________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
१०१
राम- खदणानि यथा-द्वारदेशशायिनी, पश्चादिलोकनी, बहुजाषिणी, संजोगार्थिनी, गोष्टीप्रिया, राज
मार्गान्विता, मार्गमन्वेषिणी, पतिदेषिणी, दीनं वदंती, जलवाहिनी, नृसंगिनी, विनोदप्रिया. अ. तिमानिनी, पानीयार्थ दुरं यायिनी, कुंभकाररजकसंगतिकारिणी, कृत्रिमलगायुता, परप्रीतिरता, सततहास्या, नियंजने बहिर्गामिनी, लोजान्विता. बहुजाषिणी, कीडनप्रिया, केशसंवाहनसावधा ना, स्वगृहं परित्यज्य परगृहगोष्ट्यां रसिका. स्वपतिं त्यक्त्वा परपुरुषान्वेषणासक्ता चेत्यसतीलद णानि. एनिलदणैर्खदितेयं दुश्चारिणी दृश्यते, इति विचिंत्य रामेण लदमणमुख विलोकितं, लक्ष्मणेनापि राममुखं विलोकितं. अथ रामस्तां बनाषे-कलत्रवानहं बाले । कनीयांसं भजख मे ॥ इति रामो वृषस्यंतीं । वृषस्कंधः शशास तां ॥१॥ हे सुंदरि! सचार्योऽहमतस्त्वं लक्ष्मणं नजस्व? तदा सा विषयार्थिनीलदमणंप्रति गता. लक्ष्मणं मन्मथोपमं दृष्ट्वा हर्षिता सा सदमणं बनाषे नो महापुरुष! त्वं मां परिणय ? लदमणो बनाये हे सुंदरि! प्रथममार्य श्रीरामचं त्वं ग. ता, तर्हि राममेव नजस्व ? किंच त्वं मम व्रातृजाया जाता, तदनया वार्तयालं. तदा पुनः सा रा. मं गता, पुनश्च लक्ष्मणं गता, एवं पुनः पुनः कुर्वाणा शूर्पणखा सीतया हसिता यथा हे सुंदरि!
For Private And Personal Use Only