्न च स्त्रानं । न श्राई देवतार्चनं ॥ दानं वा विहितं रात्रौ । जोजन किं विशेषतः ॥ इत्याद्युक्त्वा मुनिना चोधितो धनदत्तः श्रावकीय क्रमेणायुःपर्यते मृत्वा सौधर्मदेवलोके त्रिदशोऽनवत, ततश्युत्वा महीपुरे नगरे मेरुनंदनस्य व्यवहारिणो धारिण्यां सहचारिण्यां स पद्मचिना. मा श्रेष्टिपुत्रो जातः, परं साधुसंसर्गात् श्रावकोऽन्नवत् , स पद्मरुचिरेकस्मिन दिने वस्त्राद्यसंकृतोऽश्वा. रूदः स्वेछया गोकुखं गन्मार्गे पतितं मरणतत्परं वृषनमेकमलादीत् , तं दृष्ट्वा स पद्मरुचिः श्रेष्टि. पुत्रोऽश्वादवरुह्य तस्य वृषन्नस्य कर्णमूले पंचपरमेष्टिनमस्कारं ददौ, तत्पनावात्तनगराधिपश्रीदत्तराज्ञः वृषध्वजानिधः स कुमारोऽनवत् . स च स्वयं नगरे जमन्नन्यदा तां जरवृषननुवं दृष्ट्वा जातिस्मरणं लेने, ततोऽसौ वृषध्वजकुमारस्तत्र जुम्यां श्रीऋषनदेवचैत्यमकारयत्, तचैत्यैकन्नित्तौ मर्तुकामं वृषन्न तत्काते नमस्कारदायिनं पुरुषं, तत्समीपे च सपर्याणमेकं तुरंगममालेखयामास, तत्र चारदकपु. For Private And Personal Use Only
Page #343
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir चरित्रं रूइ राम- रुषास्तेन स्थापिताः, तेन्यश्वोक्तं य एतच्चित्रं नित्तौ लिखितं पुनः पुनर्विलोक्यति स शीघं मम । समीपे समानेतव्य श्युक्त्वा स वृषध्वजकुमारः स्वगृहं गतः सुखान्यनुजवन्नास्ते. ___ अथैकस्मिन दिने तत्र श्रीऋषनदेवचैत्ये देववंदनार्थ स पद्मरुचिः श्रेष्टिपुत्र आगतः, तत्र दे. वान्नत्वा स्तुत्वा च स्वस्थमना यावता चैत्यं विलोकयति, तावता चैत्यमौ तच्चित्रं दृष्ट्वा विस्मितमनाश्चिंतयति किमेतदिति, एवं वारंवार मेपोन्मेषं यथा स्यात्तथा विलोकयंतं तं दृष्ट्वारदकैः पृष्टं सो महानाग! त्वं किमेतस्य स्वरूपं वेत्सि? श्रेष्टिपुत्रेणोक्तं किंचिहेद्मि, तदारदकैर्गत्वा राजकुमाराने विझतं, वृषध्वजकुमारेणाप्यागत्य स श्रेष्टिपुत्रः पद्मरुचिः पृष्टो चो पद्मरुचे ! त्वं किं वेत्सि? किंचइ. तच्चित्रं ? श्रेष्टिपुत्रेणोक्तं हे कुमारेंद्र शृणु ?-एकस्मिन् दिनेऽहं तुरगारूढो यावदायामि. तावन्मयैष जरवृषभो मार्गे पतितो दृष्टः, तं च दृष्ट्वा मम करुणा जाता, ततोऽहमश्चादवरुह्य वृषभकर्ण नमः स्कारमयचं, तत्स्वरूपझापकं चेदं चित्रमस्ति यथा-एषोऽहं. एष च सपर्याणो ममाश्वः. तत श्रुत्वा कुमारेणोक्तमेषोऽहं जरऊवस्तव नमस्कारप्रजावेण मृत्वा वृषध्वजनामा राजपुत्रो जातः, समुत्पन्न जातिस्मरणेन च मया तवोक्तं सर्व दृष्टं करतलामलकवत. सर्वथा वं गुरुः खामी । देवस्त्वं चासि For Private And Personal Use Only
Page #344
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम मे खलु । दव राज्यमिदं प्राज्यं । त्वया दत्तं ममापि यत् ॥ 1 ॥ इत्युक्त्वा पद्मरुचिना । सदैव वृषध्वजः ॥ विजहाराकृत द्वेषोऽपालयत श्रावकव्रतं ॥ 2 ॥ श्रावकत्वं चिरं सम्यक्पालयित्वा विपद्य च ॥ ईशाने कल्पे जज्ञाते । तौ देवौ परमर्द्धिकौ ॥ 3 ॥ 343 इतश्च पद्मरुचिश्रेष्टिपुत्रजीवस्ततयुत्वा वैताढ्य पर्वते नंदावर्तनगरे नंदीश्वरराज्ञः कनकाजानाम्यां पट्टराइयां पुत्रो जातो नयनानंदनामा, क्रमेण राज्यं भुक्त्वा परिवज्यां च लावा माहें त्रिदशोऽवत. ततयुत्वा प्राविदेहेषु क्षेमायां नगर्यो विपुलवाहनस्य राज्ञः पद्मावत्यां पत्न्यां श्रीचंद्रनामा कुमारोऽनृत्. क्रमेण राज्यं भुक्त्वांते परिव्रज्यां गृहीत्वा ब्रह्मलोके इंद्रोऽभूत् ततश्युत्वा त्वं प झनामा रामेत्यपरनामा च महाबलो बलनो जातः. वृषभध्वजराजपुत्रजीवश्चैष वालिजाता सुग्रीवनामात्. ॥ इति श्रीरामचंद्र सुग्रीवयोः पूर्वजवकथानकं ॥ यथ श्रीकांत वसुदत्तयोः संबंधः कथ्यते यथा -- श्रीकांतजीवो वसुदत्तेन हतो मृत्वा वं ब्रां त्वामृणाल कंदपत्तने वज्रबुराको हेमवती राशी कुदयुद्भवः शंटनामा राजपुत्रो जातः वसुदत्तोऽपि श्रीकांतेन हतो मृत्वा नवं जांत्वा तत्रैव नगरे तस्यैव राज्ञो विजयस्य पुरोधसो रत्नचूडाख्यायां pa For Private And Personal Use Only
Page #345
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir 344 राम-ल्यां पुत्रत्वेनोत्पन्नः श्रीवृतिनामा. श्रय सीताभक्कथा कथ्यते-गुणवत्यपि नवं भ्रांत्वा श्रीजूतेः । चरित्रं पुरोहितस्य सरस्वतीकुक्षिसंनवा वेगवतीनाम्नी पुत्री जाता, सा चोद्यौवनकस्मिन् दिने प्रतिमास्थितं मुनि जनैः पूज्यमानं स्तूयमानं च वीक्ष्य सोपहासमदोऽवदत, अहोऽयं साधुर्महेलया सार्ध की. डन्मया दृष्टः, नो जनाः! यूयममुं मुनिं कथं वंदध्वं? तचः श्रुत्वा सर्वोऽपि खोको मुनिंप्रति मं. दादरो जातः. सोबपि ऋषिस्तद् ज्ञात्वैवमन्निग्रहमग्रहीत, यावत्कालं ममायं कलंको नोत्तरिष्यति तावत्कालं मे कायोत्सर्ग इत्यनिग्रहं गृहीत्वा स कायोत्सर्गेणास्थात्. तदैव शासनदेवीप्रनावावेगव. तीमुखं भ्रमरपत्रवर्णाभं श्यामं जातं. एवं तस्याः श्यामं मुखं दृष्ट्वा पित्रा पृष्टं हे पुत्रि! तव मुख केन हेतुनेदृशं जयंकरं जातं? तयोक्तं साधुनिंदातो ममेदृशं मुखं जातं. तदा पिता पुत्री भृशं निनर्सिता यथा हे पुत्रि! त्वया किं कृतं ? साधुनिंदातस्तव महादुःखं नविष्यति, अतस्त्वं याहि सा धुसमीपे, गत्वा च सर्वलोकसमदं कथय ? यथा मया साघोरसत्यः कलंको दत्तः, अयं तु पुण्यवा. निष्कलंको धर्ममूर्तिश्चास्ति, मया पापिन्या त्वस्य मुधा कलंकोऽदायि, तत्पन्नावाचाहं श्याममुखी जाता. तत श्रुत्वा सापि तत्र गत्वा सर्वलोकसमदं तथैवोवाच यथा पित्रा शिक्षितं. अथ हे स्वा. For Private And Personal Use Only
Page #346
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम मिन्मयि कृपां विधाय सौम्यदृष्ट्या विलोकय ? कायोत्सर्गच पारय ? इति श्रुत्वा मुनिना कायोत्सचरित्रं गइ पारयित्वा वेगवत्या धर्माशीर्दत्ता. सापि स्वस्थचित्ता श्राधधर्म गृहीत्वा श्राविका नृत्वा वगृहं गता. लोकोऽपि तथैव तं मुनिं पूजयतिस्म. मुनिरपि विहरनन्यत्र ययौ. अथ तां वेगवतीं विप्रपु 34e त्रीमुद्यौवनां दृष्ट्वा शंभूपतिर्ययाचे. वेगवतीपिता श्रीनृती राजानंप्रत्युवाचाहं मम पुत्रीं तुन्यं मिथ्याशे न दास्ये. राझोक्तमहं बलात्कारेणादास्ये. श्युक्त्वा शंनुः श्रीति निहत्य बलात्कारेण वेगवती गांधर्व विवाहेन विवाहयित्वा बलात्कारेण बुलुजे. तदा तया राज्ञः शापोऽदायि यदहं नवांतरे ते वधाय नृयासं. तवचनं श्रुत्वा राझा सा वेगवती विसृष्टा, प्रोक्तं च याहि तत्र यत्र तव रोचते. एवं राझा विसृष्टा सा वेगवती साधुसमोपे गत्वा दीदां लात्वा पूर्णायुर्ब्रह्मदेवलोके गता. ततश्च्युत्वा शंनुजीव-रदोनाथस्य मृत्यवे । / निदानवशतो जज्ञे । सीतेयं जनकात्मजा ॥ 1 ॥ पूर्वनवे सुदर्शनमुने बैगवत्या विप्रपुत्र्याः कलं. कोऽदायि, तेन पापेनास्याः सीताया लोकेन कलंकोऽदायि. यतः-यो नूतन्योऽजयं दद्या-दू. तेज्यस्तस्य नो भयं । / याग्वितीर्यते दानं । तागासाद्यते फलं ॥ 1 ॥ tivayaro na pnso| For Private And Personal Use Only
Page #347
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 346 राम- सयगुणिन syshsskoddigunno|| कोमाकोडिगुणो वा । हुज्ज विवागो बहतरो वा ॥ ॥ अ चरित्रं थ शंखराझो जीवो नवं ब्रांत्वा दितिप्रतिष्टिते नगरे कुशध्वजनामा विप्रस्तस्य सावित्री पत्नी, त. योः कुदी प्रनासनामा पुत्रोऽभूत. स प्रनासविप्रो विजयसेनसूरिपादांते प्रवजितः, क्रमेण परीषहान सहमानः स तीवं तपस्तेपे. एकस्मिन् दिने स प्रजासमुनिवरः सम्मेतशिखरयात्रां कर्तुकामान विद्याधरेश्वरानादीत, तांश्च वीदय स निदानमकरोद्यथानेन तपसाहमीदृशो विद्याधरो नृयासं. ततोऽनशनं विधाय मृत्वा स तृतीयकल्पे नत्पेदे. ततथ्युत्वायं तवाग्रजः खेचरेंडो रावणोऽवत. यस्तु वसुदत्तमित्रं यज्ञवल्को बिजोऽनूत स भवं ब्रांत्वा त्वं विनीषणोऽनः ॥ इति रावणधिनीषण: योः पूर्वनवकथानकं ॥ अथ श्रीतिविप्रः शंखराझा हतो मृत्वा शुजध्यानाद्देवलोकं गतः, ततश्युत्वा स सुप्रतिष्टिते पुरे वसुनामा विद्याधरोऽजनि. स वसुनामा विद्याधर एकस्मिन् दिने पुंडरीकविजय घुमरीकियां नगर्या त्रिवनानंदचक्रिणोऽनंगसुंदरी कन्यां जहार. ततश्चक्रिणा प्रेषितैर्विद्याधरैः सार्धं स वसुवि द्याधरो यावता युद्धं करोति, तावतानंगसुंदरी विमानादवरुद्घकस्मिन् वननिकुंजे प्रविष्टा. te cakrava. For Private And Personal Use Only
Page #348
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- र्तिसेवका विद्याधराश्च वसुविद्याधरमेकाकिन वीक्ष्य पश्चालित्वा स्वस्थानं गताः. तदा स वसुधरवि चरित्रं द्याधरोऽनंगसुंदरीमलब्ध्वा वैराग्याद् व्रतमाददे. चिरकालं तीवं तपस्तप्त्वा प्राणांते चानशनं कृत्वा निदानमकरोद्यथास्य तपसः प्रजावतो नवांतरे एषानंगसुंदरी मम पत्नी नृयादिति निदानं कृत्वा 347 स वर्ग ययौ, ततश्च्युत्वा सोऽयं लक्ष्मणोऽजायत, अनंगसुंदर्यपि साध्वीसमीपे दोदां लात्वैकारली. श्रेणितपोधनतपःप्रतरांबिलवर्धमानप्रभृत्यनेकतपांसि तप्त्वांते विहितानशना पर्वतगुहासु सुप्ताजगरे. ण जग्रसे, तथापि समाधिना मृत्वेशाने देवलोके सा देव्य नृत्, ततश्युत्वेयं विशव्या लदमणमा दिष्यवृत्. इति लक्ष्मणविशव्यापट्टराश्योः पूर्व नवकथा. ॥ योऽनृझुणवतीव्राता । नाम्ना गुणधरः स तु । / नवं ब्रांत्वानवद्राज-पुत्रः कुंडलमंमितः ॥ 1 ॥ श्रावकत्वं पालयित्वा । चिराय स विपद्य च ॥ सीतासहोदरो ह्येष । नामंडलनरेश्वरः ॥ 1 ॥ इति नामंडलपूर्वनवसंबंधः ॥ इतोऽभूतां च काकंद्यां । वामदेवहिजन्मनः ॥ श्यामलाकुदिजौ पुत्रौ । वसुनंदसुनंदनौ ॥ 1 ॥ एकदा तयोर्गेहे मासोपवासी कश्चिन्मुनिः समाययो, तान्यां वसुनंदसुनं. दाभ्यां च प्रतिलानितः, मृत्वा तदानधर्मेणोत्तरकुरुषु तो हावपि ब्रातरौ युग्मिनी जातो, tato'pi For Private And Personal Use Only
Page #349
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम- मृत्वायुःपर्यते सौधर्मे देवी जातो. ततोऽपि च्युत्वा काकंद्यां नगर्या रतिवर्धननूपतेः सुदर्शनापट्टरा झीकुट्युद्भवौ प्रियंकरशुनंकरनामानौ पुत्री जातो, तत्र पित्रार्पितं राज्यं नुक्त्वा दीदां लात्वा बहूनि तपांसि च तप्त्वायुःपर्यतेऽनशनेन मृत्वा ग्रैवेयके देवौ जातो. ततश्युत्वा युवां लवणांकुशौ रामपु 340 वी जातो. ति लवांकुशयोः पूर्वजवकथा. ॥ सुदर्शनानयोः पूर्व-वमाता नवं चिरं ॥ ब्रांत्वानदेष सिघार्थोऽध्यापको राम्पुत्र्योः॥ ॥ 1 ॥ इति सिधार्थपूर्वनवकथा. ॥ एवं जय नृषणमुनिवचनानि श्रुत्वा बहवो लोकाः संवेगमापनाः, तदैव कृतांतवदनो रामसेनान प्रानजत्. अथ श्रीराम नबाय सीतायाः समीपं गत्वा चेतस्येवं चिंतयामास, असौ shiriissmRdNgii| राजपुत्री मम प्रिया ॥ सीता शीतातपक्वेशं । कथं नाम स. हिष्यति ॥ 1 ॥ इमं संयमन्नारं च । सर्वनारातिशायिनं । / नदेदयति कथं नाम । हृदयेनापि दु. व्ह्ण्॥2॥ यदा सतीव्रतं य्स्या। न जंक्तुं रावणोऽयलं ॥ सा नियूंढप्रतिझैव । नाविनी संयमेऽपि च ॥ 3 ॥ एवं विचार्य श्रीरामचंः सीतां ववंदे, तथान्येऽपि राजानो लक्ष्मणप्रमुखाः सीतार्या वंदित्वा पुनः पुनः प्रशशंसुः, सर्वेऽपि सीतां नत्वायोध्यां ययुः, कृनांतवदनो मुनिरप्युग्रं तपः । For Private And Personal Use Only
Page #350
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम । स्तेपे एवंविधं चोयं तपस्तप्त्वा स कृतांतवदनो मृत्वा ब्रह्मलोके ययौ सीतापि पष्टिसहस्रवर्षाणि चरित्र विविधं तपस्तप्त्वा प्रांते चैकं मासं यावदनशनं कृत्वा मृत्वा च द्वाविंशतिसागरायुः स्थित्याच्युतें प्रवे नोत्पन्ना इति सीतागतिः ॥ 340 इतच वैताढ्ये शैले कांचनपुरे नगरे कनकरथो राजा विद्याधरेंद्रोऽस्ति, तस्यैका मंदाकिनी, द्वितीया च चंद्रमुखीति द्वे कन्ये स्तः पित्रा तयोः स्वयंवरः कृतः तस्मिन् समये स्वयंवरेऽने के रा जानो राम काणादयः समाहूताः, रामपुत्रौ लवांकुशावप्याकारितौ, लह्मणपुत्रा यप्याकारिताः, ते न श्रीधरादिकं सार्धं शतं लक्षणपुत्राणां समागतं, सर्वे राजान उचेषु मंत्रेषु स्थिताः शुशुनिरे, तावता सुखासनासीने ते द्वे यपि कुमारिके समागते, तस्मिन् स्वयंवरे मंदाकिन्या लवो वत्रे, चं. मुख्या च कुशो वत्रे, धान्यां कन्यान्यां वांकुशौ वृतौ दृष्ट्वा लक्ष्मणस्य सार्वद्विशतपुत्राणां म. सरो जातः, तेन ते लवांकुशौ दंतुं दधाविरे, तावता तयोः प्रधानेनोक्तं जो कुमाराः ! यदा राम लक्ष्मणयोर्न भेदस्तदा यूयं किमर्थं युध्यध्वे ? छातो युवयोर्युद्धं न युक्तं एवमुक्ताः सर्वेऽपि ते रामलक्ष्मणपुला युद्धानिवृत्तास्ते लक्ष्मणपुत्राश्च खडिताः खं निनिंदुः ते सर्वेऽपि संवेगमापन्नाः pi For Private And Personal Use Only
Page #351
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम-वानुज्ञाता महाबलमुनिपादांते व्रतं जगृहु: यय तौ लवणांकुशौ कृतोद्दाहो शीरिशार्ङ्गिभ्यां सहायोध्यां पुरीमीयतुः. चरित्रं चैकस्मिन् दिने हर्म्य मूर्ध्नि स्थितो नामंडलचिंतयति, मया श्रेणियस्य राज्यं कृतं, तथा 350 मयानेके विद्याधरराजानो वशीकृताः, ध्यथ दीदादानेनात्मानं वशीकरोमि तदा वरं, किमन्यैर्दमितैः ? यतः -- खरकर हतुरयवसा । मत्तगयंदावि नाम दम्मंति ॥ इक्को नवरि न दम्म । निरंकु सो अपणो अप्पा ॥ 1 ॥ वर मे पप्पा दंतो । संयमेण तवेण य ॥ माहं परेहिं दम्मंतो । बंधणेण वहेदि ॥ 2 ॥ टाप्पा चेव दमेयवो । पप्पा हु खलु कुद्दमो ॥ पप्पा दंतो सुही दोघ । यस्सिं लोए पर य ॥ 3 ॥ एवं भावनां जावयतो नामंगलस्य मूर्ध्नि व्याकाशतो विद्युत्पपात, तत्पातेन मृत्वा स देवकुरुक्षेत्रे युगलत्वेनोत्पन्नः ॥ इति नामंडलगतिः ॥ इतश्च हनूमांश्चैत्रपूर्णमास्यां चैत्यवंदन हेतवे मेरुपर्वते गतः, तत्र देवान वंदित्वा प्रत्यावृत्तो मा सूर्यमस्तंगतमवेदय चिंतयति धिगशाश्वतं सुखं यतः - घोधीधी संसारो । देवो मरिकण जंतिमेरी दो ॥ मरिण रायराणा । परिपच्चर नरयजालाए ॥ 1 ॥ सां न इकला तं naci । usa For Private And Personal Use Only
Page #352
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir 351 रामः हं तं किंपि नजि विनाणं । जेण धरिङ काया । खक्रांति कालसप्पेण ॥ 2 ॥ जस्सडि मच्चु चरित्रं NA सकं । जस्स अलि पलायणं । जो जाण न मरिस्सामि । सो हु कंखे सुहे हिया ॥ 3 ॥ इत्यादि चिंतयन वैराग्यमापन्नो हनूमान गृहे श्रागत्य स्वसुते च राज्यं न्यस्य धर्मरत्नाचार्यसमीपे खयं प्रव्रज्यामुपाददे, तेन सार्ध सप्तशतानि राझा प्रावजन्. हनूमत्पन्यः सुज्येष्टाद्या राश्य आर्यालदमीवतीपार्श्व दीदां लात्वा तपस्तेपिरे. हनूमान्मुनिरपि तीवं तपस्तप्त्वा ध्यानानतेन क्रमाकर्मा णि निर्दह्य शैलेशी च प्राप्याव्ययं पदं जगाम. ॥ इति हनूमतिः ॥ ततः श्रीरामचंद्रो हनूमंतं प्रवजितं मोक्षे गतं च श्रुत्वा चिंतयति धन्य एष हनूमान् यो दीदा लात्वा मोदं गतः, अहो! ईदृशा मोगा ईदृशं च राज्यं तेन कथं त्यक्तं? ईशानि सौख्यानि तेन कथं त्यक्तानि? एवं संयमवैषम्यं स यावता चिंतयति तावत्सौधमैण झानं प्रयुक्तं, रामश्च सं. यमवैषम्यं चिंत्यमानो दृष्टः. तदेंण स्वसनामध्ये सर्वदेवसमदं प्रोक्तं-रामश्चरमदेहोऽपि । यह म हसति स्वयं ॥ सौख्यं विषयसंभूतं । प्रत्युतैष प्रशंसति ॥ 1 ॥ अयवानयो रामलदमणयोः कोऽपि स्नेहोऽत्यंतं दुस्त्यजः, ईदृशः स्नेहः कस्यापि न नवति, अतः संसारोऽप्ययं उस्त्यजः. तद्वचनं For Private And Personal Use Only
Page #353
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir चरित्रं रामाद्दौ देवौकौतुका तत्स्नेह परीक्षाकरणार्थं तवायोध्यायां लक्ष्मणस्य निकेतने समुपेयतुः तत्स्तौ देवौ मायया लक्ष्मणस्य राममरणलक्षणं करुणस्वरं सर्वतः पुर्याकंदं दर्शयामासतुः, यथा - हे पद्म पद्मनयन । बंधुपद्मदिवाकर ॥ कांममृत्युः कोऽयं ते । विश्वस्यापि जयंकरः ॥ 1 ॥ एवं रु 352 दतीर्वदांस्या - नानाना मुक्तकुंतलाः ॥ त्र्यंतःपुरवधूः प्रेदय । विषमो लक्ष्मणोऽवदत् ॥ 2 ॥ मा मासौ किं मृतो जाता । ददे तस्यापि जीवितं ॥ पिशुनेन कृतांतेन । किं कृतं बलघातिना ॥ 3 ॥ एवं च ज्ञाषमाणस्य । वचसा सह जीवितं । सौमित्रेर्निर्ययौ कर्म - विपाको दुरतिक्रमः ॥ 5 ॥ स्वर्णस्तं मवष्टन्य । स्थितः सिंहासनेऽपि हि ॥ सोऽथ प्रसारितादोऽस्था - लेप्यमूर्तिरवाक्रियः ॥ ॥ 5 ॥ लक्ष्मणं मृतं दृष्ट्वा तौ सुरौ विषणौ मिथो जजल्पतुरहो यावान्यां किमकार्ये कृतं ? वि. वाधारो विश्ववात्सल्यो महापुरुषो दतः, इति तौ सुरौ स्वं निंदंतौ स्वं कल्पं जग्मतुः पय लक्ष्मणं मृतं वीक्ष्य सर्वा लक्ष्मण पत्न्यः सपरिवारा विद्युलत्कुंतलाच कंदुः तदादमा कार्य श्रीरामस्तत्र समाययौ, नवाच च जो युष्माभिरविचार्या मंगलं किमाख्धं ? एषोऽहं जीवंस्तिष्टामि, एष ममानुजोऽपि च जीवति, को वक्त्ययं मृतः ? य एनं मृतं वदिष्यति तमनेन खगेन हनिष्यामि evamu For Private And Personal Use Only
Page #354
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम । त्वा ताः सर्वा अंतःपुर्यस्तेन मौनं कारिताः पुना रामोऽवोचत् हे बांधव लक्ष्मण ! तव किं बाध ते? त्वं किं मौनमाधाय स्थितोऽसि ? इत्युक्त्वा रामो वैद्यान् ज्योतिषिकांश्चाजुदवत्, मंत्रतंत्राणां चरित्र च प्रतिक्रियां कारयामास परमजव्ये गुरुवचनवन्न कोऽप्युपचारो लगति एवं मंत्रतंत्राणामपि वैफ353 | ल्ये श्रीरामचंडो मू प्राप. कथंचिल्लब्धसंज्ञः श्रीराम उच्चैःस्वरं विललाप आय ते विजीषणशत्रुसुग्रीवाद्याः श्रीरामसेवका दा दताः स्म इति भाषिणो विमुक्तकंठं रुरुदुः कौशल्याद्या मातरो विशव्याद्याश्च पल्यो यो यो मूर्बी गत्वा करुणस्वरं चक्रं दुः तदा प्रतिग्रामं प्रतिगृहं प्रत्यहं वि ना शोकमन्यत्किमपि नाभवत् तस्मिन् समये सा नगरी शोकस्य राजधानीव दुःखस्य जांडागार श्वानवत्. अथ रामपुत्रौ लवांकुशौ कनीयस्तात मृत्युना संप्राप्तवैराग्यौ जवाङ्गीतौ च श्रीराममूचतुः, तात त्वं पश्य ? लक्षणो नवलघुखाता कस्मान्मरणं प्राप्तस्तर्हि का जीवितव्याशान्येषामस्मादृशां प्रा. पिनां ? यतोऽस्माकमनुमन्यस्व यथा दीदांगी क्रियते. कनीयस्तातरहितानामस्माकं गृहे स्थातुं न युक्तं इत्युक्त्वा तौ दावपि श्रीरामं नत्वामृतघोषमुनिपादांते दीक्षां जगृहतुः, क्रमाच दीक्षां परिपा For Private And Personal Use Only
Page #355
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir राम- ब्य शिवमीयतुः ॥ इति लवांकुशयोर्गतिः ॥ चरित्रं । ॥ श्रीरामो व्रातृविपत्त्या पुत्रवियोगाच्च भूयो यो मुमूर्त. लब्धसंज्ञच लक्षणंप्रत्युवाच मया तव काचिदप्यवमानता न कृतास्ति, तर्हि त्वमीदृशं मौनमालंग्य कथं स्थितोऽसि ? एवंजाषिणं श्री. 394 | रामप्रति विभीषणाद्याः सेवका गद्गदस्वरं जगदुः, यथा -धीरेष्वपि हि धीरस्त्वं । वीरो वीरेष्वपि प्र अत् ॥ लज्जाकरमिदं तस्मा - दधैर्य मुंच संप्रति । / 1 / / लोकप्रसिद्धमधुना । सौमित्रैरौर्ध्व देहिसंस्कारपूर्व हि । कर्तव्यं समयोचितं ॥ 2 ॥ एवं श्रुत्वा श्रीरामः कुपितस्तानुप्रत्येवं बनाषे, जो खलाः ! किं मे जाता मृतोऽस्ति ? मे जाता तु जीवन्नस्ति परं ममोपरि कुपितत्वान्न वक्ति, इत्युक्त्वा रामो लक्ष्मणं बनाये, हे बांधव लक्ष्मण ! त्वं किं मां खेदयसि ? एकवारं ब्रूहि ? यथा दुर्जनानां मुखबंधो नवति, तथापि लक्ष्मणो न बनाषे ततः श्रीरामो लक्ष्मणं स्कंधे समारोप्य वनं यौ, तत्र कुत्रचितले लक्ष्मणं निवेश्य तं निर्मलजलेनास्त्रापयत, चंदनैर्विलिप च ततो दि. व्यनोजनैनोजनं पूरयित्वा स्वहस्तेन तस्य पुरतो मुमोच कदाचित्तमुत्संगे करोति कदाचितय्यायां शाययति, कदाचित्तस्यास्ये गोज्यं प्रक्षिपति, कदाचितलं पाययति, कदाचित्तविरसि बत्रं vi For Private And Personal Use Only
Page #356
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम नर्ति, कदाचिचामरौ वीजयति, कदाचित्तस्याग्रे नृत्यं करोति गायति च, कदाचिच्च तं स्कंधे समा. रोप्य परिवमति. इत्यादिचेष्टां कुर्वाणस्य रामस्य षण्मासा व्यतिक्रांताः. एवंविधं श्रीरामं दृष्ट्वा इंद्रचस्त्रिं जिसुंदयोः सुनवोऽन्येऽपि च हिषखेचरा रामं जिघांसवोऽन्येयुः, तथायोध्यां व रुरुधुः सुप्तं सिंह 355 व्याघा श्व. रामोऽपिलदमणमासने निवेश्य वज्रावर्तधनुरास्फाज्य विद्याधरान् हंतुं दधावे. तदा चासनकंपेन दे वैः सार्धं माहें देवलोकाऊटायुर्देव बाययो, तेनागत्य ते रामविद्विषो विद्यावरा भृशं तर्जिताः स्वस्थानं गताः, भीता ललिताश्च ते विद्याधराः संवेगमापन्ना दीदां जगृहुः. ततः स जटायुरमरः श्रीरामप्रतिबोधार्थ पुरुषरूपं कृत्वा शुष्कं तरं सिषेच, तथा दृषदि पद्मिनी रोपयामास, तथा वालुकास्तैलार्थ पर्यपीलयत्. तद् दृष्ट्वा रामेणोक्तं नो मूर्ख! शुष्कस्तरुः कापि पुष्पति? ते. नोक्तं यदि तव भ्राता जीविष्यति तदा शुष्कतरुरवि पुष्पिष्यति. इत्यादि सर्वत्रावि ज्ञेयं. पुनस्तेन पुरुषेणोक्तं यदि त्वमेवं वेसि यद् दृषदि पद्मिनी न भवति, वासुकायां पीलितायां तैलं न जवति, नीरसो वृदाश्च सिच्यमानोऽपि सरसो न भवति, तथा मृतकोऽपि पुमान सङो न । भवतीति किं त्वं न वेत्सि? यतस्त्वमतिनिपुणोऽपि स्वस्कंधे मृतकं वहसि. रामेणोक्तं नो त्वममं. For Private And Personal Use Only
Page #357
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalassagarsur Gyanmandir 356 राम-गलं नाषसे, मददृष्टितो दूरे यादि? अथ कृतांतवदनजीवो देवस्तद्रोधार्थ पुरुषरूपं कृत्वैकां मृतां । चस्त्रिं । महिलां स्कंधे निधाय रामाग्रे समाययो, राम नवाच भो पुरुष! त्वं स्त्रीशवं स्कंधे कथं वहसि? तेनोक्तं नो महापुरुष! स्वयं स्वस्कंधस्थितं मृतकं न वेत्सि, परं मम स्कंधस्थितां मृतां नार्या वे. सि, एवं प्रतिबोधितो रामः षण्मासपर्यते सावधानोऽनवत, प्रकृति चापन्नः.. ततः श्रीरामो राजदोकपरिवृतो बदमणशरीरस्य चंदनादिजिरमिसंस्कारं चकार. ततस्तावुना वपि देवौ जटायुकृतांतवदनौ निजं स्थानं जग्मतुः. बय श्रीरामो दीदां गृहीतुकामः शत्रुघ्नंप्रति राज्यादानायादिशत, शत्रुघ्नो बनाये हे बांधव ! यदि त्वं दीदां प्रतिपत्से तदाहमपि त्वया सह दी दामादास्ये, अथाहं राज्येन किं करोमि ? यथा मर्कटो नालिकेरेण, वानरी मुक्तावल्या. विधवास्त्री कंकणेन, वणिक्खन, बधिरो वीणया, दरिडोलीलया, दिगंबरो दुकूलेन, मुनिराजरणेन, मूर्खः पुस्तकेन, पापी सुकृतेन, अंधोंजनेन, पंढो दयितया, दुर्जन नपकारेण, शाबूरः कमलेन, ग्रामीणः पंमितगोष्ट्या, रजकः पणकयामेण, मदिका यदकर्दमेन, कापुरुषः संग्रामेण, पणांगना निर्धनेन पतिना, तथाहं राज्येन किं करोमि ? ततः श्रीरामो लवपुत्रायानंगदेवाय राज्यं ददौ, स्वयं ca mo. For Private And Personal Use Only
Page #358
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- दार्थसाधनाय मुनिसुव्रतस्वामिवंशे श्रीसुव्रतमहामुनेः समीपेडगमत्, तत्र शत्रुघ्नसुग्रीवबिनीषणप्रभृ. तिनिरन्यैश्च राजनिः परिवृतः श्रीरामचंडो देशनाश्रवणार्थ वंदित्वोपविष्टः, मुनिनापि देशना द. चरित्रं त्ता. देशनांते षोमशसहमहीनाथैः सार्ध श्रीरामो दीदां ललौ, तथा तेन सार्ध सप्तत्रिंशसहस्रा 37 णि वरयोषितः प्रावजन् . त्रिपंचाशत्सहस्राणि राजानः प्रव्रज्यां जगृहुः, षडब्दी गुरुपादांते । विवि धान्निग्रहोद्यतः ॥ तेपे तपांसि समर्षिः । पूर्वागश्रुतनावितः ॥ 1 ॥ अय रामः प्रपन्नक-विहारो गुर्वनुझया । एकाको निर्ययो नि!-रटव्यां गिरिकंदरे ॥ ॥ अथ यस्मिन दिने गुर्वनुझया स एकाकित्वविहारं प्रपन्नवांस्तस्यामेव रात्री ध्यानजुषः श्रीराममहामुनेवधिज्ञान समुत्पन्न. तेन चावधिज्ञानेन । विश्वं सोऽथ करस्थवत । / ददर्श पुतमझासी-नरके च निजानुज ॥ 1 ॥ तदा श्री. रामनारकः स्वचेतसि चिंतयामास, यथाहं पूर्वजन्मनि धनदत्तानिधोऽनृवं, एष च लक्ष्मणः पूर्वजवे वसुदत्तानिधानो ममानुजोऽभूत्, तस्मिंश्च जन्मन्यकृतपुण्योऽसौ मरणं प्राप, नवं च ब्रांत्वास्मिन नवे स वसुदत्तजीवोऽत्रापि ममानुजो लदमणनामा नुत् . तत्र कौमारत्वे शतवर्षाणि मुधा जग्मुः धर्माचावात् , शतत्रयवर्षाणि मंमलित्वे जग्मुः, चत्वारि शतवर्षाणि दिग्विजये मुधा जग्मुः, साधैं For Private And Personal Use Only
Page #359
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandini राम कादशसहस्राष्टषष्टिश्च राज्ये मुधा जग्मुः, सर्वेऽपि दादशसहस्रा लक्ष्मणस्यायुः, प्रकृतधर्मत्वात्सर्वायुः । ... KdhAgamat , तेन हेतुना स चतुर्थे नरके गतः. इति लदमणगतिः. | अथ राममहामुनिश्चिंतयति, अहो ईडगेव कर्मणां विपाको भवति. ततोऽसौ कर्मविदकृते. अधिकोद्यमपरोऽजवत, निर्ममः कर्मोन्मूलनतत्परः समाधिनिष्टश्च श्रीराममुनिरेकस्मिन् दिने षष्टोपवा. सांते पारणाकृते युगमात्रदत्तदृष्टिः संचरन स्यंदनस्थले नगरे प्राविशत, तं महामुनिमागतं दृष्ट्वा तपमोहितो लोको मनसि चिंतयत्यहो शंबरादवतीर्णोऽयं किं चंद्रः ? न हि, स तु सकलंको व तते, अयं तु निष्कलंको दृश्यते, तर्हि किं सूर्यः? न हि स तु तीक्ष्णांशुवर्तते, तर्हि किमनंगः ? न हि, स त्वनंगोऽयं त्वंगवानित्यादिविकटपैदियमाणं श्रीराममहामुनिं प्रचुरसंमदाः पौराः संमु खिनः समाययुः, तस्य मुनेर्निदादानाय नार्यः स्वस्वगृहहारे विचित्रगोज्यपूर्णानि जाजनानि पुरो दधुः. तस्मिन् समये तत्र नगरे zrIvalaja'munisamAgamanodbhavo कोलाहलयुतो महोत्सवो वव. तेन कोलाहलेन गजवरा बालानस्तंनानुन्मूख्योन्मत्ता व नगरे भृशं वनमुः, हयाश्चोत्कर्णा बनु. वुः, तेन श्रीराममहामुनिः पौरलोकदौकितमाहारमशुत्वादनेषणीयत्वाच नाग्रहीत. ततः स राम For Private And Personal Use Only
Page #360
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandi चरित्रं राम- मुनिः प्रतिनंदिराजवेश्मन्यगात् , तत्र स शुष्माहारपाने अखन्नत, तत्र च पंच दिव्यानि जाना । नि. ततो जगवान रामचंद्रोऽप्यराण्यं ययौ. पुनः श्रीराममुनिना चिंतितं मा भूयो नगरे दोभ i. ति विचार्या त्रैवारण्ये यदा जिदा लभ्यते तदानीं मया पारणदिने पारणं कार्यमित्यनिग्रहोऽग्रहीत. 35 श्त्यनिग्रहं गृहीत्वा श्रीरामो विविधं तपस्तप्यमानः समाधिमापन्नः प्रतिमाघरो वनं विचचार. श्रथैकस्मिन् दिने स प्रतिनंदी नरेश्वरो विपरीताश्वेनापहीयमाणस्तस्मिन् वने समागतो यत्र वने राममहामुनिवर्तते. ततः प्रतिनंदिनरेश्वरानुपदं राज्ञः सैन्यं समागतं. सैनिकैश्च तत्र शिविरं न्यस्तं, तत्र शिबिरे च स प्रतिनंदी समागतः, तत्र राज्ञः स्नानं कारितं, सपरिचदश्च स प्रतिनंदी जोजितः, जोजनानंतरं पर्यकोपरि स्थितो गांधर्वैर्गीयमानयशाः सुखमनुजवन्नास्ते. श्तश्च श्रीराममहामुनिर्मासदपणपारणे पारणेच्या यत्र स प्रतिनंदी राजास्ति तत्राजगाम. स प्रतिनंदी राट राममहामुनिं दृष्ट्वा रोमांचितशरीरो दानभूषणपंचकेन सहितः प्रासुकैषणीयाहारपानादिनिः प्रत्यलाभयत. तत्रापि तथैव पंच दिव्यानि देवैः कृतानि. रामर्षि!जनानंतरं तस्य राझोऽग्रे देशनां चके. सोऽपि राजा मुने र्देशनां श्रुत्वा सम्यग्दादशवतधारको बनव. ततः प्रभृति श्रीरामस्तत्रैव वने देवः । For Private And Personal Use Only
Page #361
--------------------------------------------------------------------------
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- देवीन्निर्गीयमानयशास्तस्थौ. कदाचिन्मासांते कदाचित्पदांते एवं वित्रिचतुर्मासपर्यंते रामर्षिः पा । चरित्रं . रणकं चक्रे. कदाचित्पर्यकस्थः, कदाचित्प्रलंबभुजः, कदाचित्कटिकासनः, कदाचिदृववाहुः, कदा चित्पादांगुष्टस्थः, कदाचित्पार्णिस्थश्चेति नानासनो ध्यानी मौनी च स दुस्तपं तपस्तेपे. एकस्मिन् दिने स श्रीराममहामुनिः पृथिव्यां विहरन कोटिशिलां ययौ, या शिला सदमणेन पूर्व विद्याधर समदं जान्यामुध्धृता, श्रीराममहामुनिस्तां शिलामध्यास्य दपकरेणिमाश्रितो निशायां प्रतिमा धरः शुक्रध्यानांतरं जे, तदावधिझानेन ज्ञात्वा सीतें चिंतयत्यहं श्रीराममहामुनिमनुकूलरुपसर्गः dApakazreNivartinamapyupa'vaM करोमि, ययायं महामुनिर्मम पार्श्व मित्रत्वेन भवेदिति संचिंत्य सीतें छः सीतारूपं विधाय विद्याधरकुमारिकापरिवृता श्रीराममुनिसमीपमाययौ, तत्रागत्य प्रयम वसंतर्तु विऋषितं महोद्यानं विचके, वसंतर्तुवर्णनं यथा-चूतचंपककंकेनि-पामलाबकुलादयः ॥ दधुः सद्योपि पुष्पाणि । नव्यास्त्राणि मनोनुवः ॥ 1 ॥ चुकूजकोकिलकुलं । ववी च मलयानिलः । रणंतो जमरा बेमुः । कुसुमामोदमोदिनः ॥ 2 ॥ सीतारूपं च सीतेण्द्रो। विकृत्य स्त्रीजनानपि । / ऊचे प्रिय प्रिया तेऽस्मि । सीतेह समुपस्थिता ॥ 3 ॥ रक्तं त्यक्त्वा तदानीं त्वा-महं पंडितमा. For Private And Personal Use Only
Page #362
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir 361 राम- निनी ॥ प्रात्रज नाथ पश्चाच । पश्चात्तापो ममात्यन्त ॥ 5 ॥ . न तथा हे स्वामिन्नेताः सानुरागा विद्याधर्यस्तव पाणिग्रहणं कर्तुकामा विझपयंति यथा स्वामिन स्माकं पाणिग्रहणं कुरु ? अहमपि च तवादेशात्तपस्यां त्यजामि. एवं यावत्सीता प्रोचे तावता वि. द्याधर्यः स्मरोजीवनभेषजमेवंविधं विविधं संगीतं चक्रुः, परं श्रीराममुनिस्तैः सोतेंद्रवचनैस्तेन च संगीतकेन वसंतेन च ध्यानान्न चलितः, तथा तस्य महामुनेर्मनः संयमान्न चचाल. अथ श्रीराममहामुनेः केवलानं समुत्पन्न. यथा-माघस्य शुक्लहादश्यां । तदा यामेंतिमे nishH॥ नत्पद्यत च रामर्षेः । केवलझानमुज्ज्वलं ॥ 1 ॥ रामस्य केवलझान-महिमानं सक्तिकः ॥ सीतेंडो नाकिनोऽन्ये च । विदधुर्विधिपूर्वकं । / 5 ॥ दिव्यस्वर्णाबुजासीनो । दिव्यचामरराजितः ॥ दिव्या. तपत्रवान् रामो। विदधे धर्मदेशनां ॥ 3 ॥ यथा-देहे ऽव्ये कुटुंबे च । सर्वसंसारिणां रतिः ॥ जिने जिनमते संधे । पुनर्धर्माधिकारिणां ॥ 1 ॥ तवसंजमेण मुको । दाणे य हंति नत्तमा नोगा । देवचणेण रङ । असणमरणेण हत्तं ॥ 2 ॥ संबुनह किं न बुन्। संबोही खब्बु पेच दुल्लहा नणिया । / जति दिणाणि अराश्न । नो सुलहं पुणरावि जीवियं । / 3 ॥ इत्या. For Private And Personal Use Only
Page #363
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir राम- दिदेशनां श्रीराममहामुनिमुखात् श्रुत्वा सीतेंद्रः दामयित्वा शंबूकलक्ष्मणरावणगतिं पृष्टवान. ततः । चरित्रं श्रीराममहामुनिरन्यधात श्रृयतां? नो सीतेंड! अधुना चतुर्थ नरके शंबूको दशाननो लक्ष्मणश्चे. ति, यतः कर्माधीना हि देहिनां गतयः, तत्र नरके नरकायुश्चानुनय तौ दशाननलक्ष्मणौ प्रावि 362 | देहे विजयवत्यां नगर्या सुनंदराटोहिणीपुत्रौ जिनदाससुदर्शननामानौ नविष्यतः, तावुनावपि श्रावकावर्दधर्म च पालयिष्यतः, ततो विपद्य तो हावपि सौधर्मे त्रिदशी नविष्यतः, ततस्तौ हावपि मृत्वा विजयपुर्या श्रावको नाविनौ, ततो मृत्वा हरिवर्षक्षेत्रे पुरुषो नविष्यतः, ततस्तो हावपि मृत्वा देवलोकं गमिष्यतः, ततश्युत्वा विजयपुर्यां जयकांतजयप्रचनामानौ राजकुमारौ भविष्यतः, तत्र जिनोक्तं संयम पालयित्वा मृत्वा च लांतके कल्पे तावुनाववि देवौ जविष्यतः, तदा त्वमच्युतदेवलोकाच्च्युत्वात्रव चारते सर्वरत्नमतिनामा चक्रवर्ती भविष्यसि. अथ तो लांतकाच्च्युत्वा इंद्रायुधमेघस्थानिधानी तव पुत्रौ नविष्यतः, ततस्त्वं चक्रवर्ती राज्यं परिपाव्य संयमं लात्वा तीवं तप. स्तप्त्वा वैजयंते विमाने व्रजिष्यसि, इंद्रायुधः स तु जीवो । रावणस्य नवत्रयं । / शुनं भ्रांत्वा ती. र्थकर-गोत्रकर्मार्जयिष्यति ॥ 1 ॥ ततो रावणजीवः स । तीर्थनाथो चविष्यति ॥ वैजयंताच्च्यु. For Private And Personal Use Only
Page #364
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 363 राम- तस्तस्य । भावी गणधरो नवान ॥ 2 ॥ चस्त्रिं । ततो हावपि सीतारावणजीवौ मोदं यास्यतः. लक्ष्मणस्य जीवो नवत्सूनुमघरथो प्रव्रजिष्यति, प्रव्रज्यां च पालयित्वा देवो चविष्यति, ततश्श्युत्वा खदमणजीवः पुष्करहीपे प्राग्विदेहे रत्नचिं. तायां नगर्या जयनामा चक्रवर्ती नविष्यति, तत्र चक्रवर्तिश्रियं जुक्त्वा परिवज्यां च खात्वा क्रमेण तीर्थनाथो नृत्वा निर्वाणं प्रयास्यति. श्रीराममहामुनिमुखात्सीतेंद्रो रावणलदमणचरित्रं श्रुत्वा श्री. राममुनिं च प्रणम्य पाक्नेहवशतो यत्र लदमणोऽस्ति तत्र ययौ, तत्र शंबूकरावणौ सिंहादिरूपं वि. कृत्य लक्ष्मणेन सह संग्राम कुर्वाणौ स ददर्श, तथा परमाधार्मिकाः क्रुधास्तानमिकुंडेषु न्यधुः, त. तस्ते त्रयो दह्यमाना गलितांगका नच्चै स्टंतो दृष्टाः सीतेंडेण, चिंतितं चाह कर्मणां विपाकः! i. स्यादि तेषां बहदुःख प्रेक्ष्य परमाधार्मिकसुरेन्यस्तेन प्रोक्तं किं रे यूयमेतान महापुरुषान् सुःख द. दध्वे? तैरुक्तमथास्मान्निईःखं न दास्यते, तथापि क्षेत्रवेदनादिदुःखं परस्परकृतं च दुःखं पूर्वकर्मव शान्न यास्यति. ततः सीतेंद्रो रावणलक्ष्मणौ दृष्ट्वोवाच नो युवां किमर्थ युध्येथाः ? अथ पूर्व वैरं । विमुंचतं, युवान्यां पूर्वनवे तत्पापं कृतं येन पापेन नरके नत्पन्नौ, तदद्यापि पूर्व वैरं किं न मुंचथः, For Private And Personal Use Only
Page #365
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- एवमुक्त्वा तौ रावणलक्षणौ युद्धान्निवार्य संतोषितौ तथा रामकेवलिनाख्याता तान्ननयोरतननवांस्तयोः प्रतिबोधार्थं सीतेंडोऽकथयत तथा जो रावणलक्ष्मणौ ! युवां प्राग्जन्मोपार्जितैः क्रूरकर्म निर्नरकं प्रत्यर्पितौ, पथ युवयोर्दीर्घसंसारो नास्ति. चरित्रं 364 यथाहं यूयं त्रीनपीतो नरकात्सुरलोके नेष्यामि, युष्माभिः काचिदपि चिंता न विधेया, 5त्युक्त्वा तेन योऽपि ते स्वेन पाणिनोद्दधिरे, किंतु ते वयोऽपि द्वियमाणाः पारदवत्करत लाग्रतः कणशोत्वा पेतुः योऽपि मिलितांगांस्तानुद्दत्रे, परं पुनस्तथैव पेतुः एवं द्वित्रिवारान यावत् सीतेंद्रो विषणः, तदा ते प्रोचुर्दे सीतेंद्र ! त्वया मोचयतामुत्रियमाणानां चास्माकं महद्दुःखं जायते, यतः - कृतकर्मदयो नास्ति । कल्पकोटिशतैरपि । प्रवश्यमेव नोक्तव्यं । कृतं कर्म शुनाशुनं ॥ 1 ॥ पुनस्तैस्त्रिनिरुक्तं जो सीतेंड ! त्वमस्मान् मुक्त्वा स्वस्थानं याहि, ततस्तांस्तत्रैव मुक्त्वा श्री. राममहामुनिं नत्वा नंदीश्वरे चाष्टाह्निकां कृत्वा सीतेंद्रो देवकुरुप्रदेशे नामंगलजीवं प्रतिबोध्य स्वयमच्युत देवलोकं गतः उत्पन्ने सति केवले स शरदां पंचाधिकां विंशतिं । मेदिन्यां जविकान् प्रबोध्य भगवान श्रीरामचट्टारकः । व्यायुश्च व्यतिलंध्य पंचदश चाब्दानां सहस्रान् कृती । शैलेशीं For Private And Personal Use Only
Page #366
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- प्रतिपद्य शाश्वतसुखानंदं प्रपेदे पदं ॥ 1 ॥ इति श्रीमत्तपागले नट्टारकश्रीहीरविजयसूरिराज्ये या । चार्यश्रीविजयसेनसूरियौवराज्ये पंमितश्रीदेव विजयगणिविरचिते गद्यबंधे श्रीरामचरित्रे श्रीरामनिचरित्र र्वाणगमनो नाम दशमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ 365 ॥ समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥ लब्ध्वा यदीयचरणांबुजतारसारं । खादबटाधरितदिव्यसुधासमूहं । संसारकाननतटे ह्यटतालिनेव । पीतो मया प्रवरबोधरसप्रवाहः ॥ 1 ॥ वंदे मम गुरुं तं च । चारित्रविजयाह्वयं । / परोपकारिणां धुर्य । चित्रं चारित्रमाश्रितं । / 2 ॥ युग्मं. चारित्रपूर्वा विजयानिधाना । मुनीश्वराः सूखिरस्य शिष्याः । - यानंदपूर्वविजयान्निधस्य । जातास्तपागबसुनेतुरेते ॥ 3 ॥ या ग्रंथ श्रीजामनगरनिवासी पंमित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना श्रीजैननास्करोदय गपखानामां गपी prasidha karyo be. For Private And Personal Use Only
Page #367
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir // iti zrIrAmacaritraM samAptaM // 23) For Private And Personal Use Only