________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kailassagarsur Gyanmandiri
१५०
राम-। पस्याहं कन्यका गुणसुंदरीनाम्नी केनापि विद्याधरेण निशायां सुतापहृता. स मां गृहीत्वेदारण्ये स.
मायातः, ह तस्यान्यो विद्याधरो मिलितः, सोऽपि मां दृष्ट्वा मोहितो मां गृहीतुकामः संग्रामसको बनव. अन्योऽपि मां मुक्त्वा परस्परं तौ युघ्परौ जातो, युछे च तो दावपि विपेदाते. अहं चैका किनी दीनाऽनाया पतिविहीनोज्यव्रष्टा व्रमंतीहागता त्वां शरणं प्रपन्ना मरुस्थले कल्पवृदमिव. अतो हे नाय! हे गुणरत्नरत्नाकर! सुकुलोत्पन्नां तव योग्यां मां कुमारिकां परिणय ? यतो मह स्वर्थिनां प्रार्थना वृथा न जायते.
अथ तामत्युत्कटामदुतवेषधारिणीं मायाविनी नट्यद्वेषधरां कूटनाटकनटीं च विलोक्य राम चिंतयति, अहो! इंगितेन ज्ञायते नूनमेषा दुश्चारिणी बालिकावेषधारिणी वर्तते. यतो दाविंश तिः प्रमदानां विकारेंगानि यथा-नचैर्निष्टीवनं, सानुरागनिरीदणं, श्रवणसंयमन, बालस्यमोटनं, मुडिकाकर्षणं, गुप्तांगदर्शनं, हास्ययुक्तप्रजल्पनं, स्तनोपपीमनं, ऋषणोत्पाटनं, नूयुरोत्कर्षणं, कर्ण कंयनं, केशप्रसाधनं, पुनः पुनरुत्तरीयाकर्षणं, परिधानसंयमनं, निःश्वासोश्वसनं, विजूंगणं, वा लालिंगनं, बालमुखचुंबनं, प्रियाश्लेषणं, अतिक्रांतप्रेक्षणं, पश्चात्कामस्मरणं च. चतुर्विशतिरसतीनां
नापत.
For Private And Personal Use Only